% Text title : Datta Manasa Puja % File name : dattamAnasapUjA.itx % Category : dattatreya, deities\_misc, vAsudevAnanda-sarasvatI, pUjA % Location : doc\_deities\_misc % Author : vAsudevAnandasarasvatI TembesvAmi % Description-comments : From stotrAdisangraha % Latest update : May 12, 2021 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Datta Manasa Puja ..}## \itxtitle{.. dattamAnasapUjA ..}##\endtitles ## %136 परानन्दमयो विष्णुर्हृत्स्थोऽवेद्योऽप्यतीन्द्रियः । सदा सम्पूज्यते भक्तैर्भगवान् भक्तिभावनः ॥ 1॥ अचिन्त्यस्य कुतो ध्यानं कूटस्थावाहनं कुतः । क्वासनं विश्वसंस्थस्य पाद्यं पूतात्मनः कुतः ॥ 2॥ क्वानर्घोरुक्रमस्याघ्र्यं विष्णोराचमनं कुतः । निर्मलस्य कुतः स्नानं क्व निरावरणेऽम्बरम् ॥ 3॥ स्वसूत्रस्य कुतः सूत्रं निर्मलस्य च लेपनम् । निस्तृषः सुमनोभिः किं किमक्लेद्यस्य धूपतः ॥ 4॥ स्वप्रकाशस्य दीपैः किं किं भक्ष्याद्यैर्जगद्भृतः । किं देयं परितृप्तस्य विराजः क्व प्रदक्षिणाः ॥ 5॥ किमनन्तस्य नतिभिः स्तौति को वागगोचरम् । अन्तर्बहिःप्रपूर्णस्य कथमुद्वासनं भवेत् ॥ 6॥ सर्वतोऽपीत्यसम्भाव्यो भाव्यते भक्तिभावनः । सेव्यसेवकभावेन भक्तैर्लीलानृविग्रहः ॥ 7॥ तवेशातीन्द्रियस्यापि पारम्पर्याश्रुतां तनुम् । प्रकल्प्याश्मादावर्चन्ति प्रार्चयेऽर्चां मनोमयीम् ॥ 8॥ कलसुश्लोकगीतेन भगवन्दत्त जागृहि । भक्तवत्सल सामीप्यं कुरु मे मानसार्चने ॥ 9॥ श्रीदत्तं खेचरीमुद्रा\-मुद्रितं योगिसद्गुरुम् । सिद्धासनस्थं ध्यायेऽभी\-वरप्रदकरं हरिम् ॥ 10॥ दत्तात्रेयाह्वयाम्यत्र परिवारैः सहार्चने । श्रद्धाभक्त्येश्वरागच्छ ध्यातधाम्नाञ्जसा विभो ॥ 11॥ सौवर्णं रत्नजडितं कल्पितं देवतामयम् । रम्यं सिंहासनं दत्त तत्रोपविश यन्त्रिते ॥ 12॥ पाद्यं चन्दनकर्पूर\-सुरभि स्वादु वारि ते । गृहाण कल्पितं तेन दत्ताङ्घ्री क्षालयामि ते ॥ 13॥ गन्धाब्जतुलसीबिल्व\-शमीपत्राक्षतान्वितम् । साम्ब्वघ्र्यं स्वर्णपात्रेण कल्पितं दत्त गृह्यताम् ॥ 14॥ सुस्वाद्वाचमनीयाम्बु हैमपात्रेण कल्पितम् । तुभ्यमाचम्यतां दत्त मधुपर्कं गृहाण च ॥ 15॥ पुष्पवासितसत्तैलमङ्गेष्वालिप्य दत्त भोः । पञ्चामृतैश्च गाङ्गाद्भिः स्नानं ते कल्पयाम्यहम् ॥ 16॥ भक्त्या दिगम्बराचान्तजलेदं दत्त कल्पितम् । काषायपरिधानं तद् गृहाणइणेयचर्म च ॥ 17॥ नानासूत्रधरैते ते ब्रह्मसूत्रे प्रकल्पिते । गृहाण दैवतमये श्रीदत्त नवतन्तुके ॥ 18॥ भूतिमृत्स्नासुकस्तूरी\-केशरान्वितचन्दनम् । रत्नाक्षताः कल्पितास्त्वामलङ्कुर्वेऽथ दत्त तैः ॥ 19॥ सच्छमीबिल्वतुलसी\-पत्रैः सौगन्धिकैः सुमैः । मनसा कल्पितैर्नानाविधैर्दत्तार्चयाम्यहम् ॥ 20॥ लाक्षासिताभ्रश्रीवास\-श्रीखण्डागरुगुग्गुलैः । युक्तोऽग्नियोजितो धूपो हृदा स्वीकुरु दत्त तम् ॥ 21॥ स्वर्णपात्रे गोघृताक्त\-वर्तिप्रज्वालितं हृदा । दीपं दत्त सकर्पूरं गृहाण स्वप्रकाशक ॥ 22॥ सषड्रसं षड्विधान्नं नैवेद्यं गव्यसंयुतम् । कल्पितं हैमपात्रे ते भुङ्क्ष्व दत्ताम्ब्वदः पिब ॥ 23॥ प्रक्षाल्यास्यं करौ चाद्भिर्दत्ताचम्य प्रगृह्यताम् । ताम्बूलं दक्षिणां हैमीं कल्पितानि फलानि च ॥ 24॥ नीराज्य रत्नदीपैस्त्वां प्रणम्य मनसा च ते । परितस्त्वत्कथोद्घातैः कुर्वे दत्त प्रदक्षिणाः ॥ 25॥ मन्त्रवन्निहितो मूर्ध्न दत्त ते कुसुमाञ्जलिः । कल्प्यन्ते मनसा गीत\-वाद्यनृत्योपचारकाः ॥ 26॥ प्रेर्यमाणप्रेरकेण त्वया दत्तेरितेन ते । कृतेयं मनसा पूजा श्रीमंस्तुष्टो भवानया ॥ 27॥ दत्त मानसतल्पे मे सुखनिद्रां रहः कुरु । रम्ये व्यायतभक्त्यामतूलिकाढ्ये सुवीजिते ॥ 28॥ इति श्रीवासुदेवानन्दसरस्वतीविरचिता दत्तमानसपूजा सम्पूर्णा । ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}