दत्तप्रबोधः

दत्तप्रबोधः

श्रीगणेशाय नमः ॥ नित्यो हि यद्य महिमा न हि मानमेति स त्वं महेश भगवन्मघवन्मुखेड्य । उत्तिष्ठ तिष्टदमृतैरमृतैरिवोक्तै- र्गीतागमैश्च पुरुधा पुरुधामशालिन् ॥ १॥ भक्तेषु जागृहि मुदा हिमुदारभावं तल्पं विधाय सविशेषविशेषहेतो । यः शेष एष सकलः सकलः स्वगीतै- स्त्वं जागृहि श्रितपते तपते नमस्ते ॥ २॥ दृष्ट्वा जनान् विविधकष्टवशान्दयालु- स्त्र्यात्मा बभूव सकलार्तिहरोऽत्र दत्तः । अत्रेर्मुनेः सुतपसोऽपि फलं च दातुं बुद्ध्यस्व स त्वमिह यन्महिमानियत्तः ॥ ३॥ आयात्यशेषविनुतोऽप्यवगाहनाय दत्तोऽधुनेति सुरसिन्धुरपेक्षते त्वाम् । क्षेत्रे तथैव कुरुसंज्ञक एत्य सिद्धा- स्तस्थुस्तवाचमनदेश इनोदयात्प्राक् ॥ ४॥ सन्ध्यामुपासितुमजोऽप्यधुना गमिष्य- त्याकाङ्क्षते कृतिजनः प्रतिवीक्षते त्वाम् । कृष्णातटेऽपि नरसिंहसुवाटिकायां सारार्तिकः कृतिजनः प्रतिवीक्षते त्वाम् ॥ ५॥ गान्धर्वसंज्ञकपुरेऽपि सुभाविकास्ते ध्यानार्थमत्र भगवान्समुपैष्यतीति । मत्वास्थुराचरितसन्नियताप्लवाद्या उत्तिष्ठ देव भगवन्नत एव शीघ्रम् ॥ ६॥ पुत्री दिवः खगगणान् सुचिरं प्रसुप्ता- नुत्पातयत्यरुणगा अधिरुह्य तूषाः । काषायवस्त्रमपिधानमपावृणूद्य- न्तार्क्ष्याग्रजोऽयमवलोकय तं पुरस्तात् ॥ ७॥ शाटीनिभाभ्रपटलानि तवेन्द्रकाष्ठा- भागं यतीन्द्र रुरुधुर्गरुडाग्रजोऽतः । अस्माभिरीश विदितो ह्युदितोऽयमेवं चन्द्रोऽपि ते मुखरुचिं चिरगां जहाति ॥ ८॥ द्वारेऽर्जुनस्तव च तिष्ठति कार्तवीर्यः प्रह्राद एष यदुरेष मदालसाजः । त्वां द्रष्ट्वकाम इतरे मुनयोऽपि चाह- मुत्तिष्ठ दर्शय निजं सुमुखं प्रसीद ॥ ९॥ एवं प्रबुद्ध इव संस्तवनादभूत्स मालां कमण्डलुमधो डमरुं त्रिशूलम् । चक्रं च शङ्खमुपरि स्वकरैर्दधानो नित्यं स मामवतु भावितवासुदेवः ॥ १०॥ इति वासुदेवानन्दसरस्वतीविरचितो दत्तप्रबोधः सम्पूर्णः । Proofread by PSA Easwaran psaeaswaran at gmail.com
% Text title            : dattaprabodhaH
% File name             : dattaprabodhaH.itx
% itxtitle              : dattaprabodhaH (vAsudevAnandasarasvatIvirachitaH)
% engtitle              : dattaprabodhaH
% Category              : deities_misc, dattatreya, vAsudevAnanda-sarasvatI
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : dattatreya
% Author                : Shri Vasudevanandasarasvati
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Description-comments  : Brihatstotraratnakara 2, Narayana Ram Acharya, Nirnayasagar, stotrasankhyA 225-425
% Latest update         : February 10, 2017
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org