गदाधराष्टकम्

गदाधराष्टकम्

स्वभक्तियोगलासिनं सदा व्रजे विहारिणं हरिप्रियागणाग्रगं शचीसुतप्रियेश्वरम् । सराधाकृष्णसेवनप्रकाशकं महाशयं भजाम्यहं गदाधरं सुपण्डितं गुरुं प्रभुम् ॥ १॥ नवोज्ज्वलादि भावनाविधानकर्मपारगं विचित्रगौरभक्तिसिन्धुरङ्गभङ्गलासिनम् । सुरागमार्गदर्शकं व्रजादिवासदायकं भजाम्यहं गदाधरं सुपण्डितं गुरुं प्रभुम् ॥ २॥ सचीसुताङ्घ्रिसारभक्तवृन्दवन्द्यगौरवं गौरभावचित्तपद्ममध्यकृष्णवल्लभम् । मुकुन्दगौररूपिणं स्वभावधर्मदायकं भजाम्यहं गदाधरं सुपण्डितं गुरुं प्रभुम् ॥ ३॥ निकुञ्जसेवनादिकप्रकाशनैककारणं सदा सखीरतिप्रदं महारसस्वरूपकम् । सदाश्रिताङ्घ्रिपङ्कजं शरीरिसद्गुरुं वरं भजाम्यहं गदाधरं सुपण्डितं गुरुं प्रभुम् ॥ ४॥ महाप्रभोर्महारसप्रकाशनाङ्कुरं प्रियं सदा महारसाङ्कुरप्रकाशनादिवासनम् । महाप्रभोर्व्रजाङ्गनादिभावमोदकारकं भजाम्यहं गदाधरं सुपण्डितं गुरुं प्रभुम् ॥ ५॥ द्विजेन्द्रवृन्दवन्द्यपादयुग्मभक्तिवर्धकं निजेशु राधिकात्मतावपुःप्रकाशनाग्रहम् । अशेषभक्तिशास्त्रशिक्षायोज्ज्वलामृतप्रदं भजाम्यहं गदाधरं सुपण्डितं गुरुं प्रभुम् ॥ ६॥ मुदा निजप्रियादिकस्वपादपद्मसिन्धुभि- र्महारसार्णवमृतप्रदेष्टगौरभक्तिदम् । सदाष्टसात्त्विकान्वितं निजेष्टभक्तिदायकं भजाम्यहं गदाधरं सुपण्डितं गुरुं प्रभुम् ॥ ७॥ यदीयरीतिरागरङ्गभङ्गदिग्धमानसो नरोऽपि यति तूर्णमेव नार्यभावभाजनम् । तमुज्ज्वलक्तचित्तमेतु चित्तमत्तशत्पदो भजाम्यहं गदाधरं सुपण्डितं गुरं प्रभुम् ॥ ८॥ महारसामृतप्रदं सदा गदाधराष्टकं पथेत् तु यः सुभक्तितो व्रजाङ्गणगणोत्सवम् । सचीतनुजपादपद्मभक्तिरत्नयोग्यतां लभेत राधिकागदाधराङ्घ्रिपद्मसेवया ॥ ९॥ इति श्रीस्वरूपदामोदरगोसाव्मीविरचितं गदाधराष्टकं सम्पूर्णम् ।
% Text title            : gadAdharAShTakam
% File name             : gadAdharAShTakam.itx
% itxtitle              : gadAdharAShTakam
% engtitle              : gadAdharAShTakam
% Category              : deities_misc, gurudev, aShTaka
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Svarupa Damodara Goswami
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : NA
% Proofread by          : NA
% Indexextra            : (English 1, 2, Hindi, 3, Videos 1, 2)
% Latest update         : September 18, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org