% Text title : garuDasahasranAmastotram % File name : garuDasahasranAmastotra.itx % Category : sahasranAma, deities\_misc, stotra, vishhnu % Location : doc\_deities\_misc % Author : shrIkRiShNabhaTTAchArya % Transliterated by : DPD % Proofread by : DPD, Pallasena Narayanaswami ppnswami at gmail.com % Description-comments : Vishnustutimanjari 2, Mahaperiaval Trust % Latest update : May 25, 2017 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. garuDasahasranamastotram ..}## \itxtitle{.. shrIgaruDasahasranAmastotram ..}##\endtitles ## श्रीकृष्णभट्टाचार्यप्रणीतम् । सर्ववेदबृहन्नीडसमारूढाय साक्षिणे । सामवेदस्वरूपाय गरुडाय नमो नमः ॥ अस्य श्री गरुडसहस्रनामस्तोत्र महामन्त्रस्य वासिष्ठ ऋषिः\, मात्राश्छन्दांसि\, सर्वाभीष्टप्रदायी भगवान्पक्षिराजो गरुडो देवता । ##वर् ## मोक्षराजो गरुडो देवता हलो बीजानि\, स्वराश्शक्तयः\, बिन्दवः कीलकानि\, गरूडरूपिमहाविष्णुप्रीत्यर्थे जपे विनियोगः । गरुडात्मने अङ्गुष्ठाभ्यां नमः । वैनतेयाय तर्जनीभ्यां नमः । तार्क्ष्याय मध्यमाभ्यां नमः । खगोत्तमाय अनामिकाभ्यां नमः । कपिलाक्षाय कनिष्ठिकाभ्यां नमः । नागाभरणालङ्कृतशरीराय करतलकरपृष्ठाभ्यां नमः । एवं हृदयादिन्यासः ॥ OM भूर्भुवस्सुवरोमिति दिग्बन्धः ॥ ध्यानम् ॥ स्वर्णाभजानुं हिमतुल्यसक्थिमाकण्ठरक्तं परिनीलकेशम् । नीलाग्रनासं हरिताम्बराढ्यं सुपर्णमीडेऽमृतकुम्भहस्तम् ॥ अथ स्तोत्रम् । सुमुखः सुवहः सुखकृत्सुमुखाभिधपन्नगेड्भूषः । सुरसङ्घसेविताङ्घ्रिः सुतदायी पातु नः सूरिः ॥ 1॥ सुजनपरित्राता नः सुचरितसेव्यः सुपर्णोऽव्यात् । पन्नगभूषः पतगः पाता प्राणाधिपः पक्षी ॥ 2॥ पद्मादिनागवैरी पद्माप्रियदास्यकृत् पायात् । पतगेन्द्रः परभेदी परिहृतपाकारिदर्पकूटो नः ॥ 3॥ नागारिर्नगतुल्यो नाकौकस्स्तूयमानचरितोऽव्यात् । नरकदकर्मनिहन्ता नरपूज्यो नाशिताहिविषकूटः ॥ 4॥ नतरक्षी निखिलेड्यो निर्वाणात्मा निरस्तदुरितौघः । सिद्धध्येयः सकलः सूक्ष्मोऽव्यात् सूर्यकोटि सङ्काशः ॥ 5॥ सुखरूपी स्वर्णनिभः स्तम्बेरमभोजनः सुधाहारी । सुमनाः सुकीर्तिनाथो गरुडो गम्भीरघोषोऽव्यात् ॥ 6॥ गालवमित्रं गेयो गीतिज्ञः पातु गतिमतां श्रेष्ठः । गन्धर्वार्च्यो गुह्यो गुणसिन्धुर्गोत्रभिन्मान्यः ॥ 7॥ रविसारथिसहजोऽव्याद्रत्नाभरणान्वितो रसज्ञो नः । रुद्राकान्तो रुक्मोज्जलजानू रजतनिभसक्थिः ॥ 8॥ रक्तप्रभकण्ठोऽव्याद्रयिमान् राजा रथाङ्गपाणिरथः । तार्क्ष्यस्तटिन्निभो नस्तनुमध्यस्तोषितात्मजननीकः ॥ 9॥ तारात्मा महनीयो मतिमान्मुख्यो मुनीन्द्रेड्यः । माधववाहो रक्षेत् त्रिवृदात्मस्तोमशीर्षो नः ॥ 10॥ त्रिनयनपूज्यस्त्रियुगस्त्रिषवणमज्जन्महात्महृन्नीडः । त्रसरेण्वादिमनिखिलज्ञाता पायात्त्रिवर्गफलदायी ॥ 11॥ त्र्यक्षस्त्रासितदैत्यस्त्रय्यन्तेड्यस्त्रयीरूपः । वृत्रारिमानहारी वृषदायी दिशतु भद्रं नः ॥ 12॥ वृष्णिवराद्ध्युषितांसो वृश्चिकलूतादिविषदाही । वृकदंशजन्यरोगध्वंसी नः पातु विहगराड्वीरः ॥ 13॥ विषहृद्विनतातनुजो वीर्याढ्यः पातु तेजसां राशिः । तुर्याश्रमिजप्यमनुस्तृप्तस्तृष्णाविहीनो नः ॥ 14॥ तुलनाहीनस्तर्क्यस्तक्षकवैरी तटिद्गौरः । तारादिमपञ्चार्णरतन्द्रीरहितो धनं दद्यात् ॥ 15॥ शितनासाग्रः शान्तः शतमखवैरिप्रभञ्जनः शास्ता । शात्रववीरुद्दात्रं शमिताघौघः शरण्योऽव्यात् ॥ 16॥ शतदशलोचनसहजः पायाच्छकुनः शकुन्ताग्र्यः । रत्नालङ्कृतमूर्ती रसिको राजीवचारुचरणयुगः ॥ 17॥ रङ्गेशचारुमित्रं रोचिष्मान्पातु राजदुरुपक्षः । रुचिनिर्जितकनकाद्री रघुपत्यहिपाशबन्धविच्छेत्ता ॥ 18॥ रञ्जितखगनिवहोऽव्याद्रम्याकारो गतक्रोधः । गीष्पतिनुतो गरुत्मान्गीर्वाणेशो गिरां नाथः ॥ 19॥ गुप्तस्वभक्तनिवहो गुञ्जाक्षो गोप्रियो गूढः । गानप्रिवो यतात्मा यमिनम्यो यक्षसेव्योऽव्यात् ॥ 20॥ यज्ञप्रियो यशस्वी यज्ञात्मा यूथपो योगी । यन्त्राराध्यो यागप्रभवो भद्रं सदा कुर्यात् ॥ 21॥ त्रिजगन्नाथस्त्रस्यत्पन्नगवृन्दस्त्रिलोकपरिरक्षी । तृषिताच्युततृष्णापहतटिनीजनको भृशं रक्षेत् ॥ 22॥ त्रिवलीरञ्जितजठरस्त्रियुगगुणाढ्यस्त्रिमूर्तिसमतेजाः । तपनधुतिमकुटोऽव्यात्तरवारिभ्राजमानकटिदेशः ॥ 23॥ ताम्रास्यश्चक्रधरश्चीराम्बरमानसावासः । चूर्णितपुलिन्दवृन्दश्चारुगतिश्चोरभयहाऽव्यात् ॥ 24॥ चञ्चूपुटभिन्नाहिश्चर्वितकमठश्चलच्चेलः । चित्रितपक्षः पायाच्चम्पकमालाविराजदुरुवक्षाः ॥ 25॥ क्षुभ्यन्नीरधिवेगः क्षान्तिः क्षीराब्धिवासनिरतोऽव्यात् । क्षुद्रग्रहमर्दी नः क्षत्रियपूज्यः क्षयादिरोगहरः ॥ 26॥ क्षिप्रशुभोत्करदायी क्षीणारातिः क्षितिक्षमाशाली । क्षितितलवासी क्षेमं सोमप्रियदर्शनो दिशतु ॥ 27॥ सर्वेशस्सहजबलस्सर्वात्मा सर्वदृक् पातु । तर्जितरक्षस्सङ्घस्ताराधीशद्युतिस्तुष्टः ॥ 28॥ तपनीयकान्तिरव्यात्तत्वज्ञानप्रदः सततम् । मान्यो मञ्जुलभाषी महितात्मा मर्त्यधर्मरहितो नः ॥ 29॥ मोचितविनतादास्यो मुक्तात्मा मुक्तये भवतु । महदञ्चितचरणाब्जो मुनिपुत्रो मौक्तिकोज्जलद्धारः ॥ 30॥ मङ्गलकार्यानन्दो ह्यात्माऽऽत्मक्रीड आत्मरतिरव्यात् । आकण्ठकुङ्कुमाभः आकेशान्तात्सितेतरश्चार्यः ॥ 31॥ आहृतपीयूषोऽव्यादाशाकृच्चाशुगमनो नः । आकाशगतिस्तरुणस्तर्कज्ञेयस्तमोहन्ता ॥ 32॥ तिमिरादिरोगहारी तूर्णगतिमन्त्रकृत् पायात् । मन्त्री मन्त्राराध्यो मणिहारो मन्दराद्रिनिभमूर्तिः ॥ 33॥ सर्वातीतः सर्वः सर्वाधारः सनातनः स्वङ्गः । सुभगः सुलभः सुबलः सुन्दरबाहुः सुखं दद्यात् ॥ 34॥ सामात्मा मखरक्षी मखिपूज्यो मौलिलग्नमकुटोऽव्यात् । मञ्जीरोज्ज्वलचरणो मर्यादाकृन्महातेजाः ॥ 35॥ मायातीतो मानी मङ्गलरूपी महात्माऽव्यात् । तेजोधिक्कृतमिहिरस्तत्वात्मा तत्त्वनिष्णातः ॥ 36॥ तापसहितकारी नस्तापध्वंसी तपोरूपः । ततपक्षस्तथ्यवचास्तरुकोटरवास निरतोऽव्यात् ॥ 37॥ तिलकोज्ज्वल निटिलो नस्तुङ्गोऽव्यात्त्रिदशभीतिपरिमोषी । तापिञ्छहरितवासास्तालध्वजसोदरो ज्वलत्केतुः ॥ 38॥ तनुजितरुक्मस्तारस्तारध्वानस्तृणीकृतारातिः । तिग्मनखः शङ्कुर्यात्तन्त्रीस्वानो नृदेव शुभदायी ॥ 39॥ निगमोदितविभवोऽव्यान्नीडस्थो निर्जरो नित्यः । निनदहताशुभनिवहो निर्माता निष्कलो नयोपेतः ॥ 40॥ नूतनविद्रुमकण्ठो विष्णुसमो वीर्यजितलोकः । विरजा विततसुकीर्तिर्विद्यानाथो विषं दहेद्वीशः ॥ 41॥ विज्ञानात्मा विजयो वरदो वासाधिकारविधिपूज्यः । मधुरोक्तिर्मृदुभाषी मल्लीदामोज्जलत्तनुः पायात् ॥ 42॥ महिलाजनशुभकृन्नो मृत्युहरो मलयवासिमुनिपूज्यः । मृगनाभिलिप्तनिटिलो मरकतमयकिङ्किणीकोऽव्यात् ॥ 43॥ मन्देतरगतिरव्यान्मेधावी दीनजनगोप्ता । दीप्ताग्रनासिकास्यो दारिद्र्यध्वंसनो दयासिन्धुः ॥ 44॥ दान्तप्रियकृद्दान्तो दमनकधारी भृशं दयताम् । दण्डितसाधुविपक्षो दैन्यहरो दानधर्मनिरतो नः ॥ 45॥ वन्दारुवृन्दशुभकृद्वल्मीकौकोऽभयङ्करो विनुतः । विहितो वज्रनखाग्रो यततामिष्टप्रदो यन्ता ॥ 46॥ युगबाहुर्यवनासो यवनारिर्यातनां नुदतु । बह्मण्यो ब्रह्मरतो ब्रह्मात्मा ब्रह्मगुप्तो नः ॥ 47॥ ब्राह्मणपूजितमूर्तिर्ब्रह्मध्यायी बृहत्पक्षः । ब्रह्मसमो ब्रह्मांशो ब्रह्मज्ञो हरितवर्णचेलोऽव्यात् ॥ 48॥ हरिकैङ्कर्यरतोऽव्याद्धरिदासो हरिकथासक्तः । हरिपूजननियतात्मा हरिभक्तध्यातदिव्यशुभरूपः ॥ 49॥ हरिपादन्यस्तात्मात्मीयभरो हरिकृपापात्रम् । हरिपादवहनसक्तो हरिमन्दिरचिह्नमूर्तिरवतान्नः ॥ 50॥ दमितपविगर्वकूटो दरनाशी दरधरो दक्षः । दानवदर्पहरो नो रदनद्युतिरञ्जिताशोऽव्यात् ॥ 51॥ रीतिज्ञो रिपुहन्ता रोगध्वंसी रुजाहीनः । धर्मिष्ठो धर्मात्मा धर्मज्ञः पातु धर्मिजनसेव्यः ॥ 52॥ धर्माराध्यो धनदो धीमान् धीरो धवो धियं दद्यात् । धिक्कृतसुरासुरास्त्रस्त्रेताहोमप्रभावसञ्जातः ॥ 53॥ तटिनीतीरनिर्वासी तनयार्थ्यर्च्यस्तनुत्राणः । तुष्यज्जनार्दनोऽव्यात् तुरीयपुरुषार्थदस्तपस्वीन्द्रः ॥ 54॥ तरलस्तोयचरारिस्तुरगमुखप्रीतिकृत् पातु । रणशूरो रयशाली रतिमान् राजविहारभृद्रसदः ॥ 55॥ रक्षस्सङ्गविनाशी रथिकवरार्च्योऽवताद्रणद्भूषः । रभसगती रहितार्तिः पूतः पुण्यः पुरातनः पूर्णः ॥ 56॥ पद्मार्च्यः पवनगतिः पतितत्राणः परात्परः पायात् । पीनांसः पृथुकीर्तिः क्षतजाक्षः क्ष्माधरः क्षणः क्षणदः ॥ 57॥ क्षेपिष्ठः क्षयरहितः क्षुण्णक्ष्माभृत् क्षुरान्तनासोऽव्यात् । क्षिपवर्णघटितमन्त्रः क्षितिसुरनम्यो ययातीड्यः ॥ 58॥ याज्यो युक्तो योगो युक्ताहारो यमार्चितो युगकृत् । याचितफलप्रदायी यत्नार्च्यः पातु यातनाहन्ता ॥ 59॥ ज्ञानी ज्ञप्तिशरीरो ज्ञाताऽव्यात् ज्ञानदो ज्ञेयः । ज्ञानादिमगुणपूर्णो ज्ञप्तिहताविद्यको ज्ञमणिः ॥ 60॥ ज्ञात्यहिमर्दनदक्षो ज्ञानिप्रियकृद्यशोरोशिः । युवतिजनेप्सितदो नो युवपूज्योऽव्याद्युवा च यूथस्थः ॥ 61॥ यामाराध्यो यमभयहारी युद्धप्रियो योद्धा । योगज्ञज्ञातोऽयात् ज्ञातृज्ञेयात्मको ज्ञप्तिः ॥ 62॥ ज्ञानहताशुभनिवहो ज्ञानघनो ज्ञाननिधिरव्यात् । ज्ञातिजभयहारी नो ज्ञानप्रतिबन्धकर्मविच्छेदी ॥ 63॥ ज्ञानेनहताज्ञानध्वान्तो ज्ञानीशवन्द्यचरणोऽव्यात् । यज्वप्रियकृद्याजकसेव्यो यजनादिषट्कनिरतार्च्यः ॥ 64॥ यायावरशुभकृन्नस्तनुतां भद्रं यशोदायी । यमयुतयोगिप्रेक्ष्यो यादवहितकृद्यतीश्वरप्रणयी ॥ 65॥ योजनसहस्रगामी यततां नो मङ्गले यथार्थज्ञः । पोषितभक्तः प्रार्थ्यः पृथुतरबाहुः पुराणवित्प्राज्ञः ॥ 66॥ पैशाचभयनिहन्ता प्रबलः प्रथितः प्रसन्नवदनयुतः । पत्ररथो नः पायाच्छायानश्यद्भुजङ्गौघः ॥ 67॥ छर्दितविप्रश्छिन्नारातिश्छन्दोमयः सततम् । छन्दोविच्छन्दोङ्गश्छन्दश्शास्त्रार्थवित् पातु ॥ 68॥ छान्दसशुभङ्करोऽव्याच्छन्दोगध्यातशुभमूर्तिः । छलमुखदोषविहीनाराध्यश्छूनायतोज्जलद्बाहुः ॥ 69॥ छन्दोनिरतश्छात्रोत्करसेव्यश्छत्रभृन्महितः । छन्दोवेद्यश्छन्दः प्रतिपादितैभवः पायात् ॥ 70॥ छागवपाहुतितृप्तश्छायापुत्रोद्भवार्तिविच्छेदी । छविनिर्जितखर्जूरश्छादित दिविषत् प्रभावोऽव्यात् ॥ 71॥ दुःस्वप्ननाशनो नो दमनो देवाग्रणीर्दाता । दुर्धर्षो दुष्कृतहः दीप्तास्यः पातु दुस्सहो देवः ॥ 72॥ दीक्षितवरदः सरसः सर्वेड्यः संशयच्छेत्ता । सर्वज्ञः सत्योऽव्याद्योगाचार्यो यथार्थवित्प्रियकृत् ॥ 73॥ योगप्रमाणवेत्ता युञ्जानो योगफलदायी । गानासक्तो गहनो रक्षेद्ग्रहचारपीडनध्वंसी ॥ 74॥ ग्रहभयहा गदहारी गुरुपक्षो गोरसादी नः । गव्यप्रियो गकारादिमनामा पातु गेयवरकीर्तिः ॥ 75॥ नीतिज्ञो निरवद्यो निर्मलचित्तो नरप्रियो नम्यः । नारदगेयो नन्दिस्तुतकीर्तिर्निर्णयात्मको रक्षेत् ॥ 76॥ निर्लेपो निर्द्वन्द्वो धीधिष्ण्यो धिक्कृतारातिः । धृष्टो धनञ्जयार्चिश्शमनोऽव्याद्धान्यदो धनिकः ॥ 77॥ धन्यीड्यो धनदार्च्यो धूतार्तिप्रापको धुरीणो नः । षण्मुखनुतचरितोव्याद्षड्गुणपूर्णः षडर्धनयनसमः ॥ 78॥ नादात्मा निर्दोषो नवनिधिसेव्यो निरञ्जनो नव्यः । यतिमुक्तिरूपफलदो यतिपूज्यो हापयेद्दुरितम् ॥ 79॥ शतमूर्तिः शिशिरात्मा शास्त्रज्ञः पातु शासकृत् श्रीलः । शशधरकीर्तिः शश्वत्प्रियदो नः शाश्वतः शमिध्यातः ॥ 80॥ शुभकृत्फल्गुनसेव्यः फलदः फालोज्ज्वलत्पुण्ड्रः । फलरूपी फणिकटकः फणिकटिसूत्रः फलोद्वहः पातु ॥ 81॥ फलभुक् फलमूलाशि ध्येयः फणियज्ञसूत्रधारी नः । योषिदभीप्सितफलदो युतरुद्रोऽव्याद्यजुर्नामा ॥ 82॥ यजुरुपपादितमहिमा युतरतिकेलिर्युवाग्रणीर्यमनः । यागचिताग्निसमानो यज्ञेशो योजितापदरिरव्यात् ॥ 83॥ जितसुरसन्धो जैत्रो ज्योतीरूपो जितामित्रः । जवनिर्जित पवनोऽव्याज्जयदो जीवोत्करस्तुत्यः ॥ 84॥ जनिधन्यकश्यपो नो जगदात्मा जडिमविध्यंसी । षिद्गानर्च्यः षण्डीकृतसुरतेजाः षडध्वनिरतोऽव्यात् ॥ 85॥ षट्कर्मनिरतहितदः षोडशविधविग्रहाराध्यः । षाष्टिकचरुप्रियोऽव्यात् षडूर्म्यसंस्पृष्टदिव्यात्मा ॥ 86॥ षोडशियागसुतृप्तः षण्णवतिश्राद्धकृद्धितकृत् । षड्वर्गगन्धरहितो नारायणनित्यवहनोऽव्यात् ॥ 87॥ नामार्चकवरदायी नानाविधतापविध्वंसी । नवनीरदकेशोऽव्यान्नानार्थप्रापको नताराध्यः ॥ 88॥ नयविन्नवग्रहार्च्यो नखयोधी पातु निश्चलात्मा नः । मलयजलिप्तो मदहा मल्लीसूनार्चितो महावीरः ॥ 89॥ मरुदर्चितो महीयान्मञ्जुध्वानोऽवतान्मुरार्यंशः । मायाकूटविनाशी मुदितात्मा सुखितनिजभक्तः ॥ 90॥ सकलप्रदः समर्थः सर्वाराध्यः सवप्रियः सारः । सकलेशः समरहितः सुकृती नः पातु सूदितारातिः ॥ 91॥ परिधृतहरितसुवासाः पाणिप्रोद्यत्सुधाकुम्भः । प्रवरः पावककान्तिः पटुनिनदः पातु पञ्जरावासी ॥ 92॥ पण्डितपूज्यः पीनः पायात्पातालपतितवसुरक्षी । पङ्केरुहार्चिताङ्घ्रिः नेत्रानन्दो नुतिप्रियो नेयः ॥ 93॥ नवचम्पकमालाभृन्नाकौका नाकिहितकृन्नः । निस्तीर्णसंविदव्यान्निष्कामो निर्ममो निरुद्वेगः ॥ 94॥ सिद्धिः सिद्धप्रियकृत्साध्याराध्यः सुखोद्वहः स्वामी । सागरतीरविहारी सौम्यः पायात्सुखी साधुः ॥ 95॥ स्वादुफलाशी गिरिजाराध्यो गिरिसन्निभो गमयेत् । गात्रद्युतिजितरुक्मो गुण्यो गुहवन्दितो गोप्ता ॥ 96॥ गगनाभो गतिदायी गीर्णाहिर्गोनसारातिः । रमणकनिलयो रूपी रसविद्रक्षाकरो रक्षेत् ॥ 97॥ रुचिरो रागविहीनो रक्तो रामो रतिप्रियो रवकृत् । तत्त्वप्रियस्तनुत्रालङ्कृतमूर्तिस्तुरङ्गगतिरव्यात् ॥ 98॥ तुलितहरिर्नस्तुम्बुरुगेयो माली महर्धिमान्मौनी । मृगनाथविक्रमोऽव्यान्मुषितार्तिर्दीनभक्तजनरक्षी ॥ 99॥ दोधूयमानभुवनो दोषविहीनो दिनेश्वराराध्यः । दुरितविनाशी दयितो दयतां दासीकृतत्रिदशः ॥ 100॥ दन्तद्युतिजितकुन्दो दण्डधरो दुर्गतिध्वंसी । वन्दिप्रियो वरेण्यो वीर्योद्रिक्तो वदान्यवरदोऽव्यात् ॥ 101॥ वाल्मीकिगेयकीर्तिर्वर्धिष्णुर्वारिताघकूटो नः । वसुदो वसुप्रियोऽव्याद्वसुपूज्यो गर्भवासविच्छेदी ॥ 102॥ गोदाननिरतसुखकृद्गोकुलरक्षी गवां नाथः । गोवर्धनो गभीरो गोलेशः पातु गौतमाराध्यः ॥ 103॥ गतिमान्गर्गनुतो नश्चरितादिमपूजनाध्वगप्रियकृत् । चामीकरप्रदायी चारुपदोऽव्याच्चराचरस्वामी ॥ 104॥ चन्दनचर्चितदेहश्चन्दनरसशीतलापाङ्गः । चरितपवित्रितभुवनश्चादूक्तिः पातु चोरविध्वंसी ॥ 105॥ चञ्चद्गुणनिकरो नः सुभरः सूक्ष्माम्बरः सुभद्रोऽव्यात् । सूदितखलः सुभानुः सुन्दरमूर्तिः सुखास्पदः सुमतिः ॥ 106॥ सुनयः सोमरसादिप्रियकृत्पायाद्विरक्तेड्यः । वैदिककर्मसुतृप्तो वैखानसपूजितो वियच्चारी ॥ 107॥ व्यक्तो वृषप्रियोऽव्याद्वृषदो विद्यानिधिविराड् विदितः । परिपालितविहगकुलः पुष्टः पूर्णाशयः पुराणेड्यः ॥ 108॥ पीरधृतपन्नगशेलः पार्थिववन्द्यः पदाहृतद्विरदः । परिनिष्ठितकार्योऽव्यात्परार्ध्यहारः परात्मा नः ॥ 109॥ तन्वीड्यस्तुङ्गांसस्त्यागी तूर्यादिवाद्यसन्तुष्टः । तप्तद्रुतकनकाङ्गदधारी दद्याद्धनं तृप्तिः ॥ 110॥ तृष्णापाशच्छेदी त्रिभुवनमहितस्त्रयीधरस्तर्कः । त्रिगुणातीतस्तामसगुणनाशी तर्क्यतां तपस्सिन्धुः ॥ 111॥ तीर्थस्त्रिसमयपूज्यस्तुहिनोरुस्तीर्थकृत्तटस्थो नः । तुरगपतिसेवितोऽव्यात्त्रिपुरारिश्लाघितः प्रांशुः ॥ 112॥ पाषाण्डतूलदहनः प्रेमरसार्द्रः पराक्रमी पूर्वः । प्रेङ्खत्कुण्डलगण्डः प्रचलद्धारः प्रकृष्टमतिरव्यात् ॥ 113॥ प्रचुरयशाः प्रभुनम्यो रसदो रूपाधरीकृतस्वर्णः । रसनानृत्यद्विद्यो रम्भादिस्तुत्यचारुचरितोऽव्यात् ॥ 114॥ रंहस्समूहरूपी रोषहरो रिक्तसाधुधनदायी । राजद्रत्नसुभूषो रहिताघौघो रिरंसुरव्यान्नः ॥ 115॥ षट्कालपूजनीयः षड्गुणरत्नाकरः षडङ्गज्ञः । षड्रसवेदी षण्डावेद्यः षड्दर्शनीप्रदः पायात् ॥ 116॥ षड्विंशति तत्त्वज्ञः षड्रसभोजी षडङ्गवित्पूज्यः । षड्जादिस्वरवेदी युगवेदी यज्ञभुग्योग्यः ॥ 117॥ यात्रोद्युक्तशुभं युर्युक्तिज्ञो यौवनाश्वसम्पूज्यः । युयुधानो युद्धज्ञो युक्ताराध्यो यशोधनः पायात् ॥ 118॥ विद्युन्निभो विवृद्धो वक्ता वन्द्यो वयःप्रदो वाच्यः । वर्चस्वी विश्वेशो विधिकृत् पायाद्विधानज्ञः ॥ 119॥ दीधितिमालाधारी दशदिग्गामि दृढोज्ज्वलत्पक्षः । दंष्ट्रारुचिरमुखोऽव्याद्दवनाशोऽस्मान्महोदयो मुदितः ॥ 120॥ मूदितकषायो मृग्यो मनोजवो हेतिभृद्वन्द्यः । हैयङ्गवीनभोक्ता हयमेधप्रीतमानसः पायात् ॥ 121॥ हेमाब्जहारधारी हेली हेतीश्वरप्रणयी । हठयोगकृत्सुसेव्यो हरिभक्तः पातु हरिपुरःस्थायी ॥ 122॥ हितदः सुपृष्ठराजद्धरिरव्यात्सौम्यवृत्तो नः । स्वात्युद्भवः सुरम्यः सौधीभूतश्रुतिः सुहृद्वन्द्यः ॥ 123॥ सगरस्यालः सत्पथचारी सन्तानवृद्धिकृत्सुयशाः । विजयी विद्वत्प्रवरो वर्ण्योऽव्याद्वीतरागभवनाशी ॥ 124॥ वैकुण्ठलोकवासी वैश्वानरसन्निभो विदग्धो नः । वीणागानसुरक्तो वैदिकपूज्यो विशुद्धोऽव्यात् ॥ 125॥ नर्मप्रियो नतेड्यो निर्भीको नन्दनो निरातङ्कः । नन्दनवनचार्यव्यान्नगाग्रनिलयो नमस्कार्यः ॥ 126॥ निरुपद्रवो नियन्ता प्रयतः पर्णाशिभावितः पातु । पुण्यप्रदः पवित्रः पुण्यश्लोकः प्रियंवदः प्राज्ञः ॥ 127॥ परयन्त्रतन्त्रभेदी परनुन्नग्रहभवार्तिविच्छेदी । परनुन्नग्रहदाही क्षामक्षोभप्रणाशनः पायात् ॥ 128॥ क्षेमीक्षेमकरो नः क्षौद्ररसाशी क्षमाभूषः । क्षान्ताश्रितापराधः क्षुधितजनान्नप्रदः पायात् ॥ 129॥ क्षौमाम्बरशाली नः क्षवथुहरः क्षीरभुक्पातु । यन्त्रस्थितश्च यागोद्युक्तस्वर्णप्रदो युतानन्दः ॥ 130॥ यतिवन्दितचरणाब्जो यतिसंसृतिदाहको युगेशानः । याचकजनहितकारी युगादिरव्याद्युयुत्सुर्नः ॥ 131॥ यागफलरूपवेत्ता धृतिमान धैर्योदधिर्ध्येयः । धीधिक्कृतकुमतोऽव्याद्धर्मोद्युक्तप्रियो धराग्रस्थः ॥ 132॥ धीनिर्जितधिषणोऽस्मान्धीमत्प्रवरार्थितो धरः पातु । धृतवैकुण्ठेशानो मतिमद् ध्येयो महाकुलोद्भूतः ॥ 133॥ मण्डलगतिर्मनोज्ञो मन्दारप्रसवधारी नः । मार्जारदंशनोद्भवरोगध्वंसी महोद्यमः पातु ॥ 134॥ मूषिकविषदाही नो माता मेयो हितोद्युक्तः । हीरोज्ज्वलभूषोऽव्याद्धृद्रोगप्रशमनो हद्यः ॥ 135॥ हत्पुण्डरीकनिलयो होराशास्रार्थविद्धोता । होमप्रियो हतार्तिर्हुतवहजायावसानमन्त्रोऽव्यात् ॥ 136॥ तन्त्री तन्त्राराध्यस्तान्त्रिकजनसेवितस्तत्वम् । तत्त्वप्रकाशकोऽव्यात् तपनीयभ्राजमानपक्षो नः ॥ 137॥ त्वग्भवरोगविमर्दी तापत्रयहा त्वरान्यितः पातु । तलताडननिहतारिर्नीवारान्नप्रियो नीतिः ॥ 138॥ नीरन्ध्रो निष्णातो नीरोगो निर्ज्वरो नेता । निर्धार्यो निर्मोहो नैयायिकसौख्यदाय्यव्यात् ॥ 139॥ गौरवभृद्गणपूज्यो गर्विष्ठाहिप्रभञ्जनश्च गुरुः । गुरुभक्तो गुल्महरो गुरुदायी गुत्सभृत्पातु ॥ 140॥ गण्यो गरिष्ठमूर्ती रजोहरो राङ्कवास्तरणः । रशनारञ्जितमध्यो रोगहरः पातु रुक्मसूनार्च्यः ॥ 141॥ रल्लकसंव्यानोऽव्याद्रोचिष्णू रोचनाग्रनिलयो नः । रङ्गेड्यो रयसचिवो डोलायितनिगमशायी च ॥ 142॥ ढक्कानादसुतृप्तो डिम्भप्रियकृच्च डुण्डुभारातिः । डहुरसमिश्रान्नादी डिण्डिमरवतृप्तमानसः पायात् ॥ 143॥ डम्भादिदोषहीनो डमरहरो डमरुनादसन्तुष्टः । डाकिन्यादि क्ष्रुद्रग्रहमर्दी पाञ्चरात्रपूज्योऽव्यात् ॥ 144॥ प्रद्युम्नः प्रवरगुणः प्रसरत्कीर्तिः प्रचण्डदोर्दण्डः । पत्री पणितगुणौघः प्राप्ताभीष्टः परः प्रसिद्धोऽव्यात् ॥ 145॥ चिद्रूपी चित्तज्ञश्चेतनपूज्यश्च चोदनार्थज्ञः । चिकुरधृतहल्लकोऽव्याच्चिरजीवी चिद्धनश्चित्रः ॥ 146॥ चित्रकरश्चिन्निलयो द्विजवर्यो दारितेतिरव्यान्नः । दीप्तो दस्युप्राणप्रहरो दुष्कृत्यनाशकृद्दिव्यः ॥ 147॥ दुर्बोधहरो दण्डितदुर्जनसङ्घो दुरात्मदूरस्थः । दानप्रियो यमीशो यन्त्रार्चककाम्यदः पातु ॥ 148॥ योगपरो युतहेतिर्योगाराध्यो युगावर्तः । यज्ञाङ्गो यज्वेड्यो यज्ञोद्भूतो यथार्थोऽव्यात् ॥ 149॥ श्रीमान्नितान्तरक्षी वाणीशसमो दिशेत्साधुः । यज्ञस्वामी मञ्जुर्गरुडो लम्बोरुहारभूत् कुशलम् ॥ 150॥ पञ्चाशदुत्तरशतश्लोकार्यास्तुतिरियं खगेन्द्रस्य । श्रीकृष्णभट्टरचिता पठतां कुर्यादभीप्सितं सकलम् ॥ 151॥ सुपर्णोसीत्यादिश्रुतिघटकवर्णैः खगपते तथागायत्र्यर्णैर्घटितमुखवर्णा स्तुतिरियम् । चतुस्तन्त्र श्रीमद्विबुधवरकृष्णार्यरचिता सहस्रढ्या नाम्नां जगति विहगेन्द्रस्य जयतु ॥ 152॥ ॥ इति श्रीगरुडसहस्रनामस्तोत्रं सम्पूर्णम् ॥ (सुपर्णोऽसि\-tai.saM. 4\-42 गायत्री तै. A. 10.1) (श्रीवासुदेवभट्टाचार्यकरुणासंवर्धितात्मतत्त्वावबोधस्य श्रीकृष्णभट्टाचार्यस्य कृतिः |) ## Proofread by DPD, Pallasena Narayanaswami ppnswami at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}