% Text title : shrIgurusahasranAmastotra % File name : gurusahasra.itx % Category : sahasranAma, deities\_misc, gurudev, stotra % Location : doc\_deities\_misc % Author : harikRiShNa % Transliterated by : Older webdunia.com % Proofread by : Sunder Hattangadi, PSA Easwaran % Description-comments : bRihajjyotiShArNaDaveShTame-dharmaskandhe-sammohanatantra % Latest update : May 2, 2015, July 5, 2021 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrIgurusahasranAmastotram ..}## \itxtitle{.. shrIgurusahasranAmastotram ..}##\endtitles ## || OM गं गणपतये नमः ॥ ॥ श्रीगुरवे नमः ॥ ॥ श्रीपरमगुरवे नमः ॥ ॥ श्रीपरात्परगुरवे नमः ॥ ॥ श्रीपरमेष्ठिगुरवे नमः ॥ ॥ OM श्रीपरमात्मने नमः ॥ ॥ श्रीशिवोक्तं श्रीहरिकृष्णविरचितम् ॥ ॥ अथ श्रीगुरुसहस्रनामस्तोत्रम् ॥ कैलासशिखरासीनं चन्द्रखण्डविराजितम् । पप्रच्छ विनयाद्भक्त्या गौरी नत्वा वृषध्वजम् ॥ 1॥ ॥ श्रीदेव्युवाच ॥ भगवन् सर्वधर्मज्ञ सर्वशास्त्रविशारद । केनोपायेन च कलौ लोकार्तिर्नाशमेष्यति ॥ 2॥ तन्मे वद महादेव यदि तेऽस्ति दया मयि । ॥ श्रीमहादेव उवाच ॥ अस्ति गुह्यतमं त्वेकं ज्ञानं देवि सनातनम् ॥ 3॥ अतीव च सुगोप्यं च कथितुं नैव शक्यते । अतीव मे प्रियासीति कथयामि तथापि ते ॥ 4॥ सर्वं ब्रह्ममयं ह्येतत्संसारं स्थूलसूक्ष्मकम् । प्रकृत्या तु विना नैव संसारो ह्युपपद्यते ॥ 5॥ तस्मात्तु प्रकृतिर्मूलकारणं नैव दृश्यते । रूपाणि बहुसङ्ख्यानि प्रकृतेः सन्ति मानिनि ॥ 6॥ तेषां मध्ये प्रधानं तु गुरुरूपं मनोरमम् । विशेषतः कलियुगे नराणां भुक्तिमुक्तिदम् ॥ 7॥ तस्योपासकाश्चैव ब्रह्माविष्णुशिवादयः । सूर्यश्चन्द्रश्च वरुणः कुबेरोऽग्निस्तथापराः ॥ 8॥ दुर्वासाश्च वसिष्ठश्च दत्तात्रेयो बृहस्पतिः । बहुनात्र किमुक्तेन सर्वेदेवा उपासकाः ॥ 9॥ गुरूणां च प्रसादेन भुक्तिमुक्त्यादिभागिनः । संवित्कल्पं प्रवक्ष्यामि सच्चिदानन्दलक्षणम् ॥ 10॥ यत्कल्पाराधनेनैव स्वात्मानन्दो विराजते । मेरोरुत्तरदेशे तु शिलाहैमावती पुरी ॥ 11॥ दशयोजनविस्तीर्णा दीर्घषोडशयोजना । वररत्नैश्च खचिता अमृतं स्रवते सदा ॥ 12॥ सोत्थिता शब्दनिर्मुक्ता तृणवृक्षविवर्जिता । तस्योपरि वरारोहे संस्थिता सिद्धमूलिका ॥ 13॥ वेदिकाजननिर्मुक्ता तन्नदीजलसंस्थिता । वेदिकामध्यदेशे तु संस्थितं च शिवालयम् ॥ 14॥ हस्ताष्टकसुविस्तारं समन्ताच्च तथैव च । तस्योपरि च देवेशि ह्युपविष्टो ह्यहं प्रिये ॥ 15॥ दिव्याब्दवर्षपञ्चाशत्समाधौ संस्थितो ह्यहम् । महागुरुपदे दृष्टं गूढं कौतुहलं मया ॥ 16॥ विनियोगः\- OM अस्य श्रीगुरुसहस्रनाममालामन्त्रस्य श्रीसदाशिवऋषिः नानाविधानि छन्दांसि श्रीगुरुर्देवता श्रीगुरुप्रीत्यर्थे सकलपुरुषार्थसिद्ध्यर्थे श्रीगुरुसहस्रनाम जपे विनियोगः । ॥ अथाङ्गन्यासः ॥ श्रीसदाशिवऋषये नमः शिरसि ॥ श्रीनानाविधछन्देभ्यो नमः मुखे ॥ श्रीगुरुदेवतायै नमः हृदये ॥ श्री हं बीजाय नमः गुह्ये ॥ श्री शं शक्तये नमः पादयोः ॥ श्री क्रौं कीलकाय नमः सर्वाङ्गे ॥ ॥ अथ गुरुगायत्रीमन्त्रः ॥ OM गुरुदेवाय विद्महे परमगुरवे च धीमहि तन्नो पुरुषः प्रचोदयात् ॥ ॥ इति गुरुगायत्रीमन्त्रः ॥ ॥ अथ करन्यासः ॥ OM सदाशिवगुरवे नमः अङ्गुष्ठाभ्यां नमः । OM विष्णुगुरवे नमः तर्जनीभ्यां नमः । OM ब्रह्मगुरवे नमः मध्यमाभ्यां नमः । OM गुरु इन्द्राय नमः अनामिकाभ्यां नमः । OM गुरुसकलदेवरूपिणे नमः कनिष्ठिकाभ्यां नमः । OM गुरुपञ्चतत्त्वात्मने नमः करतलकरपृष्ठाभ्यां नमः । ॥ अथ हृदयादिन्यासः ॥ OM सदाशिवगुरवे नमः हृदयाय नमः । OM विष्णुगुरवे नमः शिरसे स्वाहा । OM ब्रह्मगुरवे नमः शिखायै वषट् । OM गुरु इन्द्राय नमः नेत्रत्रयाय वौषट् । OM गुरुसकलदेवरूपिणे नमः कवचाय हुम् । OM गुरुपञ्चतत्त्वात्मने नमः अस्त्राय फट् । ॥ अथ ध्यानम् ॥ हंसाभ्यां परिवृत्तपत्रकमलैर्दिव्यैर्जगत्कारणै\- र्विश्वोत्कीर्णमनेकदेहनिलयं स्वच्छन्दमात्मेच्छया । तत्तद्योग्यतया स्वदेशिकतनुं भावैकदीपाङ्कुरम् । प्रत्यक्षाक्षरविग्रहं गुरुपदं ध्यायेद्द्विबाहुं गुरुम् ॥ 17॥ विश्वं व्यापितमादिदेवममलं नित्यं परन्निष्कलम् नित्योत्फुल्लसहस्रपत्रकमलैर्नित्याक्षरैर्मण्डपैः । नित्यानन्दमनन्तपूर्णमखिलन्तद्ब्रह्म नित्यं स्मरे\- दात्मानं स्वमनुप्रविश्य कुहरे स्वच्छन्दतः सर्वगम् ॥ 18॥ ॥ इति ध्यानम् ॥ ॥ अथ मन्त्रः ॥ ॥ OM ऐं ह्रीं श्रीं गुरवे नमः ॥ ॥ इति मन्त्रः ॥ त्वं हि मामनुसन्धेहि सहस्रशिरसम्प्रभुम् । तदा मुखेषु मे न्यस्तं सहस्रं लक्ष्यते स्तदा ॥ 19॥ इदं विश्वहितार्थाय रसनारङ्गगोचरम् । प्रकाशयित्वा मेदिन्यां परमागमसम्मताम् ॥ 20॥ इदं शठाय मूर्खाय नास्तिकाय प्रकीर्तने । असूयोपहतायापि न प्रकाश्यं कदाचन ॥ 21॥ विवेकिने विशुद्धाय वेदमार्गानुसारिणे । आस्तिकायात्मनिष्ठाय स्वात्मन्यविकृताय च ॥ 22॥ गुरुनामसहस्रं ते कृतधीरुदिते जये । भक्तिगम्यस्त्रयीमूर्तिर्भासक्तो वसुधाधिपः ॥ 23॥ देवदेवो दयासिन्धुर्देवदेवशिखामणिः । सुखाभावः सुखाचारः शिवदो मुदिताशयः ॥ 24॥ अविक्रियः क्रियामूर्तिरध्यात्मा च स्वरूपवान् । सृष्ट्यामलक्ष्यो भूतात्मा धर्मी यात्रार्थचेष्टितः ॥ 25॥ अन्तर्यामी कालरूपः कालावयविरूपिणः । निर्गुणश्च कृतानन्दो योगी निद्रानियोजकः ॥ 26॥ महागुणान्तर्निक्षिप्तः पुण्यार्णवपुरात्मवान् । निरवद्यः कृपामूर्तिर्न्यायवाक्यनियामकः ॥ 27॥ अदृष्टचेष्टः कूटस्थो धृतलौकिकविग्रहः । महर्षिमानसोल्लासो महामङ्गलदायकः ॥ 28॥ सन्तोषितः सुरव्रातः साधुचित्तप्रसादकः । शिवलोकाय निर्देष्टा जनार्दनश्च वत्सलः ॥ 29॥ स्वशक्त्युद्धाटिताशेषकपाटः पितृवाहनः । शेषोरगफणञ्छत्रः शोषोक्त्यास्यसहस्रकः ॥ 30॥ कृतात्मविद्याविन्यासो योगमायाग्रसम्भवः । अञ्जनस्निग्धनयनः पर्यायाङ्कुरितस्मितः ॥ 31॥ लीलाक्षस्तरलालोकस्त्रिपुरासुरभञ्जनः । द्विजोदितस्वस्त्ययनो मन्त्रपूतो जलाप्लुतः ॥ 32॥ प्रशस्तनामकरणो जातुचङ्क्रमणोत्सुकः । व्यालविचूलिकारत्नघोषो घोषप्रहर्षणः ॥ 33॥ सन्मुखः प्रतिबिम्बार्थी ग्रीवाव्याघ्रनखोज्ज्वलः । पङ्कानुलेपरुचिरो मांसलोरुकटीतलः ॥ 34॥ दृष्टजानुकरद्वन्द्वः प्रतिबिम्बानुकारकृत् । अव्यक्तवर्णव्यावृत्तिः स्मितलक्ष्यरदोद्गमः ॥ 35॥ धात्रीकरसमालम्बी प्रस्खलच्चित्रचङ्क्रमः । ##??## क्षेमणी क्षेमणाप्रीतो वेणुवाद्यविशारदः ॥ 36॥ नियुद्धलीलासंहृष्टः कण्ठानुकृतकोकिलः । उपात्तहंसगमनः सर्वसत्त्वरुतानुकृत् ॥ 37॥ मनोज्ञः पल्लवोत्तंसः पुष्पस्वेच्छात्मकुण्डलः । मञ्जुसञ्जितमञ्जीरपादः काञ्चनकङ्कणः ॥ 38॥ अन्योन्यस्पर्शनक्रीडापटुः परमकेतनः । प्रतिध्वानप्रमुदितः शाखाचतुरचङ्क्रमः ॥ 39॥ ब्रह्मत्राणकरो धातृस्तुतः सर्वार्थसाधकः । ब्रह्मब्रह्ममयोऽव्यक्तः तेजास्तव्यः सुखात्मकः ॥ 40॥ निरुक्तो व्याकृतो व्यक्तिर्निरालम्बविभावनः । प्रभविष्णुरतन्द्रीको देववृक्षादिरूपधृक् ॥ 41॥ आकाशः सर्वदेवादिरणीयस्थूलरूपवान् । ##??## व्याप्याव्याप्यकृताकर्ता विचाराचारसम्मतः ॥ 42॥ छन्दोमयः प्रधानात्मा मूर्तो मूर्त्तद्वयाकृतिः । अनेकमूर्तिरक्रोधः परात्परपराक्रमः ॥ 43॥ सकलावरणातीतः सर्वदेवमहेश्वरः । अनन्यविभवः सत्यरूपः स्वर्गेश्वरार्चितः ॥ 44॥ ##?## महाप्रभावज्ञानज्ञः पूर्वगः सकलात्मजः । स्मितेक्षाहर्षितो ब्रह्मा भक्तवत्सलवाक्प्रियः ॥ 45॥ ब्रह्मानन्दोदधौताङ्घ्रिः लीलावैचित्र्यकोविदः । विलाससकलस्मेरो गर्वलीलाविलोकनः ॥ 46॥ अभिव्यक्तदयात्मा च सहजार्धस्तुतो मुनिः । सर्वेश्वरः सर्वगुणः प्रसिद्धः सात्वतर्षभः ॥ 47॥ अकुण्ठधामा चन्द्रार्कहृष्टराकाशनिर्मलः । अभयो विश्वतश्चक्षुस्तथोत्तमगुणप्रभुः ॥ 48॥ अहमात्मा मरुत्प्राणः परमात्माऽऽद्यशीर्षवान् । दावाग्निभीतस्य गुरोर्गोप्ता दावानिग्ननाशनः ॥ 49॥ ##??## मुञ्जाटव्यग्निशमनः प्रावृट्कालविनोदवान् । ##?## शिलान्यस्तान्नभुग्जातसौहित्यश्चाङ्गुलाशनः ॥ 50॥ ##??## गीतास्फीतसरित्पूरो नादनर्तितबर्हिणः । रागपल्लवितस्थाणुर्गीतानमितपादपः ॥ 51॥ विस्मारिततृणस्याग्रग्रासीमृगविलोभनः । ##??## व्याघ्रादिहिंस्ररजन्तुवैरहर्ता सुगायनः ॥ 52॥ ##??## निष्यन्दध्यानब्रह्मादिवीक्षितो विश्ववन्दितः । शाखोत्कीर्णशकुन्तौघछत्रास्थितबलाहकः ॥ 53॥ अस्पन्दः परमानन्दचित्रायितचराचरः । मुनिज्ञानप्रदो यज्ञस्तुतो वासिष्ठयोगकृत् ॥ 54॥ ##?## शत्रुप्रोक्तक्रियारूपः शत्रुयज्ञनिवारणः । हिरण्यगर्भहृदयो मोहवृत्तिनिवर्तकः ॥ 55॥ ##?## आत्मज्ञाननिधिर्मेधा कीशस्तन्मात्ररूपवान् । ##?? केश## ## ?? कीश = monkey, tanmAtrarUpavAn kIshaH – monkey having assumed a very small size as Hanuman in Lanka while searching for Seeta – wild imagination? ## इन्द्राग्निवदनः कालनाभः सर्वागमस्तुतः ॥ 56॥ तुरीयः सत्त्वधीः साक्षी द्वन्द्वारामात्मदूरगः । अज्ञातपारो विश्वेशः अव्याकृतविहारवान् ॥ 57॥ आत्मप्रदीपो विज्ञानमात्रात्मा श्रीनिकेतनः । पृथ्वी स्वतःप्रकाशात्मा हृद्यो यज्ञफलप्रदः ॥ 58॥ गुणग्राही गुणद्रष्टा गूढस्वात्मानुभूतिमान् । कविर्जगद्रूपद्रष्टा परमाक्षरविग्रहः ॥ 59॥ प्रपन्नपालनो मालामनुर्ब्रह्मविवर्धनः । वाक्यवाचकशक्त्यार्थः सर्वव्यापी सुसिद्धिदः ॥ 60॥ स्वयम्प्रभुरनिर्विद्यः स्वप्रकाशश्चिरन्तनः । नादात्मा मन्त्रकोटीशो नानावादानुरोधकः ॥ 61॥ कन्दर्पकोटिलावण्यः परार्थैकप्रयोजकः । अभयीकृतदेवौघः कन्यकाबन्धमोचनः ॥ 62॥ क्रीडारत्नबलीहर्त्ता वरुणच्छत्रशोभितः । शक्राभिवन्दितः शक्रजननीकुण्डलप्रदः ॥ 63॥ यशस्वी नाभिराद्यन्तरहितः सत्कथाप्रियः । अदितिप्रस्तुतस्तोत्रो ब्रह्माद्युत्कृष्टचेष्टितः ॥ 64॥ पुराणः संयमी जन्म ह्यधिपः शशकोऽर्थदः । ब्रह्मगर्भपरानन्दः पारिजातापहारकृत् ॥ 65॥ पौण्ड्रिकप्राणहरणः काशीराजनिषूदनः । कृत्यागर्वप्रशमनो विचकृत्यागर्वदर्पहा ॥ 66॥ ##???## कंसविध्वंसनः शान्तजनकोटिभयार्दनः । मुनिगोप्ता पितृवरप्रदः सर्वानुदीक्षितः ॥ 67॥ ##?## कैलासयात्रासुमुखो बदर्य्याश्रमभूषणः । घण्टाकर्णक्रियादोग्धातोषितो भक्तवत्सलः ॥ 68॥ ##?## मुनिवृन्दातिथिर्ध्येयो घण्टाकर्णवरप्रदः । तपश्चर्या पश्चिमाद्यो श्वासो पिङ्गजटाधरः ॥ 69॥ प्रत्यक्षीकृतभूतेशः शिवस्तोता शिवस्तुतः । गुरुः स्वयं वरालोककौतुकी सर्वसम्मतः ॥ 70॥ कलिदोषनिराकर्त्ता दशनामा दृढव्रतः । अमेयात्मा जगत्स्वामी वाग्मी चैद्यशिरोहरः ॥ 71॥ गुरुश्च पुण्डरीकाक्षो विष्णुश्च मधुसूदनः । गुरुमाधवलोकेशो गुरुवामनरूपधृक् ॥ 72॥ विहितोत्तमसत्कारो वासवाप्तरिपु इष्टदः । ##?## वासवात्परितुष्टितः उत्तङ्कहर्षदात्मा यो दिव्यरूपप्रदर्शकः ॥ 73॥ जनकावगतस्तोत्रो भारतः सर्वभावनः । असोढ्ययादवोद्रेको विहितात्परिपूजितः ॥ 74॥ ##??## ##सोढ्य – unable to bear; yAdavodrekaH – excessive predominance of Yadavas## समुद्रक्षपिताश्चर्यमुसलो वृष्णिपुङ्गवः । मुनिशार्दूलपद्माङ्कः सनादित्रिदशार्दितः ॥ 75॥ ##??## गुरुप्रत्यवहारोक्तः स्वधामगमनोत्सुकः । प्रभासालोकनोद्युक्तो नानाविधनिमित्तकृत् ॥ 76॥ सर्वयादवसंसेव्यः सर्वोत्कृष्टपरिच्छदः । वेलाकाननसञ्चारी वेलानीलहतश्रमः ॥ 77॥ कालात्मा यादवानन्तस्तुतिसन्तुष्टमानसः । द्विजालोकनसन्तुष्टः पुण्यतीर्थमहोत्सवः ॥ 78॥ ##??## सत्काराह्लादिताशेषभूसुरो भूसुरप्रियः । पुण्यतीर्थप्लुतः पुण्यः पुण्यदस्तीर्थपावनः ॥ 79॥ विप्रसात्स्वकृतः कोटिशतकोटिसुवर्णदः । स्वमायामोहिताशेषरुद्रवीरो विशेषजित् ॥ 80॥ ब्रह्मण्यदेवः श्रुतिमान् गोब्राह्मणहिताय च । वरशीलः शिवारम्भः स्वसंविज्ञातमूर्त्तिमान् ॥ 81॥ स्वभावभद्रः सन्मित्रः सुशरण्यः सुलक्षणः । सामगानप्रियो धर्मो धेनुवर्मतमोऽव्ययः ॥ 82॥ ##??## चतुर्युगक्रियाकर्त्ता विश्वरूपप्रदर्शकः । अकालसन्ध्याघटनः चक्राङ्कितश्च भास्करः ॥ 83॥ दुष्टप्रमथनः पार्थप्रतिज्ञाप्रतिपालकः । महाधनो महावीरो वनमालाविभूषणः ॥ 84॥ सुरः सूर्यो मृकण्डश्च भास्करो विश्वपूजितः । रविस्तमोहा वह्निश्च वाडवो वडवानलः ॥ 85॥ दैत्यदर्पविनाशी च गरुडो गरुडाग्रजः । प्रपञ्ची पञ्चरूपश्च लतागुल्मश्च गोपतिः ॥ 86॥ गङ्गा च यमुनारूपी गोदा वेत्रावती तथा । कावेरी नर्मदा तापी गण्डकी सरयू रजः ॥ 87॥ राजसस्तामसः सात्त्वी सर्वाङ्गी सर्वलोचनः । मुदामयोऽमृतमयो योगिनीवल्लभः शिवः ॥ 88॥ बुद्धो बुद्धिमतां श्रेष्ठो विष्णुर्जिष्णुः शचीपतिः । सृष्टिचक्रधरो लोको विलोको मोहनाशनः ॥ 89॥ रवो रावो रवो रावो बलो बालबलाहकः । शिवरुद्रो नलो नीलो लाङ्गली लाङ्गलाश्रयः ॥ 90॥ पारकः पारकी सार्वी वटपिप्पलकाकृतीः । ##??## म्लेच्छहा कालहर्ता च यशो ज्ञानं च एव च ॥ 91॥ अच्युतः केशवो विष्णुर्हरिः सत्यो जनार्दनः । हंसो नारायणो लीलो नीलो भक्तपरायणः ॥ 92॥ मायावी वल्लभगुरुर्विरामो विषनाशनः । सहस्रभानुर्महाभानुर्वीरभानुर्महोदधिः ॥ 93॥ समुद्रोऽब्धिरकूपारः पारावारसरित्पतिः । गोकुलानन्दकारी च प्रतिज्ञाप्रतिपालकः ॥ 94॥ सदारामः कृपारामो महारामो धनुर्धरः । पर्वतः पर्वताकारो गयो गेयो द्विजप्रियः ॥ 95॥ कमलाश्वतरो रामो, भव्यो यज्ञप्रवर्त्तकः । द्यौर्दिवौ दिवओ दिव्यौ भावी भावभयापहा ॥ 96॥ पार्वतीभावसहितो भर्त्ता लक्ष्मीविलासवान् । विलासी सहसी सर्वो गुर्वी गर्वितलोचनः ॥ 97॥ मायाचारी सुधर्मज्ञो जीवनो जीवनान्तकः । यमो यमारिर्यमनो यामी यामविधायकः ॥ 98॥ ललिता चन्द्रिकामाली माली मालाम्बुजाश्रयः । अम्बुजाक्षो महायक्षो दक्षश्चिन्तामणिः प्रभुः ॥ 99॥ मेरोश्चैव च केदारबदर्य्याश्रममागतः । बदरीवनसन्तप्तो व्यासः सत्यवती सुतः ॥ 100॥ भ्रमरारिनिहन्ता च सुधासिन्धुविधूदयः । चन्द्रो रविः शिवः शूली चक्री चैव गदाधरः ॥ 101॥ सहस्रनाम च गुरोः पठितव्यं समाहितैः । स्मरणात्पापराशीनां खण्डनं मृत्युनाशनम् ॥ 102॥ गुरुभक्तप्रियकरं महादारिद्र्यनाशनम् । ब्रह्महत्या सुरापानं परस्त्रीगमनं तथा ॥ 103॥ परद्रव्यापहरणं परदोषसमन्वितम् । मानसं वाचिकं कायं यत्पापं पापसम्भवम् ॥ 104॥ सहस्रनामपठनात्सर्वं नश्यति तत्क्षणात् । महादारिद्र्ययुक्तो यो गुरुर्वा गुरुभक्तिमान् ॥ 105॥ कार्तिक्यां यः पठेद्रात्रौ शतमष्टोत्तरं पठेत् । सुवर्णाम्बरधारी च सुगन्धपुष्पचन्दनैः ॥ 106॥ पुस्तकं पूजयित्वा च नैवेद्यादिभिरेव च । महामायाङ्कितो धीरो पद्ममालाविभूषणः ॥ 107॥ प्रातरष्टोत्तरं देवि पठन्नाम सहस्रकम् । चैत्रशुक्ले च कृष्णे च कुहुसङ्क्रान्तिवासरे ॥ 108॥ पठितव्यं प्रयत्नेन त्रैलोक्यं मोहयेत्क्षणात् । मुक्तानाम्मालया युक्तो गुरुभक्त्या समन्वितः ॥ 109॥ रविवारे च शुक्रे च द्वादश्यां श्राद्धवासरे । ब्राह्मणान्भोजयित्वा च पूजयित्वा विधानतः ॥ 110॥ पठन्नामसहस्रं च ततः सिद्धिः प्रजायते । महानिशायां सततं गुरौ वा यः पठेत्सदा ॥ 111॥ देशान्तरगता लक्ष्मीः समायाति न संशयः । त्रैलोक्ये च महालक्ष्मीं सुन्दर्यः काममोहिताः ॥ 112॥ मुग्धाः स्वयं समायान्ति गौरवाच्च भजन्ति ताः । रोगार्त्तो मुच्यते रोगात्बद्धो मुच्येत बन्धनात् ॥ 113॥ गुर्विणी विन्दते पुत्रं कन्या विन्दति सत्पतिम् । राजानो वशतां यान्ति किम्पुनः क्षुद्रमानुषाः ॥ 114॥ सहस्रनामश्रवणात्पठनात्पूजनात्प्रिये । धारणात्सर्वमाप्नोति गुरवो नात्र संशयः ॥ 115॥ यः पठेद्गुरुभक्तः सन् स याति परमं पदम् । कृष्णेनोक्तं समासाद्य मया प्रोक्तं पुरा शिवम् ॥ 116॥ नारदाय मया प्रोक्तं नारदेन प्रकाशितम् । मया त्वयि वरारोहे! प्रोक्तमेतत्सुदुर्लभम् ॥ 117॥ शठाय पापिने चैव लम्पटाय विशेषतः । न दातव्यं न दातव्यं न दातव्यं कदाचन ॥ 118॥ देयं दान्ताय शिष्याय गुरुभक्तिरताय च । गोदानं ब्रह्मयज्ञश्च वाजपेयशतानि च ॥ 119॥ अश्वमेधसहस्रस्य पठतश्च फलं लभेत् । मोहनं स्तम्भनं चैव मारणोच्चाटनादिकम् ॥ 120॥ यद्यद्वाञ्छति चित्ते तु प्राप्नोति गुरुभक्तितः । एकादश्यां नरः स्नात्वा सुगन्धद्रव्यसंयुतः ॥ 121॥ आहारं ब्राह्मणे दत्त्वा दक्षिणां स्वर्णभूषणम् । आरम्भकर्त्तासौ सर्वं सर्वमाप्नोति मानवः ॥ 122॥ शतावर्त्तं सहस्रञ्च यः पठेद्गुरवे जनाः । गुरुसहस्रनामस्य प्रसादात्सर्वमाप्नुयात् ॥ 123॥ यद्गेहे पुस्तकं देवि पूजितं चैव तिष्ठति ॥ न मारी न च दुर्भिक्षं नोपसर्गं भयं क्वचित् ॥ 124॥ सर्पादिभूतयक्षाद्या नश्यन्ते नात्र संशयः । श्रीगुरुर्वा महादेवि! वसेत्तस्य गृहे तथा ॥ 125॥ यत्र गेहे सहस्रं च नाम्नां तिष्ठति पूजितम् । श्रीगुरोः कृपया शिष्यो ब्रह्मसायुज्यमाप्नुयात् ॥ 126॥ ॥ इति श्रीहरिकृष्णविनिर्मिते बृहज्ज्योतिषार्णवेऽष्टमे धर्मस्कन्धे सम्मोहनतन्त्रोक्तश्रीगुरुसहस्रनामस्तोत्रम् ॥ ## Proforead by Sunder Hattangadi PSA Easwaran psaeaswaran at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}