% Text title : Dattatreya Stuti % File name : dattAtreyastutiH.itx % Category : deities\_misc, shrIdharasvAmI, dattatreya % Location : doc\_deities\_misc % Author : shrIdharasvAmI % Transliterated by : Sunder Hattangadi sunderh at hotmail.com % Proofread by : Sunder Hattangadi sunderh at hotmail.com % Latest update : June 8, 2019 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Dattatreya Stuti ..}## \itxtitle{.. shrIdattAtreyastutiH ..}##\endtitles ## jagatsatyaM vA no na cha tanurahaM vA tanurahaM ahaM bhUmA no vA manuta iti yo no.advayarasaH | na mAyA no.avidyA spR^ishati kila yaM taM suvimalaM guruM dattAtreyaM bhaja natamano.abhIShTavaradam || 1|| trimUrtInAM mAyArahitamatishuddhaM nijapadaM paraM sachchitsaukhyaM prakaTitamaho.atra trivadanaiH | nijabrahmaikyaM yadviharati vitanvan ya iha taM guruM dattAtreyaM bhaja natamano.abhIShTavaradam || 2|| tapastepe.atriryattanujajanane bhaktivashataH tayA prItyA dattaH sphuTataraparAtmaiva kR^ipayA | dadAtyAtmAnaM yo hyatikaruNayA taM sukhanidhiM guruM dattAtreyaM bhaja natamano.abhIShTavaradam || 3|| vibhuryo nityo vA.akSharamiti cha vA brahma paramaM vareNyaM satyaM vA tanuvibhavaH pAsharahitaH | svabhaktAnAM muktyai saguNa iti yastaM shrutinutaM guruM dattAtreyaM bhaja natamano.abhIShTavaradam || 4|| na bhogairno dAnaM cha khalu tathA yAganichayai\- rna shAstrairno yogairbahuvidhAnairna vashagaH | kalau bhaktyA prIto bhavati cha vasho yastamabhayaM guruM dattAtreyaM bhaja natamano.abhIShTavaradam || 5|| na mAyA no.avidyA jagadidamaho jaivamathavA na piNDaM brahmANDaM bhavati na januryasya dayayA | dayAsindhuryastaM bhavadalanadakShaM muninutaM guruM dattAtreyaM bhaja natamano.abhIShTavaradam || 6||| bhavedyaH santuShTaH smaraNamapi chedvA yadi kR^itaM nijaM j~nAnaM datvA viShayaviShapAshAn dalati yaH | jagatseturyo vai bhavajalanidhiM tartumiha taM guruM dattAtreyaM bhaja natamano.abhIShTavaradam || 7|| na mAyA no.avidyA na cha mama tu jIveshakalanA na vishvaM no piNDaM na cha mama janirvA mR^itirapi | naro no nArI vA na cha mama vikAraH kvachiditi guruM dattAtreyaM bhaja natamano.abhIShTavaradam || 8|| iti samarthAnugR^ihIta mahAtmA shrI shrIdharasvAmIvirachitA shrIdattAtreyastutiH samAptA | ## Encoded and proofread by Sunder Hattangadi sunderh at hotmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}