धर्मशास्तासहस्रनामस्तोत्रम्

धर्मशास्तासहस्रनामस्तोत्रम्

ॐ पूर्णपुष्कलाम्बासमेत श्रीहरिहरपुत्रस्वामिने नमः । श्रीधर्मशास्तासहस्रनामस्तोत्रम् । अस्य श्रीहरिहरपुत्रसहस्रनामस्तोत्रमालामन्त्रस्य अर्धनारीश्वर ऋषिः । अनुष्टुप्छन्दः । श्रीहरिहरपुत्रो देवता । ह्रां बिजं, ह्रीं शक्तिः, ह्रूं कीलकम् । श्रीहरिहरपुत्रप्रसादसिध्यर्थे जपे विनियोगः ॥ अथ करन्यासः । ह्रां अङ्गुष्ठाभ्यां नमः । ह्रीं तर्जनीभ्यां नमः । ह्रूं मध्यमाभ्यां नमः । ह्रैं अनामिकाभ्यां नमः । ह्रौं कनिष्ठिकाभ्यां नमः । ह्रः करतलकरपृष्ठाभ्यां नमः ॥ अथाङ्गन्यासः । ह्रां हृदयाय नमः । ह्रीं शिरसे स्वाहा । ह्रूं शिखायै वषट् । ह्रैं कवचाय हम् । ह्रौं नेत्रत्रयाय वौषट् । ह्रः अस्त्राय फट् । भूर्भुवस्सुवरों इति दिग्बन्धः ॥ ध्यानम् - ध्यायेदुमापतिरमापतिभाग्यपुत्रं वेत्रोज्ज्वलत्करतलं भसिताभिरामम् । विश्वैकविश्ववपुषं मृगयाविनोदं वाञ्छानुरूपफलदं वरभुतनाथम् ॥ आश्रयामकोमलविशालतनुं विचित्र- वासो वसानमरुणोत्पलदामहस्तम् । उत्तुङ्गरत्नमकुटं कुटिलाग्रकेशं शास्तारमिष्टवरदं शरणं प्रपद्ये ॥ पञ्चोपचाराः । लं पृथिव्यात्मने गन्धं समर्पयामि । हं आकाशात्मने पुष्पाणि समर्पयामि । यं वाय्वात्मने धूपमाघ्रापयामि । रं अग्न्यात्मने दीपं दर्शयामि । वं अमृतात्मने अमृतं महानैवेद्यं निवेदयामि । सं सर्वात्मने सर्वोपचारपूजां समर्पयामि । मूलमन्त्रः - ओं घ्रूं नमः पराय गोप्त्रे नमः ॥ ॐ नमो भगवते भूतनाथाय । ॐ शिवपुत्रो महातेजाः शिवकार्यधुरन्धरः । शिवप्रदश्शिवज्ञानी शैवधर्मसुरक्षकः ॥ १॥ शङ्खधारी सुराध्यक्षश्चन्द्रमौलिस्सुरोत्तमः । कामेशः कामतेजस्वी कामादिफलसंयुतः ॥ २॥ कल्याणः कोमलाङ्गश्च कल्याणफलदायकः । करुणाब्धिः कर्मदक्षः करुणारससागरः ॥ ३॥ जगत्प्रियो जगद्रक्षो जगदानन्ददायकः । जयादि शाक्तिसंसेव्यो जनाह्लादो जिगीषुकः ॥ ४॥ जितेन्द्रियो जितक्रोधो जितदेवारिसञ्चयः । जैमिन्यादिर्षिसंसेव्यो जरामरणनाशकः ॥ ५॥ जनार्दनसुतो ज्येष्ठो ज्येष्ठादिगणसेवितः । जन्महीनो जितामित्रो जनकेनाभिपूजितः ॥ ६॥ परमेष्ठी पशुपतिः पङ्कजासनपूजितः । पुरहन्ता पुरत्राता परमैश्वर्यदायकः ॥ ७॥ पवनादि सुरैः सेव्यः पञ्चब्रह्मपरायणः । पार्वतीतनयो ब्रह्म परानन्दः परात्परः ॥ ८॥ ब्रह्मिष्टो ज्ञाननिरतो गुणागुणनिरुपकः । गुणाध्यक्षो गुणनिधिः गोपालेनाभिपुजितः ॥ ९॥ गोरक्षको गोधनदो गजारुढो गजप्रियः । गजग्रिवो गजस्कन्धो गभस्तिर्गोपतिः प्रभुः ॥ १०॥ ग्रामपालो गजाध्यक्षो दिग्गजेनाभिपूजितः । गणाध्यक्षो गणपतिर्गवां पतिरहर्पतिः ॥ ११॥ जटाधरो जलनिभो जैमिन्यादिर्षिपूजितः । जलन्धरनिहन्ता च शोणाक्षश्शोणवासकः ॥ १२॥ सुराधिपश्शोकहन्ता शोभाक्षस्सुर्यतैजसः । सुरार्चितस्सुरैर्वन्द्यः शोणाङ्गः शाल्मलीपतिः ॥ १३॥ सुज्योतिश्शरवीरघ्नः शरच्चन्द्रनिभाननः । सनकादिमुनिध्येयः सर्वज्ञानप्रदो विभुः ॥ १४॥ हलायुधो हंसनिभो हाहाहूहू मुखस्तुतः । हरिहरप्रियो हंसो हर्यक्षासनतत्परः ॥ १५॥ पावनः पावकनिभो भक्तपापविनाशनः । भसिताङ्गो भयत्राता भानुमान् भयनाशनः ॥ १६॥ त्रिपुण्ड्रकस्त्रिनयनः त्रिपुण्ड्राङ्गितमस्तकः । त्रिपुरघ्नो देववरो देवारिकुलनाशकः ॥ १७॥ देवसेनाधिपस्तेजस्तेजोराशिर्दशाननः । दारुणो दोषहन्ता च दोर्दण्डो दण्डनायकः ॥ १८॥ धनुष्पाणिर्धराध्यक्षो धनिको धर्मवत्सलः । धर्मज्ञो धर्मनिरतो धनुश्शास्त्रपरायणः ॥ १९॥ स्थूलकर्णः स्थूलतनुः स्थूलाक्षः स्थूलबाहुकः । तनूत्तमस्तनुत्राणस्तारकस्तेजसाम्पतिः ॥ २०॥ योगीश्वरो योगनिधिर्योगेशो योगसंस्थितः । मन्दारवाटिकामत्तो मलयाचलवासभूः ॥ २१॥ मन्दारकुसुमप्रख्यो मन्दमारुतसेवितः । महाभश्च महावक्षा मनोहरमदार्चितः ॥ २२॥ महोन्नतो महाकायो महानेत्रो महाहनुः । मरुत्पूज्यो मानधनो मोहनो मोक्षदायकः ॥ २३॥ मित्रो मेधा महौजस्वी महावर्षप्रदायकः । भाषको भाष्यशास्त्रज्ञो भानुमान् भानुतैजसः ॥ २४॥ भिषग्भवानीपुत्रश्च भवतारणकारणः । नीलाम्बरो नीलनिभो नीलग्रीवो निरञ्जनः ॥ २५॥ नेत्रत्रयो निषादज्ञो नानारत्नोपशोभितः । रत्नप्रभो रमापुत्रो रमया परितोषितः ॥ २६॥ राजसेव्यो राजधनः रणदोर्दण्डमण्डितः । रमणो रेणुकासेव्यो राजनीचरदारणः ॥ २७॥ ईशान इभराट्सेव्य ईषणात्रयनाशनः । इडावासो हेमनिभो हैमप्राकारशोभितः ॥ २८॥ हयप्रियोहयग्रीवो हंसो हरिहरात्मजः । हाटकस्फटिकप्रख्यो हंसारूढेन सेवितः ॥ २९॥ वनवासो वनाध्यक्षो वामदेवो वराननः । वैवस्वतपतिर्विष्णुः विराड्रूपो विशाम्पतिः ॥ ३०॥ वेणुनादो वरग्रिवो वराभयकरान्वितः । वर्चस्वी विपुलग्रीवो विपुलाक्षो विनोदवान् ॥ ३१॥ वैणवारण्यवासश्च वामदेवेनसेवितः । वेत्रहस्तो वेदविधिर्वंशदेवो वराङ्गकः ॥ ३२॥ ह्रीङ्कारो ह्रीम्मना हृष्टो हिरण्यः हेमसम्भवः । हूताशो हूतनिष्पन्नो हूँकाराकृतिसुप्रभः ॥ ३३॥ हव्यवाहो हव्यकरश्चाट्टहासोऽपराहतः । अणुरूपो रूपकरश्चाजरोऽतनुरूपकः ॥ ३४॥ हंसमन्त्रश्च हुतभुक् हेमाम्बरस्सुलक्षणः । नीपप्रियो नीलवासाः निधिपालो निरातपः ॥ ३५॥ क्रोडहस्तस्तपस्त्राता तपोरक्षस्तपाह्वयः । मूर्ताभिषिक्तो मानी च मन्त्ररूपोः मृडो मनुः ॥ ३६॥ मेधावी मेदसो मुष्णुः मकरो मकरालयः । मार्त्ताण्डो मञ्जुकेशश्च मासपालो महौषधिः ॥ ३७॥ श्रोत्रियश्शोभमानश्च सविता सर्वदेशिकः । चन्द्रहासश्श्मश्श्क्तः शशिभासश्शमाधिकः ॥ ३८॥ सुदन्तस्सुकपोलश्च षड्वर्णस्सम्पदोऽधिपः । गरलः कालकण्ठश्च गोनेता गोमुखप्रभुः ॥ ३९॥ कौशिकः कालदेवश्च क्रोशकः क्रौञ्चभेदकः । क्रियाकरः कृपालुश्च करवीरकरेरुहः ॥ ४०॥ कन्दर्पदर्पहारी च कामदाता कपालकः । कैलासवासो वरदो विरोचनो विभावसुः ॥ ४१॥ बभ्रुवाहो बलाध्यक्षः फणामणिविभुषणः । सुन्दरस्सुमुखः स्वच्छः सफासश्च सफाकरः ॥ ४२॥ शरानिवृत्तश्शक्राप्तः शरणागतपालकः । तीक्ष्णदंष्ट्रो दीर्घजिह्वः पिङ्गलाक्षः पिशाचहा ॥ ४३॥ अभेद्यश्चाङ्गदार्ढ्यश्च भोजपालोऽथ भूपतिः । गृध्रनासोऽविषह्यश्च दिग्देहो दैन्यदाहकः ॥ ४४॥ बाडवापूरितमुखो व्यापको विषमोचकः । वसन्तस्समरक्रुद्धः पुङ्गवः पङ्गजासनः ॥ ४५॥ विश्वदर्पो निश्चितज्ञो नागाभरणभूषितः । भरतो भैरवाकारो भरणो वामनक्रियः ॥ ४६॥ सिंहास्यस्सिंहरूपश्च सेनापतिस्सकारकः । सनातनस्सिद्धरूपी सिद्धधर्मपरायणः ॥ ४७॥ आदित्यरूपश्चापधरश्चामृताब्धिनिवासभूः । युवराजो योगिवर्य उषस्तेजा उडुप्रभः ॥ ४८॥ देवादिदेवो दैवज्ञस्ताम्रोष्ठस्ताम्रलोचनः । पिङ्गलाक्षः पिच्छचूडः फणामणिविभूषितः ॥ ४९॥ भुजङ्गभूषणो भोगो भोगानन्दकरोऽव्ययः । पञ्चहस्तेन सम्पूज्यः पङ्चबाणेनसेवितः ॥ ५०॥ भवश्शर्वो भानुमयः प्राजापत्यस्वरुपकः । स्वच्छन्दश्छन्दश्शस्त्रज्ञो दान्तो देवो मनुः प्रभुः ॥ ५१॥ दशभुक्च दशाध्यक्षो दानवानां विनाशनः । सहस्राक्षश्शरोत्पन्नः शतानन्दसमागमः ॥ ५२॥ गृध्राद्रिवासो गम्भिरो गन्धग्राहोगणेश्वरः । गोमेधो गण्ढकावासो गोकुलैः परिवारितः ॥ ५३॥ परिवेषः पदज्ञानी प्रियङ्गुद्रुमवासकः । गुहावासो गुरुवरो वन्दनीयो वदान्यकः ॥ ५४॥ वृत्ताकारो वेणुपाणीर्वीणादण्डधरोहरः । हैमीड्यो होत्रुसुभगो हौत्रज्ञश्चौजसां पतिः ॥ ५५॥ पवमानः प्रजातन्तुप्रदो दण्डविनाशनः । निमीड्यो निमिषार्धज्ञो निमिषाकारकारणः ॥ ५६॥ लिगुडाभो लिडाकारो लक्ष्मीवन्द्यो वरप्रभुः । इडाज्ञः पिङ्गलावासः सुषुम्नामध्यसम्भवः ॥ ५७॥ भिक्षाटनो भीमवर्चा वरकीर्तिस्सभेश्वरः । वाचोऽतीतो वरनिधिः परिवेत्ताप्रमाणकः ॥ ५८॥ अप्रमेयोऽनिरुद्धश्चाप्यनन्तादित्यसुप्रभः । वेषप्रियो विषग्राहो वरदानकरोत्तमः ॥ ५९॥ विपिनो वेदसारश्च वेदान्तैः परितोषितः । वक्रागमो वर्चवचा बलदाता विमानवान् ॥ ६०॥ वज्रकान्तो वंशकरो वटुरक्षाविशारदः । वप्रक्रीडो विप्रपूज्यो वेलाराशिश्चलालकः ॥ ६१॥ कोलाहलः क्रोडनेत्रःक्रोडास्यश्च कपालभृत् । कुञ्जरेड्यो मञ्जुवासाःक्रियामानः क्रियाप्रदः ॥ ६२॥ क्रीडानाथः कीलहस्तः क्रोशमानो बलाधिकः । कनको होतृभागी च खवासः खचरः खगः ॥ ६३॥ गणको गुणनिर्दुष्टो गुणत्यागी कुशाधिपः । पाटलः पत्रधारी च पलाशः पुत्रवर्धनः ॥ ६४॥ पितृसच्चरितः प्रेष्ठः पापभस्मः पुनश्चुचिः । भालनेत्रः फुल्लकेशः फुल्लकल्हारभूषितः ॥ ६५॥ फणिसेव्यः पट्टभद्रः पटुर्वाग्मी वयोऽधिकः । चोरनाट्यश्चोरवेषश्चोरघ्नश्चौर्यवर्धनः ॥ ६६॥ चञ्चलाक्षश्चामरको मरीचिर्मदगामिकः । मृडाभो मेषवाहश्च मैथिल्यो मोचकोमनुः ॥ ६७॥ मनुरूपो मन्त्रदेवो मन्त्रराशिर्महादृढः । स्थूपिज्ञो धनदाता च देववन्द्यश्चतारणः ॥ ६८॥ यज्ञप्रियो यमाध्यक्ष इभक्रीड इभेक्षणः । दधिप्रियो दुराधर्षो दारुपालो दनूजहा ॥ ६९॥ दामोदरोदामधरो दक्षिणामूर्तिरूपकः । शचीपूज्यश्शङ्खकर्णश्चन्द्रचूडो मनुप्रियः ॥ ७०॥ गुडरूपो गुडाकेशः कुलधर्मपरायणः । कालकण्ठो गाढगात्रो गोत्ररूपः कुलेश्वरः ॥ ७१॥ आनन्दभैरवाराध्यो हयमेधफलप्रदः । दध्यन्नासक्तहृदयो गुडान्नप्रीतमानसः ॥ ७२॥ घृतान्नासक्तहृदयो गौराङ्गो गर्वभञ्जकः । गणेशपूज्यो गगनः गणानां पतिरूर्जितः ॥ ७३॥ छद्महीनश्शशिरदः शत्रूणां पतिरङ्गिराः । (शशिधरः) चराचरमयश्शान्तः शरभेशश्शतातपः ॥ ७४॥ वीराराध्यो वक्रगमो वेदाङ्गो वेदपारगः । पर्वतारोहणः पूषा परमेशः प्रजापतिः ॥ ७५॥ भावज्ञो भवरोगघ्नो भवसागरतारणः । चिदग्निदेहश्चिद्रूपश्चिदानन्दश्चिदाकृतिः ॥ ७६॥ नाट्यप्रियो नरपतिर्नरनारायणार्चितः । निषादराजो नीहारो नेष्टा निष्ठूरभाषणः ॥ ७७॥ निम्नप्रियो नीलनेत्रो नीलाङ्गो नीलकेशकः । सिंहाक्षस्सर्वविघ्नेशस्सामवेदपरायणः ॥ ७८॥ सनकादिमुनिध्येयः शर्वरीशः षडाननः । सुरूपस्सुलभस्स्वर्गः शचीनाथेन पूजितः ॥ ७९॥ काकीनः कामदहनो दग्धपापो धराधिपः । दामग्रन्धी शतस्त्रीशस्तश्रीपालश्च तारकः ॥ ८०॥ ताम्राक्षस्तीक्ष्णदंष्ट्रश्च तिलभोज्यस्तिलोदरः । माण्डुकर्णो मृडाधीशो मेरुवर्णो महोदरः ॥ ८१॥ मार्ताण्डभैरवाराध्यो मणिरूपो मरुद्वहः । माषप्रियो मधुपानो मृणालो मोहिनीपतिः ॥ ८२॥ महाकामेशतनयो माधवो मदगर्वितः । मूलाधाराम्बुजावासो मूलविद्यास्वरूपकः ॥ ८३॥ स्वाधिष्टानमयः स्वस्थः स्वस्थिवाक्यः स्रुवायुधः । मणिपूराब्जनिलयो महाभैरवपूजितः ॥ ८४॥ अनाहताब्जरसिको ह्रीङ्काररसपेशलः । भूमध्यवासो भूकान्तो भरद्वाजप्रपूजितः ॥ ८५॥ सहस्राराम्बुजावासः सविता सामवाचकः । मुकुन्दश्च गुणातीतो गुणपूज्यो गुणाश्रयः ॥ ८६॥ धन्यश्च धनभृद्दाहो धनदानकराम्बुजः । महाशयो महातीतो मायाहीनो मदार्चितः ॥ ८७॥ माठरो मोक्षफलदः सद्वैरिकुलनाशनः । पिङ्गलः पिञ्छचूडश्च पिशिताशपवित्रकः ॥ ८८॥ पायसान्नप्रियः पर्वपक्षमासविभाजकः । वज्रभूषो वज्रकायो विरिञ्चोवरवक्षणः ॥ ८९॥ विज्ञानकलिकावृन्दो विश्वरूपप्रदर्शकः । डम्भघ्नो दमघोषघ्नो दासपालस्तपौजसः ॥ ९०॥ द्रोणकुम्भाभिषिक्तश्च द्रोहिनाशस्तपातुरः । महावीरेन्द्रवरदो महासंसारनाशनः ॥ ९१॥ लाकिनी हाकिनीलब्धो लवणाम्भोधितारणः । काकिलः कालपाशघ्नःकर्मबन्धविमोचकः ॥ ९२॥ मोचको मोहनिर्भिन्नो भगाराध्यो बृहत्तनुः । अक्षयोऽक्रूरवरदो वक्रागमविनाशनः ॥ ९३॥ डाकीनः सूर्यतेजस्वी सर्पभूषश्च सद्गुरुः । स्वतन्त्रः सर्वतन्त्रेशो दक्षिणादिगधीश्वरः ॥ ९४॥ सच्चिदानन्दकलिकः प्रेमरूपः प्रियङ्करः । मिध्याजगदधिष्टानो मुक्तिदो मुक्तिरूपकः ॥ ९५॥ मुमुक्षुः कर्मफलदो मार्गदक्षोऽथ कर्मठः । महाबुद्धो महाशुद्धः शुकवर्णः शुकप्रियः ॥ ९६॥ सोमप्रियः स्वरप्रीतः पर्वाराधनतत्परः । अजपो जनहंसश्च फलपाणिप्रपूजितः ॥ ९७॥ अर्चितो वर्धनो वाग्मी वीरवेषो विधुप्रियः । लास्यप्रियो लयकरो लाभालाभविवर्जितः ॥ ९८॥ पञ्चाननः पङ्चगूढः पङ्चयज्ञफलप्रदः । पाशहस्तः पावकेशः पर्जन्यसमगर्जनः ॥ ९९॥ पपारिः परमोदारः प्रजेशः पङ्कनाशनः । नष्टकर्मा नष्टवैर इष्टसिद्धिप्रदायकः ॥ १००॥ नागाधीशो नष्टपाप इष्टनामविधायकः । पञ्चकृत्यपरः पाता पञ्चपञ्चातिशायिकः ॥ १०१॥ पद्माक्षोः पद्मवदनः पावकाभः प्रियङ्करः । कार्तस्वराङ्गो गौराङ्गो गौरीपुत्रो धनेश्वरः ॥ १०२॥ गणेशाश्लिष्टदेहश्च शीतांशुः शुभदीदितिः । दक्षध्वंसो दक्षकरो वरः कात्यायनीसुतः ॥ १०३॥ सुमुखो मार्गणो गर्भो गर्वभङ्गः कुशासनः । कुलपालपतिः श्रेष्ठो पवमानः प्रजाधिपः ॥ १०४॥ दर्शप्रियो निर्विकारो दीर्घकायो दिवाकरः । भेरीनादप्रियो वृन्दो बृहत्सेनः सुपालकः ॥ १०५॥ सुब्रह्मा ब्रह्मरसिको रसज्ञो रजताद्रिभाः । तिमिरघ्नो मिहिराभो महानीलसमप्रभः ॥ १०६॥ श्रीचन्दनविलिप्ताङ्गः श्रीपुत्रःश्रीतरुप्रियः । लाक्षावर्णो लसत्कर्णो रजनीध्वंसिसन्निभः ॥ १०७॥ बिन्दुप्रियोऽम्बिकापुत्रो बैन्दवो बलनायकः । आपन्नतारकस्तप्तस्तप्तकृच्छ्रफलप्रदः ॥ १०८॥ मरुद्धृतो महाखर्वश्चीरवासाः शिखिप्रियः । आयुष्माननघो दूत आयुर्वेदपरायणः ॥ १०९॥ हंसः परमहंसश्चाप्यवधूताश्रमप्रियः । अश्ववेगोऽश्वहृदयो हयधैर्यो फलप्रदः ॥ ११०॥ सुमुखो दुर्मुखो विघ्नोनिर्विघ्नो विघ्ननाशनः । आर्यो नाथोऽर्यमाभासःफाल्गुनः भाललोचनः ॥ १११॥ अरातिघ्नो घनग्रीवो ग्रीष्मसूर्यसमप्रभः । किरीटी कल्पशास्त्रज्ञः कल्पानलविधायकः ॥ ११२॥ ज्ञानविज्ञानफलदो विरिञ्चारिविनाशनः । वीरमार्त्ताण्डवरदो वीरबाहुश्च पूर्वजः ॥ ११३॥ वीरसिंहासनो विज्ञो वीरकार्योऽस्तदानवः । नरवीरसुहृद्भ्राता नागरत्नविभूषितः ॥ ११४॥ वाचस्पतिः पुरारातिः संवर्त्तः समरेश्वरः । उरुवाग्मीह्युमापुत्रः उडुलोकसुरक्षकः ॥ ११५॥ श‍ृङ्गाररससम्पूर्णः सिन्दूरतिलकाङ्कितः । कुङ्कुमाङ्कितसर्वाङ्गः कालकेयविनाशनः ॥ ११६॥ मत्तनागप्रियो नेता नागगन्धर्वपूजितः । सुस्वप्नबोधको बोधो गौरीदुस्वप्ननाशनः ॥ ११७॥ चिन्ताराशिपरिध्वंसी चिन्तामणिविभूषितः । चराचरजगत्स्रष्टा चलत्कुण्डलकर्णयुक् ॥ ११८॥ मुकुरास्यो मूलनिधिर्निधिद्वयनिषेवितः । नीराजनप्रीतमनाः नीलनेत्रो नयप्रदः ॥ ११९॥ केदारेशः किरातश्च कालात्मा कल्पविग्रहः । कल्पान्तभैरवाराध्यः कङ्कपत्रशरायुधः ॥ १२०॥ कलाकाष्ठस्वरूपश्च ॠतुवर्षादिमासवान् । दिनेशमण्डलावासो वासवादिप्रपूजितः ॥ १२१॥ बहुलास्तम्बकर्मज्ञः पञ्चाशद्वर्णरूपकः । चिन्ताहीनश्चिदाक्रान्तः चारुपालोहलायुधः ॥ १२२॥ बन्दूककुसुमप्रख्यः परगर्वविभञ्जनः । विद्वत्तमो विराधघ्नः सचित्रश्चित्रकर्मकः ॥ १२३॥ सङ्गीतलोलुपमनाः स्निग्धगम्भीरगर्ज्जितः । तुङ्गवक्त्रः स्तवरसश्चाभ्राभो भ्रमरेक्षणः ॥ १२४॥ लीलाकमलहस्ताब्जो बालकुन्दविभूषितः । लोध्रप्रसवशुधाभः शिरीषकुसुमप्रियः ॥ १२५॥ त्रस्तत्राणकरस्तत्त्वं तत्त्ववाक्यार्थबोधकः । वर्षीयांश्च विधिस्तुत्यो वेदान्तप्रतिपादकः ॥ १२६॥ मूलभूतो मूलतत्त्वं मूलकारणविग्रहः । आदिनाथोऽक्षयफलः पाणिजन्माऽपराजितः ॥ १२७॥ गानप्रियो गानलोलो महेशो विज्ञमानसः । गिरीजास्तन्यरसिको गिरिराजवरस्तुतः ॥ १२८॥ पीयूषकुम्भहस्ताब्जः पाशत्यागी चिरन्तनः । सुधालालसवक्त्राब्जः सुरद्रुमफलेप्सितः ॥ १२९॥ रत्नहाटकभूषाङ्गो रावणादिप्रपूजितः । कनत्कालेयसुप्रीतः क्रौञ्चगर्वविनाशनः ॥ १३०॥ अशेषजनसम्मोह आयुर्विद्याफलप्रदः । अवबद्धदुकूलाङ्गो हारालङ्कृतकन्धरः ॥ १३१॥ केतकीकुसुमप्रीतः कलभैः परिवारितः । केकाप्रियः कार्तिकेयः सारङ्गनिनदप्रियः ॥ १३२॥ चातकालापसन्तुष्टश्चमरीमृगसेवितः । आम्रकूटाद्रिसञ्चारी चाम्नायफलदायकः ॥ १३३॥ धृताक्षसूत्रपाणिश्चाप्यक्षिरोगविनाशनः । मुकुन्दपूज्यो मोहाङ्गो मुनिमानसतोषितः ॥ १३४॥ तैलाभिषिक्तसुशीरास्तर्जनीमुद्रिकायुतः । तटातकामनः प्रीतस्तमोग़उणविनाशनः ॥ १३५॥ अनामयोऽप्यनादर्शश्चार्जुनाभो हुतप्रियः । षाड्गुण्य परिसम्पुर्णस्सप्ताश्वादिगृहैः स्तुतः ॥ १३६॥ वीतशोकःप्रसादज्ञः सप्तप्राणवरप्रदः । सप्तार्चिश्च त्रिनयनस्त्रिवेणीफलदायकः ॥ १३७॥ कृष्णवर्त्मा वेदमुखो दारुमण्डलमध्यगः । वीरनूपुरपादाब्जो वीरकङ्कणपाणिमान् ॥ १३८॥ विश्वमूर्तिश्शुद्धमुखश्शुद्धभस्मानुलेपनः । शुम्भध्वंसिन्या सम्पूज्यो रक्तबीजकुलान्तकः ॥ १३९॥ निषादादिस्वरप्रीतः नमस्कारफलप्रदः । भक्तारिपञ्चतादायी सज्जीकृतशरायुधः ॥ १४०॥ अभयङ्करमन्त्रज्ञः कुब्जिकामन्त्रविग्रहः । धूम्राक्षश्चोग्रतेजस्वी दशकण्ठविनाशनः ॥ १४१॥ आशुगायुधहस्ताब्जो गदायुधकराम्बुजः । पाशायुधसुपाणिश्च कपालायुधसद्भुजः ॥ १४२॥ सहस्रशीर्षवदनः सहस्रद्वयलोचनः । नानाहेतिर्धनुष्पाणिः नानास्रग्भूषणप्रियः ॥ १४३॥ आश्यामकोमलतनूरारक्तापाङ्गलोचनः । द्वादशाहक्रतुप्रीतः पौण्डरीकफलप्रदः ॥ १४४॥ अप्तोर्यामक्रतुमयश्चयनादिफलप्रदः । पशुबन्धस्यफलदो वाजपेयात्मदैवतः ॥ १४५॥ आब्रह्मकीटजननावनात्मा चम्बकप्रियः । पशुपाशविभागज्ञः परिज्ञानप्रदायकः ॥ १४६॥ कल्पेश्वरः कल्पवर्यो जातवेदा प्रभाकरः । कुम्भीश्वरः कुम्भपाणीः कुङ्कुमाक्तललाटकः ॥ १४७॥ शिलीन्ध्रपत्रसङ्काशः सिंहवक्त्रप्रमर्दनः । कोकिलक्वणनाकर्णी कालनाशनतत्परः ॥ १४८॥ नैय्यायिकमतघ्नश्च बौद्धसङ्घविनाशनः । धृतहेमाब्जपाणिश्च होमसन्तुष्टमानसः ॥ १४९॥ पितृयज्ञस्यफलदः पितृवज्जनरक्षकः । पदातिकर्मनिरतः पृषदाज्यप्रदायकः ॥ १५०॥ महासुरवधोद्युक्तः स्वास्त्रप्रत्यस्त्रवर्षकः । महावर्षतिरोधानः नागाभृतकराम्बुजः ॥ १५१॥ नमः स्वाहावषट् वौषट् वल्लवप्रतिपादकः । महीरसदृशग्रीवो महीरसदृशस्तवः ॥ १५२॥ तन्त्रीवादनहस्ताग्रः सङ्गीतप्रीतमानसः । चिदंशमुकुरावासो मणिकूटाद्रि सञ्चरः ॥ १५३॥ लीलासञ्चारतनुको लिङ्गशास्त्रप्रवर्तकः । राकेन्दुद्युतिसम्पन्नो यागकर्मफलप्रदः ॥ १५४॥ मैनाकगिरिसञ्चारी मधुवंशविनाशनः । तालखण्डपुरावासः तमालनिभतैजसः ॥ १५५॥ श्रीधर्मशास्तासहस्रनामस्तोत्रं सम्पूर्णम् । Encoded George Mathew george.seagull at gmail.com Proofread by George Mathew, PSA Easwaran
% Text title            : dharmashAstAsahasranAmastotra
% File name             : dharmashAstAsahasranAmastotra.itx
% itxtitle              : dharmashAstAsahasranAmastotram
% engtitle              : dharmashAstAsahasranAmastotra
% Category              : sahasranAma, deities_misc, ayyappa, stotra
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : ayyappa
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : George Mathew george.seagull at gmail.com
% Proofread by          : George Mathew, PSA Easwaran
% Latest update         : February 13, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org