% Text title : gururAjastavaH % File name : gururAjastavaH.itx % Category : deities\_misc, gurudev % Location : doc\_deities\_misc % Author : Krishnanandasarasvati % Proofread by : Aruna Narayanan narayanan.aruna at gmail.com % Description/comments : Brihat Stotra Ratnakar Shivadutta Shastri % Latest update : February 19, 2019 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Gururajastavah ..}## \itxtitle{.. gururAjastavaH ..}##\endtitles ## सद्गुरुं भज सद्गुरुं भज सदगुरु भज बुद्धिमन् येन संसृतिपारमेष्यसि मुक्त इत्यपि गास्यसे । आसुरीं त्यज सम्पदं विपदां पदं मुनिगर्हितां तर्हि तां भज सम्पदं मुनिसंस्तुतां भगवत्प्रियाम् ॥ 1॥ गर्व\-पर्वत\-मस्तके तव संस्थितिनं हि शोभते पातमेष्यसि घातकर्मणि युज्यसे न तु पूज्यसे । सात्त्विकं फलमश्नुषे यदि सत्यवृत्तपरायणो दनुजसूनुरिवामरद्रुममर्हणं भगवत्पदम् ॥ 2॥ दम्भमार्गपरायणं यदि सत्फलाय भवत्यहो इल्वलादिकृताऽपि विप्रवरार्चना विषमा कथम् । कष्टमेष्यसि दुष्टबुद्धिपरायणो यदि चाऽन्तरे मृष्ट मृष्ट परं पदं तव दूरतः स्तवकर्मणाम् ॥ 3॥ मुक्तताऽपि मुमुक्षुता कपटौघमूलनिकृन्तनी नीतिरर्भकता तथा यदि नास्ति जन्म निरर्थकम् । केषु ते गणना भवेद् वद विद्यवेद्यसमान्तरे भासुरे जनजन्म कर्म निरर्थकं कुरुषे कुतः ॥ 4॥ साधुचित्तविखण्डनाद् भगवत्प्रियावपि दानवौ तत्र साधुविघर्षणादपि राक्षसौ मुनिभक्षकौ । तेन हीनबलावथो नृपनामदूषकराक्षसौ कृष्णहिंसन\-तत्पराविति कर्मणो गहना गतिः ॥ 5॥ व्रह्मनिष्ठ \-विमाननान्निज \-सूनुगीतहरेः पदे द्वेष आविरभूद्भवग्रहमान्त्रिके निजसेविते । दानवस्य च दानधर्मपरायणस्य च रक्षसः शैवधर्मरतस्य मूलविनाशनोऽप्यघनाशने ॥ 6॥ जीवतामपहापयञ्छिवतां दिशत्यतिकौशलात् पूर्ववत् स्थितविश्वमेष तिरष्करोत्यतिलीलया । तं गुरुं भज नम्रमोचनकारकं भवतारकं तत्र शात्रवमत्र यच्छति वृक्षतां पितृकानने ॥ 7॥ श्रीगुरोः पदपङ्कजं भजतां सतां सततं हरिः सन्निधाविति सर्वशासनसारमेतदुदीरितम् । तन्महत्त्वमहाम्बुधेरपरं तटं न हि केचन प्राप्नुवन्ति परावरज्ञाः पण्डिताः सनकादयः ॥ 8॥ शब्दमूलमहो गुरुः शिवजीवविश्वभिदास्पदं विश्वजीवशिवादिनामत एष एव हि बुध्यते । वाच्यकोटिनिविष्टमेव हि तत्त्रयं कृतपत्त्रयं लक्ष्यभूतवपुर्गुंरुस्तमु जानते न हि केचन ॥ 9॥ वृत्त्यनाश्रितचित्स्वरूपक एष एव समः प्रभो वृत्तिरूढचिदम्बरं खलु जीव ईश इदं जगत् । जन्म\-मृत्यु\-नियामकः परमेश्वरः स तु भोगभुग् जन्ममृत्यु\-निवारकः परमेश्वरादतिरिच्यते ॥ 10॥ ब्रह्मरन्ध्रपदं गुरोर्हृदयं शिवस्य निजास्पदं स्थानमेव हि तत्स्वरूप\-विनिर्णयाय भवत्फलम् । हृद्यतो विषयान् भजत्यथ नैव किञ्चन रन्ध्रगो यच्छति क्रमतः फलं वद मुक्तिदोऽस्त्यनयोऽस्तु कः ॥ 11॥ तत्स्वरूपविमर्शनं गुरुपादुकामनुसंशितं तत्मनुस्तु तदीयपूर्णकृपाभरेण हि लभ्यते । लाभतो गुरुणा सहैक्यविमर्शनं परमं पदं तत्र मुक्तिवराङ्गना वृणुते स्वयं निजसम्पदा ॥ 12॥ तत्र यो विमुखो नरो निजघातकीर्ति निगद्यते तस्य सम्मुखतां भजन् परमद्वयं भवति क्षणात् । ऋक्ष्रुतिः शतधारमित्यपि नौति तां गुरुपादुकां कृष्णभिक्षुरिमं स्तवं पदपङ्कजेऽर्पयते गुरोः ॥ 13॥ द्रोणपर्वतवासिने नतशासिने मतिकाशिने हारिणे विपदां मुहुर्मम दायिनेऽखिलसम्पदाम् । सच्चिदादिसुखाभिधाय यतीश्वराय सहस्रशः सन्त मे नतयो दयोदकसागराय दिने दिने ॥ 14॥ स्तोत्रमेतदभीष्टसिद्धिद \-मासुरव्रत \-हारकं तारकं निजदेशि \-केन्द्रपदाब्जयोर्दृढसन्मतेः । य पठेत् प्रयत्नः शुचिः सुविचायं भूरि दिने दिने मुच्यते भवपाशपाशित एवमेव मतिर्मम ॥ 15॥ इति श्रीमत्कृष्णानन्द\-सरस्वतीकृत\-गुरुराजस्तवः सम्पूर्णः । ## Proofread by Aruna Narayanan narayanan.aruna at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}