% Text title : dattAtreyatantram % File name : dattAtreyatantram.itx % Category : tantra, deities\_misc, dattAtreya, stotra % Location : doc\_deities\_misc % Transliterated by : Sovarel Vlad vlad.sovarel at yahoo.com % Proofread by : Sovarel Vlad vlad.sovarel at yahoo.com % Latest update : August 6, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrIdattAtreyatantram ..}## \itxtitle{.. shrIdattAtreyatantram ..}##\endtitles ## atha प्रथमः पटलः । ईश्वरदत्तात्रेयसंवादः श्रीदत्तात्रेय उवाच कैलाशशिखरासीनं देवदेव महेश्वरम्##(वर्)##जगद्गुरुम् ##Ka## दत्तात्रेयस्तु पप्रच्छ शंकरं लोकशंकरम् ॥ 1॥ कृतांजलिपुटो भूत्वाऽपृच्छत्##(वर्)##पृच्छते ##Ka##स भक्तवत्सलम् । भक्तानां च हितार्थाय तन्त्रकल्पश्च कथ्यताम्##(वर्)##कल्पतन्त्रं प्रकथ्यताम् ##Ka##॥ 2॥ कलौ सिद्धं महाकृत्यं##(वर्)##सिद्धिप्रदं कल्पं ##Ka## तन्त्रविधाविधानकम् । कथयस्व महादेव देवदेव महेश्वर ॥ 3॥ सन्ति नानाविधा लोके यन्त्रमन्त्राभिचारकाः । आगमोक्ताः पुराणोक्ता वेदोक्ता डामरे तथा ॥ 4॥ उड्डीशे मारीततन्त्रे##(वर्)##मेरुतन्त्रे ##Ka## च कालीचण्डीश्वरे मते##(वर्)##चण्डैश्वरे तथा ##Ka##| राधातन्त्रे तथोच्छिष्टे##(वर्)##च देवेष ##Ka##| धारातन्त्रे मृडेश्वरे##(वर्)##अमृतेश्वरे ##Ka##॥ 5॥ ते सर्वे कीलनं कृत्वा##(वर्)##कीलिताश्चैव ##Ka## कलौ वीर्यविवर्जिताः । कामक्रोधवशीभूता ब्राह्मणास्तस्य हेतबः##(वर्)##ब्राह्मणाः कामक्रोधाढ्या एतस्मादेव कारणात् ##Ka##॥ 6॥ विना कीलकमन्त्राश्च तन्त्राश्च कथिताः शिव##(वर्)##कीलकेन विना मन्त्रान् कार्यसिद्धिप्रदान्नृनाम् ##Ka##| मन्त्रविद्या क्षणात्सिद्धिः, कृपां कृत्वा वदस्वं मे ##(वर्)##कथयस्व मम प्रभो ##Ka##॥ 7॥ ईश्वर##(वर्)##शिव ##Ka## उवाच श्रणु सिद्धिं महायोगिन्! सर्वयोगविशारद । तन्त्रविद्या महागुह्या##(वर्)##महागुप्तां ##Ka##देवानामपि दुर्लभा ॥ 8॥ तवाग्रे कथिता देव##(वर्)##कथितो ह्येव ##Ka##! तन्त्रविद्याशिरोमणिः । गुह्याद्गुह्या##(वर्)##गुह्यं ##Ka## महागुह्या गुह्या गुह्या##(वर्)##गुह्यं गुह्यं गुह्यं ##Ka## पुनः पुनः ॥ 9॥ गुरुभक्ताय दातव्या नाभक्ताय कदाचन । मम भक्त्येकमसे##(वर्)##कमनल ##Ka## दृढचित्तयुताय च ॥ 10॥ शिरो दद्यात्सुतं दद्यान्न दद्यात्##(वर्)##दद्यातन्नदद्यात् ##Ka## तन्त्रकल्पकम् । यस्मै कस्मै न##(वर्)##द ##Ka## दातव्यं नान्यथा मम भाषितम् ॥ 11॥ अथातः सम्प्रवक्ष्यामि दत्तात्रेय! तथा शृणु । कलौ महामन्त्रसिद्धिर्विना##(वर्)##सिद्धिर्महामन्त्रो विना ##Ka## कीलेन कथ्यते ॥ 12॥ न तिथिर्न चक्षत्रं##(वर्)##च नक्षत्रं ##Ka## नियमो नास्ति वासरः । न व्रतं नियमो होमः कालवेलाविवर्जितम्##(वर्)##न जपो होमो न च कालादिनिर्णयः ##Ka##॥ 13॥ केवलं तन्त्रमन्त्रेण ह्यौषधी##(वर्)##ह्योषधी ##Ka## सिद्धिदायिनी##(वर्)##सिद्धिरूपिणी ##ख## | यस्याः साधनमात्रेण क्षणात्सिद्धिश्च जायते ॥ 14॥ मारणं मोहनं स्तम्भो विद्वेषोच्चाटने##(वर्)##विद्वेषोच्चाटनं ##Ka## वशम् । आकर्षणं चेन्द्रजालं यक्षिणीं च रसायनम् ॥ 15॥ कालज्ञानमनाहारं साहारं निधिदर्शनम् । म्टवत्सासु वन्ध्यासु पुत्रयोगोपपादनम्##(वर्)##बन्ध्या पुत्रवतीयोगं मृतवत्सासुजीवनम् ##Ka##॥ 16॥ जयवादं वाजिकरं##(वर्)##वाजिकरणं ##Ka## भूतविग्रह निवारणम्##(वर्)##भूतग्रहनिवारणम् ##Ka##| सिंहव्याघ्र्भयं सर्पवृश्चिकानां तथैव च ॥ 17॥ निवारणं भयात्तेषां##(वर्)##विषादिनाशनं चैव ##Ka## नान्यथा मम भाषितम् । गोप्यं गोप्यं महागोप्यं गोप्यं गोप्यं पुनः पुनः ॥ 18॥ अथ##(वर्)##नास्ति ##Ka##सर्वोपरि मन्त्रः OM परब्रह्मपरमात्मने नमः । OM उत्पत्तिस्थितिप्रलयकरायब्रह्म##(वर्)##प्रलयकारकराय ब्रह्म ##Ka##हरिहराय त्रिगुणात्मने सर्वकौतुकनिदर्शनाय दत्तात्रेयाय नमः##(वर्)##सर्वकौतुकानि दर्शय दर्शय । दत्तात्रेयाय नमः । एकलक्षजपात्सिद्धिः । अष्टोत्तरशतजपात्कार्यसिद्धिः । ##Ka##| तन्त्रसिद्धिं कुरु कुरु स्वाहा । मन्त्रजपविधिः । अयुतजपात्सिद्धिर्भवति । अष्टोत्तरशतजपात्कार्यसिद्धिर्भवति ॥ श्री दत्तात्रेयतन्त्रे शिवदत्तात्रेअसंवादे प्रथमः पटलः समाप्तः । अथ द्वितीयः पटलः मारणप्रयोगा##(वर्)##मरणाभिधानः ##Ka## ईश्वर उवाच अथाग्रे सम्प्रवक्ष्यामि प्रयोगं मारणभिधम् । सद्यः सिद्धिकरं नृणां शृणुष्वावहितो मुनेः ॥ 1॥ मारणं न व्ठा कार्यं यस्य कस्य##(वर्)##यस्य ##Ka##कदाचन । प्राणानां संकटे##(वर्)##प्राणान्तसंकटे ##Ka##जाते कर्तव्यं भूतिमिच्छता ॥ 2॥ मूर्खण तु कृते तन्त्रे तत्स्वमेव##(वर्)##स्वस्मिन्नेव ##Ka## समापयेत् । तस्माद्रक्षेत्सदात्मानं मारणं न क्वचिच्चिरेत् ॥ 3॥ ##(वर्)##इदं श्लोकः षडस्ति ##Ka##| तस्माद्रक्ष्यः स वात्मा हि मारणं न क्वचिच्चरेत् । कर्त्तव्यं मारणं चेत् स्याद्विधिक्ट्यं समाचरेत् ॥ 5॥ विषयुक्तं चिताभस्म##(वर्)##चिन्ताभस्मसनायुक्त ##Ka## धत्तूरचूर्णसंयुतम्##(वर्)##संयुक्तम् ##Ka##| यस्याश्ण्गे निक्षिपेद्भौमे सद्यो याति यमालयम् ##(वर्)##लये ##Ka##॥ 4॥ ##(वर्)##इदं श्लोकः चतुर्थिः ##Ka##ब्रह्मात्मानं तु विततं##(वर्)##विदितं ##Ka##दृष्टवा विज्ञानचक्षुषा । मारणं न कार्यं नित्यमन्यथा दोषभाग्##(वर्)##सर्वत्र मारणं कार्यनन्यथा दोषभाग्भवेत् ##Ka##॥ 5॥ ##(वर्)##इदं श्लोकः सप्तः ##Ka##भल्लातकोद्भवं तैलं कृष्णसर्पस्य दन्तकम् । विषं धत्तूरसंयुक्तं यस्याश्ण्गे निक्षिपेन्मृतिः ॥ 6॥ ##(वर्)##इदं श्लोकः अष्टमः ##Ka##नरास्थिचूर्णं ##(वर्)##चूर्णैः ##Ka## ताम्बूले##(वर्)##ताम्बूलं ##Ka##| भुक्ते##(वर्)##भुक्तं मृत्युकरं ध्रुवम् । सर्पास्थिचूर्णं यस्याश्ण्गे क्षिपेन्मृत्युमवाप्नुयात् ॥ 7॥ ##(वर्)##इदं श्लोकः नवमः ##Ka##चिताकाष्टं गृहीत्वा तु भौमे च भरणीयुते । निखनेच्च गृहद्वारे मासान्मृत्युर्भविष्यति ॥ 8॥ ##(वर्)##इदं श्लोकः दशमः ##Ka##कृष्णसर्पवसा ग्राह्या तद्वर्तिं ज्वालयेन्निशि । धत्तूरबीजतैलेन कज्जलं##(वर्)##कज्जले ##Ka## नृकपालके ॥ 9॥ ##(वर्)##इदं श्लोकः एकदशमः ##Ka##चिताभस्मसमायुक्तं लवणं पंचसंयुतम्##(वर्)##पंचसंयुक्तम् ##Ka##| यस्याश्ण्गे निक्षिपेच्चूर्णं सद्यो याति यमालयम्##(वर्)##यमालये ##Ka##॥ 10॥ ##(वर्)##इदं श्लोकः द्वदशमः ##Ka##गृहीत्वा वार्श्चिकं ##(वर्)##वृश्चिकं ##Ka## मांसं घूक मांससमन्वितम् ##(वर्)##मासमुलूकचूर्णसम्युतम् ##Ka##| यस्याश्ण्गे निक्षिपेच्चूर्णं नरो मृत्युं गमिष्यति##(वर्)##तस्य तद्युर्भविष्यति ##Ka##॥ 11॥ ##(वर्)##इदं श्लोकः चतुर्दशमः ##Ka##घूकविष्टा तु संग्राह्या##(वर्)##उल्लुविष्ठां गृहीत्वा तु ##Ka## बिसचूर्णसमन्विता##(वर्)##विषचूर्णसमन्विताम् ##Ka##| यस्याश्ण्गे निक्षिपेच्चूर्णं सद्यो याति यमालयम् ॥ 12॥ ##(वर्)##इदं श्लोकः पश्ण्चदशमः ##Ka##खरविष्ठा तु संग्राहह्या बिसचूर्णसमन्विता##(वर्)## खरविष्ठां संगृहह्य विषपूर्णसमन्वितां ##Ka##| यस्याश्ण्गे निक्षिपेच्चूर्णं सद्यो याति यमालयम् ॥ 13॥ ##(वर्)##इदं श्लोकः त्रयदशमः ##Ka##लिखेत्पश्ण्चदशीयन्त्रं चिताभस्म विलोमतः । श्मशानाग्नौ क्षिपेद्यन्त्रं भौमे च म्रियते रिपुः ॥ 14॥ यन्त्रशक्ति 8 1 6\\ 3 5 7\\ 4 9 2\\ ##(वर्)##इदं श्लोकः षडशमः ##Ka##रिपुविष्ठां गृहीत्वा तु##(वर्)##च ##Ka## नृकपाले च##(वर्)##तु ##Ka##| धारयेत् । उद्याने निख्यनेद्भूमौ यस्य नाम लिख्येत्स हि ॥ 15॥ ##(वर्)##इदं श्लोकः सप्तदशमः ##Ka##यावच्छुष्यति सा विष्ठा तावच्छत्रुर्##(वर्)##शत्रूर् ##Ka##मृतो भवेत् । ##(वर्)##इदं पदं ##Ka## नास्ति । [यस्मै कस्मै न दातव्यं नान्यथा मम भाषितम्] ॥ 16॥ ##(वर्)##इदं श्लोकः अष्टदशमः ##Ka##कृकलासबसातैलं ##(वर्)## सरटस्य वसातैलं ##Ka##यस्याश्ण्गे बिन्दुमात्रतः । निःक्षिपेन्म्रियते शत्रुर्यदि शक्रोऽपि रक्षति ॥ 17॥ ##(वर्)##इदं श्लोकः नवदशमः ##Ka##विजया मिश्रं लवणं##(वर्)## लवणं विजयायुक्तं ##Ka## गृहदीपे तु निक्षिपेत् । यस्य नाम्ना क्षयं याति मासमध्ये न संशयः ॥ 18॥ OM नमः कालरूपाय अमुकं##(वर्)##शत्रुं ##Ka## भस्मी कुरु कुरु स्वाहा । ##(वर्)##एव भवतीति ##Ka## नास्ति । [एक लक्षजपात्सिद्धो भवति । अष्टोत्तरशतजपात्कार्यसिद्धिर्भवति |] श्री दत्तात्रेयतन्त्रे मारणाप्रयोगः द्वित्यः पटलः समाप्तः । अथ तृतीयः पटलः मोहनप्रयोगाः##(वर्)##मोहनाभिधानः ##Ka## ईश्वर उवाच अथाग्रे कथयिष्यामि##(वर्)##अथातः सम्प्रवक्ष्यामि ##Ka## प्रयोगं मोहनाभिधम् । सद्यः सिद्धिकरं नृणां शृणु योगीन्द्र यत्नतः ॥ 1॥ तुलसीबीजचूर्णं तु सहदेव्या रसेन सह##(वर्)##च ##Ka##| रवौ यस्तिलकं कुर्यान्मोहयेत्सकलं जगत् ॥ 2॥ हरितालं चाश्वगन्धां पेषयेत्कदलीरसे##(वर्)##कदलीरसैः ##Ka##| गोरोचनेन संयुक्तं तिलके##(वर्)##तिलकं ##Ka## लोकमोहनम् ॥ 3॥ शृश्ण्गि##(वर्)##शृश्ण्गी ##Ka## चन्दनसंयुक्तो वचाकुष्ठसमन्वितः । धूपौ##(वर्)##धूपो ##Ka## गेहे तथा वस्त्रे मुखे चैव विशेषतः ॥ 4॥ राजा प्रजा पशुपक्षि##(वर्)##पशुः पक्षी ##Ka## दर्शनान्मोहकारकः । गृहीत्वा मूलताम्बूलं तिलकं लोकमोहनम् ॥ 5॥ सिन्दूरं कुश्ण्कुमं चैव गोरोचनसमन्वितम् । धात्रीरसेन सम्पिष्टं तिलकं लोकमोहनम् ॥ 6॥ ##(वर्)##इदं श्लोकः ##Ka## अष्टमः । सिन्दूरं च श्वेत वचा ताम्बुलरसपेषिता##(वर्)##श्वेतार्कमूलं सिन्दूर येषयेर कदलीरसैः सहदेविका ##Ka##| अनेनैव तु मन्त्रेण तिलकं लोकमोहनम् ॥ 7॥ ##(वर्)##इदं श्लोकः ##Ka## नवमः । अपामार्गो भृश्ण्गराजो लाजा ##(वर्)##भृश्ण्गराजमपामार्ग लज्जालू ##Ka## च सहदेविका । एभिस्तु तिलकं कृत्वा त्रैलोक्यं मोहयेन्नरः ॥ 8॥ ##(वर्)##इदं श्लोकः ##Ka## दशमः । श्वेतदूर्वां गृहीत्वा तु हरितालं च पेषयेत् । एभिस्तु तिलकं कृत्वा त्रैलोक्यं मोहयेन्नरः ॥ 9॥ ##(वर्)##इदं श्लोकः ##Ka## सप्तमः । मनःशिला च कर्पूरं पेषयेत्कदलीरसे##(वर्)##रसैः ##Ka##| तिलकं मोहनं नृणां नान्यथा मम भाषितम् ॥ 10॥ अथ कज्जलविधानम् गृहीत्वौदुम्बरं पुष्पं वर्तिं कृत्वा विचक्षणैः ##(वर्)##विचक्षणः ##Ka##| नवनीतेन प्रज्वाल्य कज्जलं कारयेन्निशि ॥ 11॥ कज्जलं चांजयेन्नेत्रे मोहयेत्सकलं##(वर्)##तच्च चाज्जयेन्नेत्रे मोहनं सर्वतो ##Ka## जगत् । यस्मै कस्मै न दातव्यं देवानामपि दुर्लभम् ॥ 12॥ अथ लेपविधानम् श्वेतगुञ्जारसे पेष्यं ब्रह्मदण्डीयमूलकम् । शरीरे लेपमात्रेण मोहयेत्##(वर्)##लेपमात्रे शरीराणां मोहनं ##Ka##सर्वतो जगत् ॥ 13॥ बिल्वपत्रं गृहीत्वा तु छायाशुष्कं च##(वर्)##तु ##Ka## कारयेत् । कपिलापयसा युक्तं##(वर्)##कपिलापयसम्युक्ताम् ##Ka## वटीं कृत्वा तु गोलकम्##(वर्)##गोलकीम् ##Ka##॥ 14॥ एभिस्तु##(वर्)##एतया ##Ka## तिलकं कृत्वा मोहयेत्##(वर्)##मोहनम् ##Ka##सर्वतो जगत् । क्षणेन मोहनं याति प्राणैरपि##(वर्)##प्राणैरपति(?) ##Ka## धनैरपि ॥ 15॥ श्वेतार्कमूलमादाय श्वेतचन्दनसंयुतम् । अनेन लेपयेद्देहं मोहयेत्सकलं##(वर्)##मोहनम् सर्वतो ##Ka## जगत् ॥ 16॥ विजयापत्रमादाय श्वेतसर्षपसंयुतम् । अनेन लेपयेद्देहं मोहयेत्सकलं##(वर्)##मोहनम् सर्वतो ##Ka## जगत् ॥ 17॥ गृहीत्वा तुलसीपत्रं छायाशुष्कं तु कारयेत् । अश्वगन्धासमायुक्तं विजयाबीजसंयुतम् ॥ 18॥ कपिलादुग्धसार्द्धेन##(वर्)##सार्धेन ##Ka## वटी टकप्रमाणतः । भक्षिता प्रातरुत्थाय मोहयेत्सकलं##(वर्)##मोहनम् सर्वतो ##Ka## जगत् ॥ 19॥ कटुतुम्बीबीजतैलेन##(वर्)##बीजतैलं ##Ka## ज्वालयेत्पटवर्तिकाम् । कज्जलं चांजितं नेत्रे मोहयेत्सकलं##(वर्)##चाज्जयेन्नेत्रं मोहनम् सर्वतो ##Ka## जगत् ॥ 20॥ पंचांगदाडिमीं##(वर्)##पञ्चश्ण्गां दाडिमीं ##Ka## पिष्ट्वा श्वेत गुंजासमन्विताम्##(वर्)##गुञ्जसमान्विताम् ##Ka##| एभिस्तु##(वर्)##तेनैव ##Ka## तिलकं कृत्वा मोहयेत्सकलं जगत् ॥ 22॥ मन्त्रस्तु OM नमो भगवते रुद्राय सर्वजगन्मोहनं कुरु कुरु स्वाहा । अथवा OM नमो भगवते कामदेवाय यस्य यस्य दृश्यो भवामि यश्च यश्च मम मुखं पश्यति तं तं मोहयतु स्वाहा । विद्धिः \- अयुतजपात्सिद्धो भवति । अष्टोत्तरशतजपात्प्रयोगसिद्धो भवति ॥ इति दत्तात्रेयतन्त्रे ईश्वरदत्तात्रेयसंवादे मोहनप्रयोगकथनं नाम तृतीयः पटलः समाप्तः ॥ 3॥##(वर्)##श्री दत्तात्रेयतन्त्रे मोहनप्रयोगनामकः तृतीयपटलः समाप्तः ##Ka##| अथ चतुर्थः पटलः स्तम्भनप्रयोगाः##(वर्)##स्तम्भनाभिधानः ##Ka## ईश्वर उवाच अथाग्रे कथयिष्यामि प्रयोगं स्तम्भनाभिधम् । यस्यः साधनमात्रेण सिद्धिः करतले भवेत् ॥ 1॥ आताग्निस्तम्भनम् तत्रादौ सम्प्रवक्ष्याम्यग्निस्तम्भनमुत्तमम् । यस्मै कस्मै न दातव्यं नान्यथा मम भाषितम् ॥ 2॥ वसां गृहीत्वा माण्डूकीं कौमारीरसमिश्रिताम् । लेपमात्रे शरीराणामग्निस्तम्भन प्रजायते ॥ 3॥ अर्कदुग्धं गृहीत्वा तु##(वर्)##सामादाय ##Ka## कौमारीरसमिश्रितम्##(वर्)##कुमारी ##Ka##| लेपमात्रे शरीराणामग्निस्तम्भन प्रजायते ॥ 4॥ कदलीरसमादाय कौमारीरसमिश्रितम्##(वर्)##कुमारीरसपेषितम् ##Ka##| लेपमात्रे शरीराणामग्निस्तम्भन प्रजायते ॥ 5॥ मण्डूकस्य वसा ग्राह्या कर्पूरेण च##(वर्)##एव ##Ka## संयुता । लेपमात्रे शरीराणामग्निस्तम्भन प्रजायते ॥ 6॥ कुमारीकन्दमादाय कदलीकन्दसंयुतम् । लेपमात्रे शरीराणामग्निस्तम्भन प्रजायते ॥ 7॥ कुमारीरसयुक्तेन तैलेनाभ्य्श्ण्गमाचरेत् । अग्निना न देहदश्ण्गमग्निस्तम्भः प्रजायते ॥ 8॥ कुमारीरसलेपेन किंचिद्वस्तु न दह्यते । अग्निस्तम्भनयोगोऽयं नान्यथा मम भाषितम् ॥ 9॥ पिप्पलीमरीचीशुण्डीश्चर्वयित्वा##(वर्)##शुण्ठी ##Ka## पुनः पुनः । दीप्ताश्ण्गारं##(वर्)##दीप्ताश्ण्गारे ##Ka## नरैर्भुक्ते न वक्त्रं दह्यते क्वचित् ॥ 10॥ आज्यं शर्क्रया पीत्वा चर्वयित्वा##(वर्)##चर्ययित्क(?) ##Ka## च नागरम् । तप्तलोहं मुख्ये क्षिप्तं न वक्त्रं दह्यते क्वचित् ॥ 11॥ अथाग्निस्तम्भनमन्त्रः OM नमो अग्निरूपाय मम शरीरे स्तम्भनं##(वर्)##शरीरस्तम्भनं ##Ka## कुरु कुरु स्वाहा । विद्धिः \- अयुतजपात्सिद्धिर्##(वर्)##सिद्धो ##Ka##भवति । अष्टोत्तरशतजपात्प्रयोगसिद्धिर् ##(वर्)##प्रयोगाः सिद्धो ##Ka##भवति ॥ अथ आसानस्तम्भनम्##(वर्)##आसानस्तम्भनाऽभिधानम् ##Ka##चर्मकारस्य कुण्डानां मलं ग्राह्यं तथा रजः । चकारुधिरैर्युक्तं##(वर्)##चटकारुधिरेर् ##Ka## यस्याग्रे तद्विनिक्षिपेत् ॥ 1॥ तस्य स्थाने भवेत्स्तम्भः सिद्धयोग##(वर्)##सिद्धयोग##Ka## उदाहृतः । यस्मै कस्मै न दातव्यो नान्यथा मम भाषितम् ॥ 2॥ नृकपाले मृदं क्षिप्त्वा श्वेतगुञ्जां च निर्वपेत्##(वर्)##श्वेतगुञ्जाफलं क्षिप्तं नृकपाले समृप्तिकम् ##Ka##| दुग्धेन तस्मिन् संसिक्ते##(वर्)##बलौ दत्ते तु दुग्धस्य ##Ka## तस्य वृक्षो भवेद्यति ॥ 3॥ तस्य शाख्या लता ग्रह्या यस्याश्ण्गे##(वर्)##अग्रे ##Ka## तां विनिक्षिपेत् । तस्य स्थाने भवेत्स्तम्भः सिद्धयोग##(वर्)##सिद्धियोग ##Ka## उदाहृतः ॥ 4॥ अथ आसनस्तम्भनमन्त्रः OM नमो दिगम्बराय अमुकस्य आसनस्तम्भनं कुरु कुरु स्वाहा । अयुत जपान्मन्त्रः सिद्धो भवति । अष्टोत्तरशतजपात्प्रयोगः सिद्धो भवति । अथ बुद्धिस्तम्भनम्##(वर्)##बुद्धिस्तम्भनाभिधानम् ##Ka##अलूक विष्ठामादाय##(वर्)##उल्लूविष्टां गृहीत्वा तु ##Ka## छाया शुष्कां तु कारयेत् । सताम्बूला प्रदातव्या बुद्धिस्तम्भनमुत्तमम् ॥ 1॥ भृश्ण्गराजरसैर्भाव्याः सिद्धार्थाः श्वेतनामकाः##(वर्) Ka## प्रथमसंख्यं द्वित्य करन??॥ एभिस्तु तिलकं कृत्वा बुद्धिस्तम्भनमुत्तमम् ॥ 2॥ सहदेवीमपामार्गं लोहपात्रे च पेषयेत् । तिलकः सर्वभूतानां बुद्धिस्तम्भनमुत्तमम् ॥ 3॥ भृश्ण्गराजो ह्यपामार्गः सिद्धार्थाः सहदेविका । कोलं वचा च श्वेतार्कः सत्त्वमेषां समाहरेत् ॥ 4॥ लोहपात्रे विनिक्षिप्य त्रिदिनं मर्दयेद्बुधः । ललाटे तिलकं कुर्याच्छत्रुबुद्धिः प्रणश्यति ॥ 5॥ अथ बुद्धिस्तम्भनमन्त्रः OM नमो भगवते शत्रूणां बुद्धिं स्तम्भय स्तम्भय स्वाहा । एक लक्षजपात्सिद्धो भवति मन्त्रः । अष्टोत्तरशतजपात्प्रयोगसिद्धिर्##(वर्)##सिद्धो ##Ka##भवति । अथ शस्त्रस्तम्भनम्##(वर्)##शस्त्रस्तम्भनाभिधानम् ##Ka## पुष्यार्के तु समुद्धृत्य विष्णुक्रान्तां समूलकाम् । वक्त्रे शिरसि धार्यते##(वर्)##धार्य तत् ##Ka## शस्त्रस्तम्भः प्रजायते ॥ 1॥ खर्जूरीमुखमध्यस्था करे बद्धा च केतकी । भुजदण्डस्थिते चार्के सर्वशस्त्रनिवारणम् ॥ 2॥ वाराहव्याघ्रभूपालचौरशत्रुभयं##(वर्)##ंऊपाल(?) ##Ka## जयेत् । जातिमूलं मुखे क्षिप्तं शस्त्रस्तम्भनमुत्तमम् ॥ 3॥ करे सुदर्शनामूलं##(वर्)##सुन्द्रशनं मूलं ##Ka## शस्त्रस्तम्भकरं भवेत् । केतकीं मस्तके चैव तालमूलं##(वर्)##तालूमूले ##Ka## मुखे स्थितम् ॥ 4॥ एतानि त्रीणि मूलानि चूर्णानि##(वर्)##चूर्णितानि ##Ka## घृते पिबेत् । आयातानेकशस्त्राणं समूहं संनिवारयेत् ॥ 5॥ ख्यर्जूरी चरणे हस्ते ख्यश्ण्गस्तम्भः पेअजायते ॥ 6॥ पुष्यार्के तु समादाय ह्यपामार्गस्य मूलकम् । लेपमात्रं##(वर्)## लेपमात्रे ##Ka## शरीराणां सर्वशस्त्रनिवारणम् ॥ 7॥ पुष्यार्के श्वेतगुंजाया मूलमुद्धृत्य धारयेत् । हस्ते शस्त्रभ्यं नास्ति सश्ण्ग्रामे न कदाचन ॥ 8॥ गृहीत्वा रविवारे तु बिल्वपत्रे च कोमक्लम् । पिष्ट्वा विषं तत्समं च लेपनाच्छस्त्रबन्धनम् ॥ 9॥ अथ शस्त्रस्तम्भनमन्त्रः OM नमो भगवते महाबल पराक्रमाय शत्रूणां शस्त्रस्तम्भनं कुरु कुरु स्वाहा । प्रयोगविधिः एकलक्षजपान्मन्त्रः सिद्धो भवति नान्यथा । अष्टोत्तरशतजपात्प्रयोगः सिद्ध्यति ध्रुवम् ॥ 8॥ अथ शस्त्रलेपनम् विष्णुक्रान्यीयबीजानि मन्त्रभावेन ग्राहयेत् । तत्तैलं ग्राहयेत्पात्रे विषं चैव समन्वितम् ॥ 1॥ भल्लाततैल संयुक्तं महिफेनेन संयुतम् । खरमूत्रं च संयुक्तं धत्तूरबीजसंयुतम् ॥ 2॥ तालस्य रस संयुक्तं गन्धकं च मनः शिलाम् । एकीकृत्य तथैतेषां वटिका क्रियते नरैः ॥ 3॥ ## Encoded by Vlad Sovarel vlad.sovarel at yahoo.com Variation in the text is given by marker (var). \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}