गुरुराजसप्ततिः

गुरुराजसप्ततिः

विज्ञानैकवदान्यं विबुधैर्मान्यं कलेशमूर्धन्यम् । श्रीमत्त्यागाधीशं गुरुं मखीशं भजेतरामनिशम् ॥ १॥ यागानन्दितदेवो रागादीनामगोचरस्वान्तः । वागालयाननाब्जस्त्यागाधीशाभिधो गुरुर्जयति ॥ २॥ गदितपदवाक्यमानं गलदभिमानं गभीरमहिमानम् । शिष्याणां दयमानं गुणभूमानं गुरुं भजेऽमानम् ॥ ३॥ तरुणाविवेकशैले स्वरुणा तुल्या कवित्वविधिकल्या । गुरुणा विहिता सुहिता करुणा काचित् करोति मयि खेलाम् ॥ ४॥ न्यस्ते विष्टरवर्ये ध्वस्तेतरदुर्मतस्थबुधचर्ये । शस्ते गुरुवरचरणे हस्ते कृत्वा कृतार्थ एषोऽहम् ॥ ५॥ आशाजाङ्घिककीर्तिः पाशापोहावलोकनिजमूर्तिः । ईशावतार एको धीशाली देशिकेश्वरो जयति ॥ ६॥ द्वैतमतध्वंसकरं कैतवरहितस्वभावजनसुलभम् । रैततिनिराशहृदयं नैतमुदारं जहामि गुरुनाथम् ॥ ७॥ धीकीलालजबन्धौ मूकीभूतप्रतीपबुधघूके । एकीभूतदयौघे कोकीभूयान्मनो गुरुवरार्के ॥ ८॥ अविरतहविरास्वादनघुमुघुमितश्वासलम्पटा भृङ्गाः । इति मतिवितारिगलगतरुद्राक्षं देशिकेन्द्रमद्राक्षम् ॥ ९॥ ध्यानारूढमहेशाज्ज्ञानानन्दामृतौघघनभावात् । दूना परमतविबुधात् का नाम कथा परत्र गुरुवर्यात् ॥ १०॥ त्रेतागारनिविष्टं पीतात्मीयावबोधसुखपूरम् । घृताखिलदुरितौघं पातास्म्यक्ष्णा कदा नु परमगुरुम् ॥ ११॥ द्राक्षेक्षुमाधुरीणामाक्षेपकसूक्तिकर्मसु धुरीणम् । भ्रूक्षेपदासभूपं वीक्षे विज्ञानशेवधिं कमपि ॥ १२॥ भासितसिततरभसितभ्राजितवपुषे कवित्वविभवपुषे । विदितर्कूसामकयजुषे विनतिर्गुरवे दय समुदयजुषे ॥ १३॥ दम्भादिदूरहृदयं पुम्भावापन्नशारदासदृशम् । सम्भावयामि चेतसि तं भासा तुलितचन्द्रशिशुमौलिम् ॥ १४॥ वरतरबहुनिजशिष्यं सुरगुरुलज्जाकरस्ववैदुष्यम् । विदलितधीकालुप्यं हृदये कलयन् परं गुरुमतुप्यम् ॥ १५॥ विद्या खलु देयानां हृद्या तदमूं वितीर्य सार्थाख्यः । अद्यासौ गुरुमुख्यश्छिद्यादस्मासु दृष्टिवैमुख्यम् ॥ १६॥ कुण्ठितकुमतगविद्वत्कुलगर्वं कूलमुद्वहकृपौघम् । कुन्दावभासयशसं कुर्वे हृदये गुरुं कुटिलदूरम् ॥ १७॥ मोहं विभिद्य सम्यक् सोऽहम्बुद्ध्या शिवं हृदि भजन्तम् । देहं च विस्मरन्तं कोऽहं कुक्षिभरिर्गुरुं स्तोतुम् ॥ १८॥ शान्तं शिवमिव भान्तं परिहतजान्तं पलायितध्वान्तम् । कान्तं विमलस्वान्तं भजे नितान्तं बुधीकृतभ्रान्तम् ॥ १९॥ दासायितावनीपं जितनलिनीपं यशोभृतद्वीपम् । ध्वान्तनिवहप्रदीपं धुतनततापं भजे कमपि दीपम् ॥ २०॥ अज्ञानाप्रतिहरणं यज्ञानां सुहितहिमकराभरणम् । विज्ञानार्थिषु शरणं प्रज्ञानघनं प्रणौमि गुरुचरणम् ॥ २१॥ दोषानुषङ्गदूरा भूषा सर्वज्ञमूर्ध्नि शुचिवेषा । एषा काचन नितरां तोषायास्माकमस्तु शशिलेखा ॥ २२॥ परितः परिहृतपङ्को भरितो भसितावदातरुचिभारैः । वर्जितगर्जितलेशो वर्षति बोधं बलाहकः कोऽपि ॥ २३॥ मण्डितचम्पकगहनं खण्डिततमभेदवादिजनकथनम् । दण्डितमदादिषडरिं पण्डितमणिमानतोऽस्मि परमगुरुम् ॥ २४॥ स्पर्शितभुजङ्गभीतिर्दर्शितषड्दर्शनस्ववाग्रीतिः । विविधं मेधं विघ्नन् विद्याकेकी विराजते कोऽपि ॥ २५॥ प्रतिमतबुधकुलजैत्रं प्रथितच्छात्रं प्रसादभृतनेत्रम् । प्रयततमदिव्यगात्रं प्रज्ञापात्रं भजे कलुषदात्रम् ॥ २६॥ विद्यापारावारं विमतविदारं विधेयसुखभारम् । भूमौ कृतावतारं गौरीदारं भजे गुरुमुदारम् ॥ २७॥ विलसति न बुधः पुरतः कविरपि कश्चित् तथाग्रतो यस्य । चित्रचरित्रः सोऽयं कुत्रचिदास्ते गुरुर्महति देशे ॥ २८॥ यशसा जितविधुबिम्बं वेदान्ताम्भोजसारलोलम्बम् । व्रजिनव्रजगिरिशम्बं विद्यालम्बं भजे तमविलम्बम् ॥ २९॥ विज्ञानौधनिकायं विनष्टमायं विशुद्धजनगेयम् । कलितमखसम्प्रदायं गुणसमुदायं गुरुं रसादायम् ॥ ३०॥ विहिताम्नायत्राणान् विरचितविद्याख्यरत्नविश्राणान् । कानपि वाणीप्राणान् कलये भसितं सित्तं सुबिभ्राणान् ॥ ३१॥ निजमहिमभरितलोकं नितरामुद्यत्तमोपहालोकम् । विमतभिदाधृतयत्नं विद्यारत्नं विराजते किमपि ॥ ३२॥ स्फारीभवत्स्ववाचा दूरिकृतदुर्मतस्थदुष्टगजः । पुण्ये चम्पारण्ये खेलति विज्ञानकेसरी कश्चित् ॥ ३३॥ गुरुरपि कविताशाली शुचिरपि भास्वान् विभूतिभरितोऽपि । सम्पदि निरीहचेताः संवित्पूरः प्रकाशते कोऽपि ॥ ३४॥ कलिना मर्महतानां कर्मवराणां स कश्चिदालम्बः । विलसति चम्पकविपिने वितरन् ज्ञानामृतं विनम्राणाम् ॥ ३५॥ शिष्टानां सहकृत्वा शितया बुद्ध्या तु जीवसहयुध्वा । श्रुतिनिवहपारदृश्या राजति यज्वा स मे मतावृज्वाम् ॥ ३६॥ विबुधजनैरपि मृग्यं विशिष्य भूपालकार्हणायोग्यम् । विनतजनमात्रभोग्यं विधिमहिलाया विराजते भाग्यम् ॥ ३७॥ भिन्दानमखिलविशयं विन्दानं विविधशास्त्रवाक्यार्थम् । मन्दाननुगृह्णन्तं स्पन्दानन्तरितचक्षुरीक्षे तम् ॥ ३८॥ कलिना मलिनस्वान्तैर्भ्रान्तैः सञ्चालितेन शीलेन । गाढं दृढ इति कलितः पण्डित एकः परोरजा भाति ॥ ३९॥ भस्मितदुर्मततूलं भव्ययशः कृतहरिद्वरदुकूलम् । जडतासरितः कूलं जयति जगत्यां महस्तु चिन्मूलम् ॥ ४०॥ श्रितनन्दनस्वभावः शाखाशतभूषितो बुधश्लाघ्यः । कल्पकभूरुह एको जल्पति जगतां कलाः समस्ताश्च ॥ ४१॥ अज्ञातपरुषघोषो विज्ञानाब्धिः परेण पुरुषेण । विलसितनिजान्तरोऽसौ वितरति कश्चित् सरस्वतीं भजताम् ॥ ४२॥ सम्पूर्णशारदागमसम्प्राप्तोल्लासभासुरो जगति । एको हि राजहंसो लोकोत्तर एजते विशुद्धात्मा ॥ ४३॥ रक्षन् क्षमामजस्रं तक्षन् दुर्वादकेलिमाक्षिप्य । अपथविदूरप्रकृतिर्नृप इव कश्चिद् विपश्चिदाभाति ॥ ४४॥ विज्ञानराशिकोशं वित्तनिराशं विरुद्धमतनाशम् । विमलयशोभरिताशं जितवागीशं श्रयामि गुर्वीशम् ॥ ४५॥ भसितत्रिपुण्ड्रयुक्तं भगवत्पूजाविधानसंसक्तम् । पठितातिपुण्यसूक्तं पण्डितमेकं भजे दिवानक्तम् ॥ ४६॥ अद्वैतराजधानीदृढतरवप्रं दिनेशमिव दीप्रम् । कलये हृदये तमहं करुणाभरितं कलङ्कहरचरितम् ॥ ४७॥ दग्धेतरमतवादस्निग्धे दयया दृशा भृशं कुर्वन् । मुग्धे मयि कोऽपि गुरुर्दुग्धे विद्याविशेषसर्वस्वम् ॥ ४८॥ जित्वरमखिलबुधानां सृत्वरयशसं दिशासु निखिलासु । सत्वरमुपैमि शरणं गत्वरमृजुना पथा गुरुश्रेष्ठम् ॥ ४९॥ जडतालताकृपाणी जपार्थमालाविलासयुतपाणी । पीयूषतुल्यवाणी पिनष्टु काचिच्छुचं कृपाश्रेणी ॥ ५०॥ वित्तविनिग्रहयालुं विनतदयालुं मतावनिद्रालुम् । शास्त्रेष्वसंशयालुं प्रणिपतयालुर्भवामि तं प्राज्ञम् ॥ ५१॥ क्षेपिष्ठं कवितायां क्षोदिष्ठद्वैतखण्डनवरिष्ठम् । कलये मतिवर्षिष्ठं कलुषदविष्ठं कलावतां श्रेष्ठम् ॥ ५२॥ नतजनकृपानुकम्पं नाम्नैवोद्यत्प्रतीपबुधकम्पम् । यशसा दिशासु लिम्पं हृदये कृत्वा गुरुं शुचमलुम्पम् ॥ ५३॥ कर्मवरकरणगृध्नुः कलुषत्रस्नुः कदध्वगक्षिप्नुः । कश्चन वादे धृष्णुः कलयति विहृतिं स चम्पकारण्ये ॥ ५४॥ निखिलजनेड्यं कर्मानुष्ठास्नुर्निगमसीम्नि निष्ठास्नुः । धिषणायामग्रस्नुर्धिनोतु कश्चिद्धिया धिषणजिष्णुः ॥ ५५॥ जनान्धङ्करणं सुभगङ्करणं सुधोपमैः सूक्तैः । नमतामाढ्यङ्करणं ज्ञानाद्वैतं चकास्ति विमपि भुवि ॥ ५६॥ परशिवसघ्रीचीनं विष्वद्रीचीनविमलकीर्तिभरम् । कलुषपराचीनमतिं कलये कञ्चिद् बुधं समीचीनम् ॥ ५७॥ अद्वैतद्रढिमानं धीकृशिमानं क्षणेन धुन्वानम् । विद्वत्परिबृढिमानं वीक्षे कञ्चिद्विशुद्धमहिमानम् ॥ ५८॥ सुचरितविधिजीवातुः सुधया सहयुध्वसूक्तिरसपूरः । विधुसघ्रीचीनयशाः विभाति कश्चिद्विपश्चिदग्रण्यः ॥ ५९॥ करुणारसाम्बुधीनां कलुषरिपूणां कनद्यशोभूम्नाम् । सततं वरिवसिताहं सारस्वतसारजीवनाडीनाम् ॥ ६०॥ निगमपथसञ्चरिष्णुर्निराकरिष्णुर्निकृष्टमतघोषम् । कापथविनिवर्तिष्णुः कलयतु मेधां गुरुः प्ररोचिष्णुः ॥ ६१॥ छविभूतिस्फुरदङ्गोऽप्यच्छविभूतिस्फुरच्छरीरोऽयम् । कीर्तिभृतोऽपि विशुद्धो गुह्यश्चित्रीयते गुरूत्तंसः ॥ ६२॥ विबुधैरखिलैर्वन्द्यः विहितप्रीतिर्विशिष्य गणपतये । विज्ञानदानशौण्डः कोऽपि गिरीशः कुतूहलं कुरुते ॥ ६३॥ सङ्क्षुण्णतमस्काण्डः सभुवनजातप्रतीक्ष्यनिजपादः । निखिलजगद्बोधकरः निस्तुलतेजाश्चकास्ति मिहिर इव ॥ ६४॥ वासर इवासदृक्षः वारिद इव वर्षितामृतस्रोताः । वादे निपुणश्चम्पकवन्यामास्ते वदावदः कश्चित् ॥ ६५॥ क्षीरमपि क्षारतरं मोचा नीचा सुधाविधापि मुधा । माक्षिकमनीक्षिकार्हं कलिते ललिते गिरो गुरोः सारे ॥ ६६॥ भास्वान् कलाधिनाथः मङ्गलरूपो बुधो गुरुश्च कविः । सूर्यानन्दनरूपस्तनुते कश्चिन्मुदं तमः-केतुः ॥ ६७॥ विचनीकसीति मेधा विसनीस्रंसीति येन जडता च । तं प्रणिपनीपतीमि प्रश्रयभरितः प्रवेकमार्याणाम् ॥ ६८॥ ज्ञानलवलाभमात्रा धन्यम्मन्यैरलं बुधैरन्यैः । वाङ्मनसदूरदूरं वन्दे विज्ञानराशिमेव गुरुम् ॥ ६९॥ जगदभिवन्द्याय नमो जडजनचैतन्यवर्षकाय नमः । नतजनसुलभाय नमो निस्तुलविज्ञानराशयेऽस्तु नमः ॥ ७०॥ इति गणपतिना कृतिना गुह्या गुरुराजसप्ततिः कलिता । ललितारसभरमिलिता पठतां भक्त्या ददाति पाण्डित्यम् ॥ ७१॥ विजये चिरचितविजये विहिता गुरुराजसप्ततिः सेयम् । अहिमकरे प्रेमकरे मकरे च करे परे बरे वारे ॥ ७२॥ इति श्री(पैङ्गनाडु)गणपतिशास्त्रिणा विरचिता गुरुराजसप्ततिः सम्पूर्णा । स्तोत्रसमुच्चयः २ (९२) Painnanadu Ganapatisastrin is a recent author (A.D. 1871-1913) and a reputed scholar, being a disciple of Mm. Mannargudi Rajusastrin ( alias Tyagarajamakhin) belonging to Appayadiksita’s family. The Gururajasaptali (92) in Arya metre is on his Guru (Tyagarajamakhin). Proofread by Rajesh Thyagarajan
% Text title            : Gururaja Saptatih
% File name             : gururAjasaptatiH.itx
% itxtitle              : gururAjasaptatiH (shrI(paiNganADu)gaNapatishAstriNA virachitA)
% engtitle              : gururAjasaptatiH
% Category              : deities_misc, gurudev
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : shrI(paiNganADu)gaNapatishAstriNA 
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : From Stotrasamuchchaya 2, Edited by Pandit K. Parameshwara Aithal
% Indexextra            : (Scans 1, 2)
% Latest update         : May 10, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org