गरुडकवचम्

गरुडकवचम्

अथ गरुडकवचम् । हरिः ॐ । अस्य श्रीगरुडकवचस्तोत्रमन्त्रस्य नारदभगवानृषिः वैनतेयो देवता अनुष्टुप्छन्दः श्रीवैनतेयप्रीत्यर्थे जपे विनियोगः । ॐ शिरो मे गरुडः पातु ललाटे विनतासुतः । नेत्रे तु सर्पहा पातु कर्णौ पातु सुरार्चितः ॥ १॥ नासिकां पातु सर्पारिः वदनं विष्णुवाहनः । सूर्यसूतानुजः कण्ठं भुजौ पातु महाबलः ॥ २॥ (सूर्येतालू च कण्ठे च) हस्तौ खगेश्वरः पातु कराग्रे तरुणाकृतिः । नखान् नखायुधः पातु कक्षौ मुक्तिफलप्रदः ॥ ३॥ स्तनौ मे विहगः पातु हृदयं पातु सर्पहा । (हृदयं पातु सर्वदा) नाभिं पातु महातेजाः कटिं मे पातु वायुनः ॥ ४॥ (कटिं पातु सुधाहरः) ऊरू मे पातु उरगिरिः गुल्फौ विष्णुरथः सदा । पादौ मे तक्षकः सिद्धः पातु पादाङ्गुलींस्तथा ॥ ५॥ (ऊरू पातु महावीरः जानुनि चण्डविक्रमः । जङ्घे दुण्ढायुधः पातु गुल्फौ विष्णुरथः सदा ॥५॥) सुपर्णः पातु मे पादौ तार्क्ष्यः पादाङ्गुली तदा । रोमकूपानि मे वीरो त्वचं पातु भयापहा ॥६॥ इत्येवं कवचं दिव्यं पापघ्नं सर्वकामदम् । यः पठेत्प्रातरुत्थाय विषदोषं न पश्यति ॥ ७॥ (विषदोषं प्रणश्यति) त्रिसन्ध्यं पठते नित्यं बन्धनात् मुच्यते नरः । द्वादशाहं पठेद्यस्तु मुच्यते शत्रुबन्धनात् ॥ ८॥ एकेवारं पठेद्यस्तु मुच्यते सर्वकिल्बिषैः । वज्रपञ्जरनामेदं कवचं बन्धमोचनम् ॥ ९॥ ॥ इति श्रीनारदगरुडसंवादे गरुडकवचं सम्पूर्णम् ॥ कालसर्पदोष, नागदोष, शत्रुबाधा निवारणार्थं गरुडकवचस्तोत्रम् There are variations found in print as the kavacham commonly found has 7 verses. The scripture source is unknown. Encoded and proofread by Nat Natarajan
% Text title            : garuDakavacham
% File name             : garuDakavacham.itx
% itxtitle              : garuDakavacham
% engtitle              : Garudakavacha
% Category              : kavacha, deities_misc, stotra, vishhnu
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Texttype              : stotra
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Nat Natarajan
% Proofread by          : Nat Natarajan, NA
% Indexextra            : (Text 1, 2, 3, Meaning, Marathi)
% Latest update         : September 5, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org