श्रीगोरक्षनाथस्तवनम्

श्रीगोरक्षनाथस्तवनम्

कैलाशाचल चारु श्रङ्ग रचिता वेदी यदी यासनं शान्तं शङ्ख शशाङ्क कुन्दकुमुदं स्फीतश्रियालिङ्गितम् । (कुसुमं) बालार्कारुणतीर्णकोण किरणज्योतिर्जटामण्डितं तज्ज्योतिर्मयमैश्वरं वपुरिदं गोरक्ष ! ते धीमहि ॥ आत्माखलु विश्वमूलं ॐ कृण्वन्तो विश्वमार्यम् ॥ गोरक्षबालं गुरुशिष्यपालं शेषहिमालं शशिखण्डभालम् । कालस्यकालं जितजन्मजालं वन्दे जटालं जगदाब्जनालम् ॥ गोरक्षनाथ ! भवरुप भवाब्धिपोत भक्तार्तिनाशन विभो करुणैकमूर्ते । त्वत्पाद-पद्म-मकरन्द-मधुव्रतोऽहं तापं मदीयमनसो हर देव सद्यः ॥ १॥ गोरक्षनाथ ! मयि चेत् करुणास्तवेदृक् दीनस्त्वदीय चरणौ शरणं प्रपद्ये । नश्येदवश्यमथमानसवेदना मे सिद्धिं व्रजेन्निखिलब्रह्मविधिर्हि लोके ॥ २॥ गोरक्षनाथ ! रजसा चरणस्थितेन पूतं शिरो भवति भक्तजनस्य नूनम् । त्वद्दर्शनं हरति तस्य समस्तचिन्तां त्वत्सेवनं हरति पापपिशाचपुञ्जम् ॥ ३॥ हे नाथ ! मामपि विलोक्य दीनबन्धो सन्ताप-तप्त-हृदयं कृपणं क्षणेऽस्मिन् । पादानते शिरसि मे वरदात्महस्तं कामं निधेहि गुरदेव ! भवानुकूलः ॥ ४॥ दोषकरोऽस्मि भगवननुकम्पनीयः निर्दोषता न सुलभा जगतीतलेऽस्मिन् । दोषकरेऽपि विमलद्युतिसंयुतेऽपि किं लाञ्छनं मनुजदृष्टिपथं न याति ॥ ५॥ आक्रम्यते जगति नैकविधैर्हि रोगै भोगी जनो विततभोग-विमूढचेताः । गोरक्षपाद-सरसीरुह-पूजनन्तु व्याधीर्हिनस्ति सकलान् खलु भोगमूलान् ॥ ६॥ बद्धोऽस्मि देव भव-मोह-समूह-जाले मोच्यस्त्वया सदयमार्तिहरेण तूर्णम् । देया चमे शुभमतिः सततं ययाऽहं त्वदपाद-पद्म-युगलं विमलं भजेयम् ॥ ७॥ गोरक्षपत्तनमिदं प्रथितं पृथिव्यां तेपे तपः सततमत्र भवान् मुनीन्द्रः । योगस्य मार्गमुपदिश्य जनान् कृतार्थान् चक्रे भृशं सकललोक-शुभाभिलाषी ॥ ८॥ इति श्रीगोरक्षनाथस्तवनं सम्पूर्णम् ।
% Text title            : Gorakshanatha Stavanam
% File name             : gorakShanAthastavanam.itx
% itxtitle              : gorakShanAthastavanam
% engtitle              : gorakShanAthastavanam
% Category              : deities_misc, aShTaka
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description/comments  : Goraksha Nikilavani page 18 2065_02, page 49 2066_04
% Indexextra            : (Text 1, 2)
% Latest update         : October 15, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org