% Text title : dhanvantarIsuprabhAtam % File name : dhanvantarIsuprabhAtam.itx % Category : suprabhAta, deities\_misc % Location : doc\_deities\_misc % Author : Ottuur Unni Namboodripaadu % Transliterated by : Usha Iyer iyerku at gmail.com % Proofread by : Usha Iyer iyerku at gmail.com % Latest update : June 19, 2011 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. dhanvantarI suprabhAtam ..}## \itxtitle{.. dhanvantarI suprabhAtam ..}##\endtitles ## श्री गणेशाय नमः ॥ अस्मत्स्तवम् जलधिमन्थनघोषतुल्य \- माकर्ण्य भग्न निजयोगसमाधिनिद्रः । उन्मील्य नेत्रयुगलीमवलोकयास्मान्\, धन्वन्तरे\, भवतु भो तव सुप्रभातम् ॥ 1॥ क्षीरार्णवे भुजगवर्ष्मणि योगनिद्रा \- लीनस्य निस्तुलनिजात्मसुखोत्सुकस्य । कारुण्यतोऽद्य शयनात् स्वयमुत्थितस्य\, धन्वन्तरे\, मधुरिपो तव सुप्रभातम् ॥ 2॥ ud_बिभ्रतो नवसुधाकलशं जलूकां\, शंखं रथाङ्गमपि पाणितलैश्चतुर्भिः । चिह्नानि कौस्तुभमुखानि च तत्तद्ङ्गैर् धन्वन्तरे\, मुररिपो तव सुप्रभातम् ॥ 3॥ आनीलगात्र\, कपिशाम्बर\, वन्यमालिन्\, काञ्चीकिरीटकटकादि विभूषिताङ्ग । धन्वन्तरे धृतसुधाघट दीनबन्धो\, भो भोतु ते भवचिकित्सक सुप्रभातम् ॥ 4॥ आपीनदीर्घभुजदण्ड मृगादिपांस\, कारूण्यशीतलविलोचन कम्बुकण्ठ । हासोल्लसन्मुख विशाल भुजान्तराल\, धन्वन्तरेऽस्तु भगवंस्तव सुप्रभातम् ॥ 5॥ विष्णो\, जनार्दन\, मुरान्तक\, वासुदेव\, वैकुण्ठ\, केशव\, हरे\, जगदीश\, शौरे । गोविन्द\, नन्दसुत\, कंसरिपो\, मुकुन्द\, धन्वन्तरे भवतु भो तव सुप्रभातम् ॥ 6॥ पञ्चास्त्रकोटिकमनीय कलेवराय\, पञ्चास्यसन्निभविलोकन विक्रमाय । रागादिरोगकुलनाशकृतेऽस्तु तुभ्यम्\, धन्वन्तरे प्रणतवत्सल सुप्रभातम् ॥ 7॥ नाम्नैव यो झटितिकृन्तति दोषकोपम्\, स्मृत्यैव यस्सपदि हन्ति गुणत्रयं च । बाह्यन्तरद्विविध रोगहरस्य तस्य\, धन्वन्तरे\, भवतु भो तव सुप्रभातम् ॥ 8॥ द्रव्यामृतस्य कलशार्णव निर्गतस्य\, ज्ञानामृतस्य निगमाब्धि समुत्थितस्य । रोगद्वय प्रशमनाय नृणां प्रदातुर्\, धन्वन्तरे\, भवतु भो तव सुप्रभातम् ॥ 9॥ अमृतघटजवूकं चक्रशंखांश्चतुर्भिः\, मसृणकरसरोजैर्बिभ्रते\, विश्वगोप्त्रे । उभयनरकहंत्रे\, नाथ\, धन्वन्तरे\, ते\, भवतु शुभवराणां दाशुषे सुप्रभातम् ॥ 10॥ मेघश्यामललोभनीयवपुषे विध्युत् स्फुरद्वाससे\, श्रीमद्दीर्घ चतुर्भुजैः नवसुधाकुम्भम् जलूकामरिम् । शंखंचोद्वहते\, कृपाप्लुतदृशे मन्दस्मितश्रीमुचे\, भूयात् सन्तत सुप्रभातमयि भो धन्वन्तरे ते हरे ॥ 11॥ आयुर्वेदविधायिन स्तनुभृतामन्तर्बहिर्वासिनः\, श्रीनामौषधदायिनो\, भवमहारोगस्य संहारिणः । निर्वाणामृतवर्षिणो निजयशस्सिन्धौ जगत् प्लावितो\, भो भूयात्तव सुप्रभात मयि भो धन्वन्तरे श्रीहरे ॥ 12॥ सर्वेषां सुखहेतवे\, भव महापाथोनिधेस्सेतवे\, मुक्तिश्रीजयकेतवे\, मृतिभयत्रस्तस्य जीवातवे । सक्तानां सुरधेनवे\, विधिविमृग्यांघ्रिद्वयीरेणवे\, भूयादुज्ज्वल सुप्रभातमयि ते गोविन्द धन्वन्तरे ॥ 13॥ श्रीधन्वन्तरिमूर्तये सुरवरैरुद्गीतसत्कीर्तये\, विध्वस्तप्रणतार्त्तये त्रिभुवनी सौभाग्यसम्पूर्तये । कारुण्यामृतसिन्धवे भवरुजाशान्त्यर्थिना बन्धवे\, तुभ्यम् भास्वर सुप्रभातमयि भो\, भूयोऽपि भो भूयताम् ॥ 14॥ भक्तैर्निर्मथ्य मानान्नवविधभगवद्धर्मदुग्धाम्बुराशेः\, प्रादुर्भूताय भक्त्यात्मकवयुनसुधाकुम्भ हस्ताम्बुजाय\, संसारव्याधिहंत्रे\, निरुपम परमानन्द सन्दोहदात्रे\, भो भूयात् सुप्रभातं मुरमथन\, हरे कृष्ण dhanvantare te || 15|| ## Composed by OttUr Unni NamboodripAdu Encoded and proofread by Usha K.Iyer iyerku at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}