श्रीदत्तस्तवराजः

श्रीदत्तस्तवराजः

श्रीगणेशाय नमः । श्रीशुक उवाच - महादेव महादेव देवदेव महेश्वर । दत्तात्रेयस्तवं दिव्यं श्रोतुमिच्छाम्यहं प्रभो ॥ १॥ तदस्य वद माहात्म्यं देवदेव दयानिधे । दत्तात्परतरं नास्ति पुरा व्यासेन कीर्तितम् ॥ २॥ जगद्गुरुर्जगन्नाथो गीयते नारदादिभिः । तत्सर्वं ब्रूहि मे देव करुणाकर शङ्कर ॥ ३॥ महादेव उवाच- श‍ृणु व्यासात्मजात त्वं गुह्याद्गुह्यतरं महत् । यस्य स्मरणमात्रेण मुच्यते सर्वबन्धनात् ॥ ४॥ दत्तं सनातनं बह्म निर्विकारं निरञ्जनम् । आदिदेवं निराकारं व्यक्तं गुणविवर्जितम् ॥ ५॥ नामरूपक्रियातीतं निःसङ्गं देववन्दितम् । नारायणं शिवं शुद्धं दृश्यदर्शनवर्जितम् ॥ ६॥ परेशं पार्वतीकान्तं रमाधीशं दिगम्बरम् । निर्मलो नित्यतृप्तात्मा नित्यानन्दो महेश्वरः ॥ ७॥ ब्रह्मा विष्णुः शिवः साक्षाद् गोविन्दो गतिदायकः । पीताम्बरधरो देवः माधवः सुरसेवितः ॥ ८॥ मृत्युञ्जयो महारुद्रः कार्तवीर्यवरप्रदः । ओमित्येकाक्षरं बीजं क्षराक्षरपदं हरिः ॥ ९॥ गया काशी कुरुक्षेत्रं प्रयागं बदरिकाश्रमः । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ १०॥ गोमती जाह्नवी भीमा गण्डकी च सरस्वती । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ ११॥ सरयूस्तुङ्गभद्रा च यमुना पयवाहिनी । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ १२॥ ताम्रपर्णी प्रणीता च गौतमी तापनाशिनी । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ १३॥ नर्मदा सिन्धु कावेरी कृष्णवेणी तथैव च । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ १४॥ अवन्ती द्वारका माया मल्लिनाथस्य दर्शनम् । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ १५॥ द्वादश ज्योतिर्लिङ्गं च वाराहे पुष्करे तथा । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ १६॥ ज्वालामुखी हिङ्गुला च सप्तश‍ृङ्गस्तथैव च । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ १७॥ अयोध्या मथुरा काञ्ची रेणुका सेतुबन्धनम् । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ १८॥ अहोबिलं त्रिपथगां गङ्गा सागरमेव च । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ १९॥ करवीरमहास्थानं रङ्गनाथं तथैव च । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ २०॥ एकादशीव्रतं चैव अष्टाङ्गैर्योगसाधनम् । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ २१॥ शाकम्भरी च मूकाम्बा कार्तिकस्वामिदर्शनम् । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ २२॥ व्रतं निष्ठा तपो दानं सामगानं तथैव च । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ २३॥ मुक्तिक्षेत्रं च कामाक्षी तुलजा सिद्धिदेवता । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ २४॥ अन्नहोमादिकं दानं मेदिन्यश्वगजान् वृषान् । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ २५॥ माघकार्तिकयोः स्नानं सन्यासं ब्रह्मचर्यकम् । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ २६॥ अश्वमेधसहस्राणि मातापितृप्रपोषणम् । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ २७॥ अमितं पोषणं पुण्यं उपकारस्तथैव च । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ २८॥ जगन्नाथं च गोकर्णं पाण्डुरङ्गं तथैव च । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ २९॥ सर्वदेवनमस्कारः सर्वे यज्ञाः प्रकीर्तिताः । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ ३०॥ शास्त्रषट्कं पुराणानिअष्टौ व्याकरणानि च । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ ३१॥ सावित्री प्रणवं जप्त्वा चतुर्वेदांश्च पारगः । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ ३२॥ कन्यादानानि पुण्यानि वानप्रस्थस्य पोषणम् । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ ३३॥ वापी कूपतटाकानि काननारोपणानि च एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ ३४॥ अश्वत्थतुलसी धात्री सेवेत यो नरस्सदा । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ ३५॥ शिवं विष्णुं गणेशं च शक्तिं सूर्यं च पूजनम् । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ ३६॥ गोहत्यादिसहस्राणि ब्रह्महत्यास्तथैव च । प्रायश्चित्तं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ ३७॥ मुच्यते सर्वपापेभ्यो दत्त इत्यक्षरद्वयम् ॥ ३८॥ स्वर्णस्तेयं सुरापानं मातागमनकिल्बिषम् । प्रायश्चित्तं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ ३९॥ स्त्रीहत्यादिकं पापं बालहत्यास्तथैव च ॥ ४०॥ प्रायश्चित्तं कृतं तेन सर्वपापप्राणाशनम् । ब्रह्मत्वं लभ्यते ज्ञानं दत्त इत्यक्षरद्वयम् ॥ ४१॥ कलिदोष विनाशार्थं जपेदेकाग्रमानसः । श्री गुरुं परमानन्दं दत्त इत्यक्षरद्वयम् ॥ ४२॥ दत्त दत्त त्विदं वाक्यं तारकं सर्वदेहिनाम् । श्रद्धायुक्तो जपेन्नित्यं दत्त इत्यक्षरद्वयम् ॥ ४३॥ केशवं माधवं विष्णुं गोविन्दं गोपतिं हरिम् । गुरूणां पठ्यते नित्यं तत्सर्वं च शुभावहम् ॥ ४४॥ निरञ्जनं निराकारं देवदेवं जनार्दनम् । मायामुक्तं जपेन्नित्यं पावनं सर्वदेहिनाम् ॥ ४५॥ आदिनाथं सुरश्रेष्ठं कृष्णं श्यामं जगद्गुरुम् । सिद्धराजं गुणातीतं रामं राजीवलोचनम् ॥ ४६॥ नारायणं परं ब्रह्म लक्ष्मीकान्तं परात्परम् । अप्रमेयं सुरानन्दं नमो दत्तदिगम्बरम् ॥ ४७॥ योगिराजोऽत्रिवरदः सुराध्यक्षो गुणान्तकः । अनसूयात्मजो देवो देवो गतिप्रदायकः ॥ ४८॥ गोपनीयं प्रयत्नेन यदि देवमुनीश्वरैः । समस्तऋषिभिः सर्वैः भक्त्या स्तुत्वा महात्मभिः ॥ ४९॥ नारदेन सुरेन्द्रेण सनकाद्यैर्महात्मभिः । गौतमेन च गार्गेण व्यासेन कपिलेन च ॥ ५०॥ वामदेवेन दक्षेण अत्रिभार्गवमुद्गलैः । वसिष्ठप्रमुखैः सर्वैः गीयते सर्वदादरात् ॥ ५१॥ विनायकेन रुद्रेण महासेनेन वै सदा । मार्कण्डेयेन धौम्येन कीर्तितं स्तवमुत्तमम् ॥ ५२॥ मरीच्यादिमुनीन्द्रैश्च शुककर्दमसत्तमैः । अङ्गिराकृतपौलस्त्यभृगुकश्यपजैमिनी ॥ ५३॥ गुरुस्तवमधीयानो विजयी सर्वदा भवेत् । गुरोः सायुज्यमाप्नोति गुरोर्नाम पठेद्बुधः ॥ ५४॥ गुरोः परतरं नास्ति सत्यं सत्यं न संशयः । गुरोः पादोदकं पीत्वा गुरुनाम सदा जपेत् ॥ ५५॥ तेऽपि संन्यासैनो ज्ञेयाः इतरे वेषधारिणः । गङ्गाद्याः सरितः सर्वे गुरोः पादाम्बुजे सदा ॥ ५६॥ गुरुस्तवं न जानाति गुरुनाममुखेन हि । पशुतुल्यं विजानीयात्सत्यं सत्यं महामुने ॥ ५७॥ इति स्तोत्रं महादिव्यं स्तवराजं मनोहरम् । पठनाच्छ्रवणाद्वापि सर्वान्कामानवाप्नुयात् ॥ ५८॥ इति श्रीमन्महादेवशुकसंवादे दत्तस्तवराजः सम्पूर्णः । Proofread by Sunder Hattangadi
% Text title            : dattastavarAjaH
% File name             : dattastavarAjaH.itx
% itxtitle              : dattastavarAjaH
% engtitle              : dattastavarAjaH
% Category              : deities_misc, dattatreya, stavarAja
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : dattatreya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Sunder Hattangadi
% Description/comments  : Dattatreya Stuti Manjari, Ed. S.V. Radhakrishnashastri
% Indexextra            : (Scan)
% Acknowledge-Permission: Mahaperiaval Trust
% Latest update         : December 8, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org