श्रीधर्मशास्तुः पञ्चरत्नम्

श्रीधर्मशास्तुः पञ्चरत्नम्

लोकवीरं महापूज्यं सर्वरक्षाकरं विभुम् । पार्वतीहृदयानन्दं शास्तारं प्रणमाम्यहम् ॥ १॥ विप्रपूज्यं विश्ववन्द्यं विष्णुशम्भोः प्रियं सुतम् । क्षिप्रप्रसादनिरतं शास्तारं प्रणमाम्यहम् ॥ २॥ मत्तमातङ्गगमनं कारुण्यामृतपूरितम् । सर्वविघ्नहरं देवं शास्तारं प्रणमाम्यहम् ॥ ३॥ अस्मत्कुलेश्वरं देवमस्मच्छत्रुविनाशनम् । अस्मदिष्टप्रदातारं शास्तारं प्रणमाम्यहम् ॥ ४॥ पाण्ड्येशवंशतिलकं केरले केलिविग्रहम् । आर्तत्राणपरं देवं शास्तारं प्रणमाम्यहम् ॥ ५॥ पञ्चरत्नाख्यमेतद्यो नित्यं शुद्धः पठेन्नरः । तस्य प्रसन्नो भगवान् शास्ता वसति मानसे ॥ ॥ इति श्री धर्मशास्तुःपञ्चरत्नं समाप्तम् ॥ Encoded by Sunder Hattangadi Proofread by Sunder Hattangadi, PSA Easwaran
% Text title            : dharmashAstuHpancharatnam
% File name             : dharmashastu.itx
% itxtitle              : dharmashAstuH pancharatnam
% engtitle              : Shri Dharmashastu Pancharatna
% Category              : deities_misc, ayyappa, stotra
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : ayyappa
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sunder Hattangadi
% Proofread by          : Sunder Hattangadi, PSA Easwaran
% Indexextra            : (Scan)
% Latest update         : July 10, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org