श्रीदत्तनवरत्नमालिका

श्रीदत्तनवरत्नमालिका

वित्ततर्षरहितैर्मनुजानां सत्तमैरनिशसेव्यपदाब्जम् । चित्तशुद्धिमभिलिप्सुरहं द्राक् दत्तदेवमनिशं कलयामि ॥ १॥ कार्तवीर्यगुरुमत्रितनूजं पादनम्रशिर आहितहस्तम् । श्रीदमुख्यहरिदीश्वरपूज्यं दत्तदेवमनिशं कलयामि ॥ २॥ नाकनायकसमर्चितपादं पाकचन्द्रधर मौल्यवतारम् । कोकबन्धुसमवेक्ष्यमहस्कं दत्तदेवमनिशं कलयामि ॥ ३॥ मूकपङ्गु बधिरादिमलोकान्लोकतस्तदितरान्विदधानम् । एकवस्तुपरिबोधयितारं दत्तदेवमनिशं कलयामि ॥ ४॥ योगदानत इहैव हरन्तं रोगमाशु नमतां भवसंज्ञम् । रागमोहमुख वैरिनिवृत्त्यै दत्तदेवमनिशं कलयामि ॥ ५॥ जामदग्न्यमुनये त्रिपुरायाः ज्ञानखण्डमवबोधितवन्तम् । जामिताविदलनं नतपङ्क्तेः दत्तदेवमनिशं कलयामि ॥ ६॥ तारकं भवमहाजलराशेः पूरकं पदनतेप्सितराशेः । वारकं कलिमुखोत्थभयानां दत्तदेवमनिशं कलयामि ॥ ७॥ सत्यवित्सुखनिरन्तरसक्तं स्वान्तमानतजनं विदधानम् । श्रान्तलोकततितोषणचन्द्रं दत्तदेवमनिशं कलयामि ॥ ८॥ रक्षणाय जगतो धृतदेहं शिक्षणाय च दुरध्वगतानाम् । ऋक्षराजपरिभाविनिटालं दत्तदेवमनिशं कलयामि ॥ ९॥ नवरत्नमालिकेयं ग्रथिता भक्तेन केनचिद्यतिना । गुरुवरचरणाब्जयुगे तन्मोदायार्पिता चिरं जीयात् ॥ १०॥ इति श्रीजगद्गुरुश्रीचन्द्रशेखरभारतीस्वामिपादैः विरचिता श्रीदत्तनवरत्नमालिका समाप्ता । Proofread by Sunder Hattangadi
% Text title            : dattanavaratnamAlikA
% File name             : dattanavaratnamAlikA.itx
% itxtitle              : dattanavaratnamAlikA (chandrashekharabhAratI virachitA)
% engtitle              : dattanavaratnamAlikA
% Category              : deities_misc, dattatreya, nava, chandrashekharabhAratI,
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : dattatreya
% Author                : chandrashekharabhAratI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Sunder Hattangadi
% Description/comments  : Dattatreya Stuti Manjari, Ed. S.V. Radhakrishnashastri
% Indexextra            : (Scan)
% Acknowledge-Permission: Mahaperiaval Trust
% Latest update         : December 8, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org