श्रीगरुडसहस्रनामस्तोत्रम्

श्रीगरुडसहस्रनामस्तोत्रम्

श्रीकृष्णभट्टाचार्यप्रणीतम् । सर्ववेदबृहन्नीडसमारूढाय साक्षिणे । सामवेदस्वरूपाय गरुडाय नमो नमः ॥ अस्य श्री गरुडसहस्रनामस्तोत्र महामन्त्रस्य वासिष्ठ ऋषिः, मात्राश्छन्दांसि, सर्वाभीष्टप्रदायी भगवान्पक्षिराजो गरुडो देवता । var मोक्षराजो गरुडो देवता हलो बीजानि, स्वराश्शक्तयः, बिन्दवः कीलकानि, गरूडरूपिमहाविष्णुप्रीत्यर्थे जपे विनियोगः । गरुडात्मने अङ्गुष्ठाभ्यां नमः । वैनतेयाय तर्जनीभ्यां नमः । तार्क्ष्याय मध्यमाभ्यां नमः । खगोत्तमाय अनामिकाभ्यां नमः । कपिलाक्षाय कनिष्ठिकाभ्यां नमः । नागाभरणालङ्कृतशरीराय करतलकरपृष्ठाभ्यां नमः । एवं हृदयादिन्यासः ॥ ॐ भूर्भुवस्सुवरोमिति दिग्बन्धः ॥ ध्यानम् ॥ स्वर्णाभजानुं हिमतुल्यसक्थिमाकण्ठरक्तं परिनीलकेशम् । नीलाग्रनासं हरिताम्बराढ्यं सुपर्णमीडेऽमृतकुम्भहस्तम् ॥ अथ स्तोत्रम् । सुमुखः सुवहः सुखकृत्सुमुखाभिधपन्नगेड्भूषः । सुरसङ्घसेविताङ्घ्रिः सुतदायी पातु नः सूरिः ॥ १॥ सुजनपरित्राता नः सुचरितसेव्यः सुपर्णोऽव्यात् । पन्नगभूषः पतगः पाता प्राणाधिपः पक्षी ॥ २॥ पद्मादिनागवैरी पद्माप्रियदास्यकृत् पायात् । पतगेन्द्रः परभेदी परिहृतपाकारिदर्पकूटो नः ॥ ३॥ नागारिर्नगतुल्यो नाकौकस्स्तूयमानचरितोऽव्यात् । नरकदकर्मनिहन्ता नरपूज्यो नाशिताहिविषकूटः ॥ ४॥ नतरक्षी निखिलेड्यो निर्वाणात्मा निरस्तदुरितौघः । सिद्धध्येयः सकलः सूक्ष्मोऽव्यात् सूर्यकोटि सङ्काशः ॥ ५॥ सुखरूपी स्वर्णनिभः स्तम्बेरमभोजनः सुधाहारी । सुमनाः सुकीर्तिनाथो गरुडो गम्भीरघोषोऽव्यात् ॥ ६॥ गालवमित्रं गेयो गीतिज्ञः पातु गतिमतां श्रेष्ठः । गन्धर्वार्च्यो गुह्यो गुणसिन्धुर्गोत्रभिन्मान्यः ॥ ७॥ रविसारथिसहजोऽव्याद्रत्नाभरणान्वितो रसज्ञो नः । रुद्राकान्तो रुक्मोज्जलजानू रजतनिभसक्थिः ॥ ८॥ रक्तप्रभकण्ठोऽव्याद्रयिमान् राजा रथाङ्गपाणिरथः । तार्क्ष्यस्तटिन्निभो नस्तनुमध्यस्तोषितात्मजननीकः ॥ ९॥ तारात्मा महनीयो मतिमान्मुख्यो मुनीन्द्रेड्यः । माधववाहो रक्षेत् त्रिवृदात्मस्तोमशीर्षो नः ॥ १०॥ त्रिनयनपूज्यस्त्रियुगस्त्रिषवणमज्जन्महात्महृन्नीडः । त्रसरेण्वादिमनिखिलज्ञाता पायात्त्रिवर्गफलदायी ॥ ११॥ त्र्यक्षस्त्रासितदैत्यस्त्रय्यन्तेड्यस्त्रयीरूपः । वृत्रारिमानहारी वृषदायी दिशतु भद्रं नः ॥ १२॥ वृष्णिवराद्ध्युषितांसो वृश्चिकलूतादिविषदाही । वृकदंशजन्यरोगध्वंसी नः पातु विहगराड्वीरः ॥ १३॥ विषहृद्विनतातनुजो वीर्याढ्यः पातु तेजसां राशिः । तुर्याश्रमिजप्यमनुस्तृप्तस्तृष्णाविहीनो नः ॥ १४॥ तुलनाहीनस्तर्क्यस्तक्षकवैरी तटिद्गौरः । तारादिमपञ्चार्णरतन्द्रीरहितो धनं दद्यात् ॥ १५॥ शितनासाग्रः शान्तः शतमखवैरिप्रभञ्जनः शास्ता । शात्रववीरुद्दात्रं शमिताघौघः शरण्योऽव्यात् ॥ १६॥ शतदशलोचनसहजः पायाच्छकुनः शकुन्ताग्र्यः । रत्नालङ्कृतमूर्ती रसिको राजीवचारुचरणयुगः ॥ १७॥ रङ्गेशचारुमित्रं रोचिष्मान्पातु राजदुरुपक्षः । रुचिनिर्जितकनकाद्री रघुपत्यहिपाशबन्धविच्छेत्ता ॥ १८॥ रञ्जितखगनिवहोऽव्याद्रम्याकारो गतक्रोधः । गीष्पतिनुतो गरुत्मान्गीर्वाणेशो गिरां नाथः ॥ १९॥ गुप्तस्वभक्तनिवहो गुञ्जाक्षो गोप्रियो गूढः । गानप्रिवो यतात्मा यमिनम्यो यक्षसेव्योऽव्यात् ॥ २०॥ यज्ञप्रियो यशस्वी यज्ञात्मा यूथपो योगी । यन्त्राराध्यो यागप्रभवो भद्रं सदा कुर्यात् ॥ २१॥ त्रिजगन्नाथस्त्रस्यत्पन्नगवृन्दस्त्रिलोकपरिरक्षी । तृषिताच्युततृष्णापहतटिनीजनको भृशं रक्षेत् ॥ २२॥ त्रिवलीरञ्जितजठरस्त्रियुगगुणाढ्यस्त्रिमूर्तिसमतेजाः । तपनधुतिमकुटोऽव्यात्तरवारिभ्राजमानकटिदेशः ॥ २३॥ ताम्रास्यश्चक्रधरश्चीराम्बरमानसावासः । चूर्णितपुलिन्दवृन्दश्चारुगतिश्चोरभयहाऽव्यात् ॥ २४॥ चञ्चूपुटभिन्नाहिश्चर्वितकमठश्चलच्चेलः । चित्रितपक्षः पायाच्चम्पकमालाविराजदुरुवक्षाः ॥ २५॥ क्षुभ्यन्नीरधिवेगः क्षान्तिः क्षीराब्धिवासनिरतोऽव्यात् । क्षुद्रग्रहमर्दी नः क्षत्रियपूज्यः क्षयादिरोगहरः ॥ २६॥ क्षिप्रशुभोत्करदायी क्षीणारातिः क्षितिक्षमाशाली । क्षितितलवासी क्षेमं सोमप्रियदर्शनो दिशतु ॥ २७॥ सर्वेशस्सहजबलस्सर्वात्मा सर्वदृक् पातु । तर्जितरक्षस्सङ्घस्ताराधीशद्युतिस्तुष्टः ॥ २८॥ तपनीयकान्तिरव्यात्तत्वज्ञानप्रदः सततम् । मान्यो मञ्जुलभाषी महितात्मा मर्त्यधर्मरहितो नः ॥ २९॥ मोचितविनतादास्यो मुक्तात्मा मुक्तये भवतु । महदञ्चितचरणाब्जो मुनिपुत्रो मौक्तिकोज्जलद्धारः ॥ ३०॥ मङ्गलकार्यानन्दो ह्यात्माऽऽत्मक्रीड आत्मरतिरव्यात् । आकण्ठकुङ्कुमाभः आकेशान्तात्सितेतरश्चार्यः ॥ ३१॥ आहृतपीयूषोऽव्यादाशाकृच्चाशुगमनो नः । आकाशगतिस्तरुणस्तर्कज्ञेयस्तमोहन्ता ॥ ३२॥ तिमिरादिरोगहारी तूर्णगतिमन्त्रकृत् पायात् । मन्त्री मन्त्राराध्यो मणिहारो मन्दराद्रिनिभमूर्तिः ॥ ३३॥ सर्वातीतः सर्वः सर्वाधारः सनातनः स्वङ्गः । सुभगः सुलभः सुबलः सुन्दरबाहुः सुखं दद्यात् ॥ ३४॥ सामात्मा मखरक्षी मखिपूज्यो मौलिलग्नमकुटोऽव्यात् । मञ्जीरोज्ज्वलचरणो मर्यादाकृन्महातेजाः ॥ ३५॥ मायातीतो मानी मङ्गलरूपी महात्माऽव्यात् । तेजोधिक्कृतमिहिरस्तत्वात्मा तत्त्वनिष्णातः ॥ ३६॥ तापसहितकारी नस्तापध्वंसी तपोरूपः । ततपक्षस्तथ्यवचास्तरुकोटरवास निरतोऽव्यात् ॥ ३७॥ तिलकोज्ज्वल निटिलो नस्तुङ्गोऽव्यात्त्रिदशभीतिपरिमोषी । तापिञ्छहरितवासास्तालध्वजसोदरो ज्वलत्केतुः ॥ ३८॥ तनुजितरुक्मस्तारस्तारध्वानस्तृणीकृतारातिः । तिग्मनखः शङ्कुर्यात्तन्त्रीस्वानो नृदेव शुभदायी ॥ ३९॥ निगमोदितविभवोऽव्यान्नीडस्थो निर्जरो नित्यः । निनदहताशुभनिवहो निर्माता निष्कलो नयोपेतः ॥ ४०॥ नूतनविद्रुमकण्ठो विष्णुसमो वीर्यजितलोकः । विरजा विततसुकीर्तिर्विद्यानाथो विषं दहेद्वीशः ॥ ४१॥ विज्ञानात्मा विजयो वरदो वासाधिकारविधिपूज्यः । मधुरोक्तिर्मृदुभाषी मल्लीदामोज्जलत्तनुः पायात् ॥ ४२॥ महिलाजनशुभकृन्नो मृत्युहरो मलयवासिमुनिपूज्यः । मृगनाभिलिप्तनिटिलो मरकतमयकिङ्किणीकोऽव्यात् ॥ ४३॥ मन्देतरगतिरव्यान्मेधावी दीनजनगोप्ता । दीप्ताग्रनासिकास्यो दारिद्र्यध्वंसनो दयासिन्धुः ॥ ४४॥ दान्तप्रियकृद्दान्तो दमनकधारी भृशं दयताम् । दण्डितसाधुविपक्षो दैन्यहरो दानधर्मनिरतो नः ॥ ४५॥ वन्दारुवृन्दशुभकृद्वल्मीकौकोऽभयङ्करो विनुतः । विहितो वज्रनखाग्रो यततामिष्टप्रदो यन्ता ॥ ४६॥ युगबाहुर्यवनासो यवनारिर्यातनां नुदतु । बह्मण्यो ब्रह्मरतो ब्रह्मात्मा ब्रह्मगुप्तो नः ॥ ४७॥ ब्राह्मणपूजितमूर्तिर्ब्रह्मध्यायी बृहत्पक्षः । ब्रह्मसमो ब्रह्मांशो ब्रह्मज्ञो हरितवर्णचेलोऽव्यात् ॥ ४८॥ हरिकैङ्कर्यरतोऽव्याद्धरिदासो हरिकथासक्तः । हरिपूजननियतात्मा हरिभक्तध्यातदिव्यशुभरूपः ॥ ४९॥ हरिपादन्यस्तात्मात्मीयभरो हरिकृपापात्रम् । हरिपादवहनसक्तो हरिमन्दिरचिह्नमूर्तिरवतान्नः ॥ ५०॥ दमितपविगर्वकूटो दरनाशी दरधरो दक्षः । दानवदर्पहरो नो रदनद्युतिरञ्जिताशोऽव्यात् ॥ ५१॥ रीतिज्ञो रिपुहन्ता रोगध्वंसी रुजाहीनः । धर्मिष्ठो धर्मात्मा धर्मज्ञः पातु धर्मिजनसेव्यः ॥ ५२॥ धर्माराध्यो धनदो धीमान् धीरो धवो धियं दद्यात् । धिक्कृतसुरासुरास्त्रस्त्रेताहोमप्रभावसञ्जातः ॥ ५३॥ तटिनीतीरनिर्वासी तनयार्थ्यर्च्यस्तनुत्राणः । तुष्यज्जनार्दनोऽव्यात् तुरीयपुरुषार्थदस्तपस्वीन्द्रः ॥ ५४॥ तरलस्तोयचरारिस्तुरगमुखप्रीतिकृत् पातु । रणशूरो रयशाली रतिमान् राजविहारभृद्रसदः ॥ ५५॥ रक्षस्सङ्गविनाशी रथिकवरार्च्योऽवताद्रणद्भूषः । रभसगती रहितार्तिः पूतः पुण्यः पुरातनः पूर्णः ॥ ५६॥ पद्मार्च्यः पवनगतिः पतितत्राणः परात्परः पायात् । पीनांसः पृथुकीर्तिः क्षतजाक्षः क्ष्माधरः क्षणः क्षणदः ॥ ५७॥ क्षेपिष्ठः क्षयरहितः क्षुण्णक्ष्माभृत् क्षुरान्तनासोऽव्यात् । क्षिपवर्णघटितमन्त्रः क्षितिसुरनम्यो ययातीड्यः ॥ ५८॥ याज्यो युक्तो योगो युक्ताहारो यमार्चितो युगकृत् । याचितफलप्रदायी यत्नार्च्यः पातु यातनाहन्ता ॥ ५९॥ ज्ञानी ज्ञप्तिशरीरो ज्ञाताऽव्यात् ज्ञानदो ज्ञेयः । ज्ञानादिमगुणपूर्णो ज्ञप्तिहताविद्यको ज्ञमणिः ॥ ६०॥ ज्ञात्यहिमर्दनदक्षो ज्ञानिप्रियकृद्यशोरोशिः । युवतिजनेप्सितदो नो युवपूज्योऽव्याद्युवा च यूथस्थः ॥ ६१॥ यामाराध्यो यमभयहारी युद्धप्रियो योद्धा । योगज्ञज्ञातोऽयात् ज्ञातृज्ञेयात्मको ज्ञप्तिः ॥ ६२॥ ज्ञानहताशुभनिवहो ज्ञानघनो ज्ञाननिधिरव्यात् । ज्ञातिजभयहारी नो ज्ञानप्रतिबन्धकर्मविच्छेदी ॥ ६३॥ ज्ञानेनहताज्ञानध्वान्तो ज्ञानीशवन्द्यचरणोऽव्यात् । यज्वप्रियकृद्याजकसेव्यो यजनादिषट्कनिरतार्च्यः ॥ ६४॥ यायावरशुभकृन्नस्तनुतां भद्रं यशोदायी । यमयुतयोगिप्रेक्ष्यो यादवहितकृद्यतीश्वरप्रणयी ॥ ६५॥ योजनसहस्रगामी यततां नो मङ्गले यथार्थज्ञः । पोषितभक्तः प्रार्थ्यः पृथुतरबाहुः पुराणवित्प्राज्ञः ॥ ६६॥ पैशाचभयनिहन्ता प्रबलः प्रथितः प्रसन्नवदनयुतः । पत्ररथो नः पायाच्छायानश्यद्भुजङ्गौघः ॥ ६७॥ छर्दितविप्रश्छिन्नारातिश्छन्दोमयः सततम् । छन्दोविच्छन्दोङ्गश्छन्दश्शास्त्रार्थवित् पातु ॥ ६८॥ छान्दसशुभङ्करोऽव्याच्छन्दोगध्यातशुभमूर्तिः । छलमुखदोषविहीनाराध्यश्छूनायतोज्जलद्बाहुः ॥ ६९॥ छन्दोनिरतश्छात्रोत्करसेव्यश्छत्रभृन्महितः । छन्दोवेद्यश्छन्दः प्रतिपादितैभवः पायात् ॥ ७०॥ छागवपाहुतितृप्तश्छायापुत्रोद्भवार्तिविच्छेदी । छविनिर्जितखर्जूरश्छादित दिविषत् प्रभावोऽव्यात् ॥ ७१॥ दुःस्वप्ननाशनो नो दमनो देवाग्रणीर्दाता । दुर्धर्षो दुष्कृतहः दीप्तास्यः पातु दुस्सहो देवः ॥ ७२॥ दीक्षितवरदः सरसः सर्वेड्यः संशयच्छेत्ता । सर्वज्ञः सत्योऽव्याद्योगाचार्यो यथार्थवित्प्रियकृत् ॥ ७३॥ योगप्रमाणवेत्ता युञ्जानो योगफलदायी । गानासक्तो गहनो रक्षेद्ग्रहचारपीडनध्वंसी ॥ ७४॥ ग्रहभयहा गदहारी गुरुपक्षो गोरसादी नः । गव्यप्रियो गकारादिमनामा पातु गेयवरकीर्तिः ॥ ७५॥ नीतिज्ञो निरवद्यो निर्मलचित्तो नरप्रियो नम्यः । नारदगेयो नन्दिस्तुतकीर्तिर्निर्णयात्मको रक्षेत् ॥ ७६॥ निर्लेपो निर्द्वन्द्वो धीधिष्ण्यो धिक्कृतारातिः । धृष्टो धनञ्जयार्चिश्शमनोऽव्याद्धान्यदो धनिकः ॥ ७७॥ धन्यीड्यो धनदार्च्यो धूतार्तिप्रापको धुरीणो नः । षण्मुखनुतचरितोव्याद्षड्गुणपूर्णः षडर्धनयनसमः ॥ ७८॥ नादात्मा निर्दोषो नवनिधिसेव्यो निरञ्जनो नव्यः । यतिमुक्तिरूपफलदो यतिपूज्यो हापयेद्दुरितम् ॥ ७९॥ शतमूर्तिः शिशिरात्मा शास्त्रज्ञः पातु शासकृत् श्रीलः । शशधरकीर्तिः शश्वत्प्रियदो नः शाश्वतः शमिध्यातः ॥ ८०॥ शुभकृत्फल्गुनसेव्यः फलदः फालोज्ज्वलत्पुण्ड्रः । फलरूपी फणिकटकः फणिकटिसूत्रः फलोद्वहः पातु ॥ ८१॥ फलभुक् फलमूलाशि ध्येयः फणियज्ञसूत्रधारी नः । योषिदभीप्सितफलदो युतरुद्रोऽव्याद्यजुर्नामा ॥ ८२॥ यजुरुपपादितमहिमा युतरतिकेलिर्युवाग्रणीर्यमनः । यागचिताग्निसमानो यज्ञेशो योजितापदरिरव्यात् ॥ ८३॥ जितसुरसन्धो जैत्रो ज्योतीरूपो जितामित्रः । जवनिर्जित पवनोऽव्याज्जयदो जीवोत्करस्तुत्यः ॥ ८४॥ जनिधन्यकश्यपो नो जगदात्मा जडिमविध्यंसी । षिद्गानर्च्यः षण्डीकृतसुरतेजाः षडध्वनिरतोऽव्यात् ॥ ८५॥ षट्कर्मनिरतहितदः षोडशविधविग्रहाराध्यः । षाष्टिकचरुप्रियोऽव्यात् षडूर्म्यसंस्पृष्टदिव्यात्मा ॥ ८६॥ षोडशियागसुतृप्तः षण्णवतिश्राद्धकृद्धितकृत् । षड्वर्गगन्धरहितो नारायणनित्यवहनोऽव्यात् ॥ ८७॥ नामार्चकवरदायी नानाविधतापविध्वंसी । नवनीरदकेशोऽव्यान्नानार्थप्रापको नताराध्यः ॥ ८८॥ नयविन्नवग्रहार्च्यो नखयोधी पातु निश्चलात्मा नः । मलयजलिप्तो मदहा मल्लीसूनार्चितो महावीरः ॥ ८९॥ मरुदर्चितो महीयान्मञ्जुध्वानोऽवतान्मुरार्यंशः । मायाकूटविनाशी मुदितात्मा सुखितनिजभक्तः ॥ ९०॥ सकलप्रदः समर्थः सर्वाराध्यः सवप्रियः सारः । सकलेशः समरहितः सुकृती नः पातु सूदितारातिः ॥ ९१॥ परिधृतहरितसुवासाः पाणिप्रोद्यत्सुधाकुम्भः । प्रवरः पावककान्तिः पटुनिनदः पातु पञ्जरावासी ॥ ९२॥ पण्डितपूज्यः पीनः पायात्पातालपतितवसुरक्षी । पङ्केरुहार्चिताङ्घ्रिः नेत्रानन्दो नुतिप्रियो नेयः ॥ ९३॥ नवचम्पकमालाभृन्नाकौका नाकिहितकृन्नः । निस्तीर्णसंविदव्यान्निष्कामो निर्ममो निरुद्वेगः ॥ ९४॥ सिद्धिः सिद्धप्रियकृत्साध्याराध्यः सुखोद्वहः स्वामी । सागरतीरविहारी सौम्यः पायात्सुखी साधुः ॥ ९५॥ स्वादुफलाशी गिरिजाराध्यो गिरिसन्निभो गमयेत् । गात्रद्युतिजितरुक्मो गुण्यो गुहवन्दितो गोप्ता ॥ ९६॥ गगनाभो गतिदायी गीर्णाहिर्गोनसारातिः । रमणकनिलयो रूपी रसविद्रक्षाकरो रक्षेत् ॥ ९७॥ रुचिरो रागविहीनो रक्तो रामो रतिप्रियो रवकृत् । तत्त्वप्रियस्तनुत्रालङ्कृतमूर्तिस्तुरङ्गगतिरव्यात् ॥ ९८॥ तुलितहरिर्नस्तुम्बुरुगेयो माली महर्धिमान्मौनी । मृगनाथविक्रमोऽव्यान्मुषितार्तिर्दीनभक्तजनरक्षी ॥ ९९॥ दोधूयमानभुवनो दोषविहीनो दिनेश्वराराध्यः । दुरितविनाशी दयितो दयतां दासीकृतत्रिदशः ॥ १००॥ दन्तद्युतिजितकुन्दो दण्डधरो दुर्गतिध्वंसी । वन्दिप्रियो वरेण्यो वीर्योद्रिक्तो वदान्यवरदोऽव्यात् ॥ १०१॥ वाल्मीकिगेयकीर्तिर्वर्धिष्णुर्वारिताघकूटो नः । वसुदो वसुप्रियोऽव्याद्वसुपूज्यो गर्भवासविच्छेदी ॥ १०२॥ गोदाननिरतसुखकृद्गोकुलरक्षी गवां नाथः । गोवर्धनो गभीरो गोलेशः पातु गौतमाराध्यः ॥ १०३॥ गतिमान्गर्गनुतो नश्चरितादिमपूजनाध्वगप्रियकृत् । चामीकरप्रदायी चारुपदोऽव्याच्चराचरस्वामी ॥ १०४॥ चन्दनचर्चितदेहश्चन्दनरसशीतलापाङ्गः । चरितपवित्रितभुवनश्चादूक्तिः पातु चोरविध्वंसी ॥ १०५॥ चञ्चद्गुणनिकरो नः सुभरः सूक्ष्माम्बरः सुभद्रोऽव्यात् । सूदितखलः सुभानुः सुन्दरमूर्तिः सुखास्पदः सुमतिः ॥ १०६॥ सुनयः सोमरसादिप्रियकृत्पायाद्विरक्तेड्यः । वैदिककर्मसुतृप्तो वैखानसपूजितो वियच्चारी ॥ १०७॥ व्यक्तो वृषप्रियोऽव्याद्वृषदो विद्यानिधिविराड् विदितः । परिपालितविहगकुलः पुष्टः पूर्णाशयः पुराणेड्यः ॥ १०८॥ पीरधृतपन्नगशेलः पार्थिववन्द्यः पदाहृतद्विरदः । परिनिष्ठितकार्योऽव्यात्परार्ध्यहारः परात्मा नः ॥ १०९॥ तन्वीड्यस्तुङ्गांसस्त्यागी तूर्यादिवाद्यसन्तुष्टः । तप्तद्रुतकनकाङ्गदधारी दद्याद्धनं तृप्तिः ॥ ११०॥ तृष्णापाशच्छेदी त्रिभुवनमहितस्त्रयीधरस्तर्कः । त्रिगुणातीतस्तामसगुणनाशी तर्क्यतां तपस्सिन्धुः ॥ १११॥ तीर्थस्त्रिसमयपूज्यस्तुहिनोरुस्तीर्थकृत्तटस्थो नः । तुरगपतिसेवितोऽव्यात्त्रिपुरारिश्लाघितः प्रांशुः ॥ ११२॥ पाषाण्डतूलदहनः प्रेमरसार्द्रः पराक्रमी पूर्वः । प्रेङ्खत्कुण्डलगण्डः प्रचलद्धारः प्रकृष्टमतिरव्यात् ॥ ११३॥ प्रचुरयशाः प्रभुनम्यो रसदो रूपाधरीकृतस्वर्णः । रसनानृत्यद्विद्यो रम्भादिस्तुत्यचारुचरितोऽव्यात् ॥ ११४॥ रंहस्समूहरूपी रोषहरो रिक्तसाधुधनदायी । राजद्रत्नसुभूषो रहिताघौघो रिरंसुरव्यान्नः ॥ ११५॥ षट्कालपूजनीयः षड्गुणरत्नाकरः षडङ्गज्ञः । षड्रसवेदी षण्डावेद्यः षड्दर्शनीप्रदः पायात् ॥ ११६॥ षड्विंशति तत्त्वज्ञः षड्रसभोजी षडङ्गवित्पूज्यः । षड्जादिस्वरवेदी युगवेदी यज्ञभुग्योग्यः ॥ ११७॥ यात्रोद्युक्तशुभं युर्युक्तिज्ञो यौवनाश्वसम्पूज्यः । युयुधानो युद्धज्ञो युक्ताराध्यो यशोधनः पायात् ॥ ११८॥ विद्युन्निभो विवृद्धो वक्ता वन्द्यो वयःप्रदो वाच्यः । वर्चस्वी विश्वेशो विधिकृत् पायाद्विधानज्ञः ॥ ११९॥ दीधितिमालाधारी दशदिग्गामि दृढोज्ज्वलत्पक्षः । दंष्ट्रारुचिरमुखोऽव्याद्दवनाशोऽस्मान्महोदयो मुदितः ॥ १२०॥ मूदितकषायो मृग्यो मनोजवो हेतिभृद्वन्द्यः । हैयङ्गवीनभोक्ता हयमेधप्रीतमानसः पायात् ॥ १२१॥ हेमाब्जहारधारी हेली हेतीश्वरप्रणयी । हठयोगकृत्सुसेव्यो हरिभक्तः पातु हरिपुरःस्थायी ॥ १२२॥ हितदः सुपृष्ठराजद्धरिरव्यात्सौम्यवृत्तो नः । स्वात्युद्भवः सुरम्यः सौधीभूतश्रुतिः सुहृद्वन्द्यः ॥ १२३॥ सगरस्यालः सत्पथचारी सन्तानवृद्धिकृत्सुयशाः । विजयी विद्वत्प्रवरो वर्ण्योऽव्याद्वीतरागभवनाशी ॥ १२४॥ वैकुण्ठलोकवासी वैश्वानरसन्निभो विदग्धो नः । वीणागानसुरक्तो वैदिकपूज्यो विशुद्धोऽव्यात् ॥ १२५॥ नर्मप्रियो नतेड्यो निर्भीको नन्दनो निरातङ्कः । नन्दनवनचार्यव्यान्नगाग्रनिलयो नमस्कार्यः ॥ १२६॥ निरुपद्रवो नियन्ता प्रयतः पर्णाशिभावितः पातु । पुण्यप्रदः पवित्रः पुण्यश्लोकः प्रियंवदः प्राज्ञः ॥ १२७॥ परयन्त्रतन्त्रभेदी परनुन्नग्रहभवार्तिविच्छेदी । परनुन्नग्रहदाही क्षामक्षोभप्रणाशनः पायात् ॥ १२८॥ क्षेमीक्षेमकरो नः क्षौद्ररसाशी क्षमाभूषः । क्षान्ताश्रितापराधः क्षुधितजनान्नप्रदः पायात् ॥ १२९॥ क्षौमाम्बरशाली नः क्षवथुहरः क्षीरभुक्पातु । यन्त्रस्थितश्च यागोद्युक्तस्वर्णप्रदो युतानन्दः ॥ १३०॥ यतिवन्दितचरणाब्जो यतिसंसृतिदाहको युगेशानः । याचकजनहितकारी युगादिरव्याद्युयुत्सुर्नः ॥ १३१॥ यागफलरूपवेत्ता धृतिमान धैर्योदधिर्ध्येयः । धीधिक्कृतकुमतोऽव्याद्धर्मोद्युक्तप्रियो धराग्रस्थः ॥ १३२॥ धीनिर्जितधिषणोऽस्मान्धीमत्प्रवरार्थितो धरः पातु । धृतवैकुण्ठेशानो मतिमद् ध्येयो महाकुलोद्भूतः ॥ १३३॥ मण्डलगतिर्मनोज्ञो मन्दारप्रसवधारी नः । मार्जारदंशनोद्भवरोगध्वंसी महोद्यमः पातु ॥ १३४॥ मूषिकविषदाही नो माता मेयो हितोद्युक्तः । हीरोज्ज्वलभूषोऽव्याद्धृद्रोगप्रशमनो हद्यः ॥ १३५॥ हत्पुण्डरीकनिलयो होराशास्रार्थविद्धोता । होमप्रियो हतार्तिर्हुतवहजायावसानमन्त्रोऽव्यात् ॥ १३६॥ तन्त्री तन्त्राराध्यस्तान्त्रिकजनसेवितस्तत्वम् । तत्त्वप्रकाशकोऽव्यात् तपनीयभ्राजमानपक्षो नः ॥ १३७॥ त्वग्भवरोगविमर्दी तापत्रयहा त्वरान्यितः पातु । तलताडननिहतारिर्नीवारान्नप्रियो नीतिः ॥ १३८॥ नीरन्ध्रो निष्णातो नीरोगो निर्ज्वरो नेता । निर्धार्यो निर्मोहो नैयायिकसौख्यदाय्यव्यात् ॥ १३९॥ गौरवभृद्गणपूज्यो गर्विष्ठाहिप्रभञ्जनश्च गुरुः । गुरुभक्तो गुल्महरो गुरुदायी गुत्सभृत्पातु ॥ १४०॥ गण्यो गरिष्ठमूर्ती रजोहरो राङ्कवास्तरणः । रशनारञ्जितमध्यो रोगहरः पातु रुक्मसूनार्च्यः ॥ १४१॥ रल्लकसंव्यानोऽव्याद्रोचिष्णू रोचनाग्रनिलयो नः । रङ्गेड्यो रयसचिवो डोलायितनिगमशायी च ॥ १४२॥ ढक्कानादसुतृप्तो डिम्भप्रियकृच्च डुण्डुभारातिः । डहुरसमिश्रान्नादी डिण्डिमरवतृप्तमानसः पायात् ॥ १४३॥ डम्भादिदोषहीनो डमरहरो डमरुनादसन्तुष्टः । डाकिन्यादि क्ष्रुद्रग्रहमर्दी पाञ्चरात्रपूज्योऽव्यात् ॥ १४४॥ प्रद्युम्नः प्रवरगुणः प्रसरत्कीर्तिः प्रचण्डदोर्दण्डः । पत्री पणितगुणौघः प्राप्ताभीष्टः परः प्रसिद्धोऽव्यात् ॥ १४५॥ चिद्रूपी चित्तज्ञश्चेतनपूज्यश्च चोदनार्थज्ञः । चिकुरधृतहल्लकोऽव्याच्चिरजीवी चिद्धनश्चित्रः ॥ १४६॥ चित्रकरश्चिन्निलयो द्विजवर्यो दारितेतिरव्यान्नः । दीप्तो दस्युप्राणप्रहरो दुष्कृत्यनाशकृद्दिव्यः ॥ १४७॥ दुर्बोधहरो दण्डितदुर्जनसङ्घो दुरात्मदूरस्थः । दानप्रियो यमीशो यन्त्रार्चककाम्यदः पातु ॥ १४८॥ योगपरो युतहेतिर्योगाराध्यो युगावर्तः । यज्ञाङ्गो यज्वेड्यो यज्ञोद्भूतो यथार्थोऽव्यात् ॥ १४९॥ श्रीमान्नितान्तरक्षी वाणीशसमो दिशेत्साधुः । यज्ञस्वामी मञ्जुर्गरुडो लम्बोरुहारभूत् कुशलम् ॥ १५०॥ पञ्चाशदुत्तरशतश्लोकार्यास्तुतिरियं खगेन्द्रस्य । श्रीकृष्णभट्टरचिता पठतां कुर्यादभीप्सितं सकलम् ॥ १५१॥ सुपर्णोसीत्यादिश्रुतिघटकवर्णैः खगपते तथागायत्र्यर्णैर्घटितमुखवर्णा स्तुतिरियम् । चतुस्तन्त्र श्रीमद्विबुधवरकृष्णार्यरचिता सहस्रढ्या नाम्नां जगति विहगेन्द्रस्य जयतु ॥ १५२॥ ॥ इति श्रीगरुडसहस्रनामस्तोत्रं सम्पूर्णम् ॥ (सुपर्णोऽसि-तै।सं। ४-४२ गायत्री तै। आ। १०।१) (श्रीवासुदेवभट्टाचार्यकरुणासंवर्धितात्मतत्त्वावबोधस्य श्रीकृष्णभट्टाचार्यस्य कृतिः ।) Proofread by DPD, Pallasena Narayanaswami ppnswami at gmail.com
% Text title            : garuDasahasranAmastotram
% File name             : garuDasahasranAmastotra.itx
% itxtitle              : garuDasahasranAmastotram (shrIkRiShNabhaTTAchAryavirachitam)
% engtitle              : Garudasahasranamastotram
% Category              : sahasranAma, deities_misc, stotra, vishhnu
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Texttype              : stotra
% Author                : shrIkRiShNabhaTTAchArya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : DPD
% Proofread by          : DPD, Pallasena Narayanaswami ppnswami at gmail.com
% Description-comments  : Vishnustutimanjari 2, Mahaperiaval Trust
% Latest update         : May 25, 2017
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org