% Text title : dattAtreyAShTottarashatanAmastotram 2 % File name : dattAtreyAShTottarashatanAmastotram2.itx % Category : deities\_misc, dattAtreya, aShTottarashatanAma % Location : doc\_deities\_misc % Proofread by : Sunder Hattangadi % Description/comments : Dattatreya Stuti Manjari, Ed. S.V. Radhakrishnashastri. See Corresponding nAmAvalI % Acknowledge-Permission: Mahaperiaval Trust % Latest update : December 8, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Dattatreya Ashtottarashata Namastotram 2 ..}## \itxtitle{.. श्रीदत्तात्रेयाष्टोत्तरशतनामस्तोत्रम् 2 ..}##\endtitles ## अस्य श्रीदत्तात्रेयाष्टोत्तरशतनामस्तोत्रमहामन्त्रस्य\, ब्रह्मविष्णुमहेश्वरा ऋषयः । श्रीदत्तात्रेयो देवता । अनुष्टुप्छन्दः । श्रीदत्तात्रेयप्रीत्यर्थे नामपरायणे विनियोगः । OM द्रां द्रीं द्रूं द्रैं द्रौं द्रः । इति करहृदयादिन्यासौ । ध्यानम्\- दिगम्बरं भस्मविलोपिताङ्गं चक्रं त्रिशूलं डमरुं गदां च । पद्माननं योगिमुनीन्द्र वन्द्यं ध्यायामि तं दत्तमभीष्टसिद्ध्यै ॥ लमित्यादि पञ्चपूजाः । OM अनसूयासुतो दत्तो ह्यत्रिपुत्रो महामुनिः । योगीन्द्रः पुण्यपुरुषो देवेशो जगदीश्वरः ॥ 1॥ परमात्मा परं ब्रह्म सदानन्दो जगद्गुरुः । नित्यतृप्तो निर्विकारो निर्विकल्पो निरञ्जनः ॥ 2॥ गुणात्मको गुणातीतो ब्रह्मविष्णुशिवात्मकः । नानारूपधरो नित्यः शान्तो दान्तः कृपानिधिः ॥ 3॥ भक्तप्रियो भवहरो भगवान्भवनाशनः । आदिदेवो महादेवः सर्वेशो भुवनेश्वरः ॥ 4॥ वेदान्तवेद्यो वरदो विश्वरूपोऽव्ययो हरिः । सच्चिदानन्दः सर्वेशो योगीशो भक्तवत्सलः ॥ 5॥ दिगम्बरो दिव्यमूतिर्दिव्यभूतिविभूषणः । अनादिसिद्धः सुलभो भक्तवाच्छितदायकः ॥ 6॥ एकोऽनेको ह्यद्वितीयो निगमागमपण्डितः । भुक्तिमुक्तिप्रदाता च कार्तवीर्यवरप्रदः ॥ 7॥ शाश्वताङ्गो विशुद्धात्मा विश्वात्मा विश्वतो मुखः । सर्वेश्वरः सदातुष्टः सर्वमङ्गलदायकः ॥ 8॥ निष्कलङ्को निराभासो निर्विकल्पो निराश्रयः । पुरुषोत्तमो लोकनाथः पुराणपुरुषोऽनघः ॥ 9॥ अपारमहिमाऽनन्तो ह्याद्यन्तरहिताकृतिः । संसारवनदावाग्निर्भवसागरतारकः ॥ 10॥ श्रीनिवासो विशालाक्षः क्षीराब्धिशयनोऽच्युतः । सर्वपापक्षयकरस्तापत्रयनिवारणः ॥ 11॥ लोकेशः सर्वभूतेशो व्यापकः करुणामयः । ब्रह्मादिवन्दितपदो मुनिवन्द्यः स्तुतिप्रियः ॥ 12॥ नामरूपक्रियातीतो निःस्पृहो निर्मलात्मकः । मायाधीशो महात्मा च महादेवो महेश्वरः ॥ 13॥ व्याघ्नचर्माम्बरधरो नागकुण्डभूषणः । सर्वलक्षणसम्पूर्णः सर्वसिद्धिप्रदायकः ॥ 14॥ सर्वज्ञः करुणासिन्धुः सर्पहारः सदाशिवः । सह्याद्रिवासः सर्वात्मा भवबन्धविमोचनः ॥ 15॥ विश्वम्भरो विश्वनाथो जगन्नाथो जगत्प्रभुः । नित्यं पठति यो भक्त्या सर्वपापैः प्रमुच्यते ॥ 16॥ सर्वदुःखप्रशमनं सर्वारिष्टनिवारणम् । भोगमोक्षप्रदं नृणां दत्तसायुज्यदायकम् ॥ 17॥ पठन्ति ये प्रयत्नेन सत्यं सत्यं वदाम्यहम् । इति ब्रह्माण्डपुराणे ब्रह्मनारदसंवादे श्रीदत्तात्रेयाष्टोत्तरशतनामस्तोत्रम् । इति श्रीदत्तात्रेयाष्टोत्तरशतनामस्तोत्रं (2) सम्पूर्णम् । ## Proofread by Sunder Hattangadi \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}