गुरुस्तुतिः ३

गुरुस्तुतिः ३

ॐ शिवाय गुरवे नमः । ॐ तत्त्वोत्तीर्णोऽतुल-निज-चमत्कारपूर्णो ह्यनन्या पेक्षी स्वैरी कचनपरमो भैरवो बोधभानुः । मालिन्यान्ध्यं त्रिविधमखिलं नाशयित्वाहृदब्ज- सङ्कोचं नः स्वकरनिकरेणोदितः सन्धुनोतु ॥ १॥ या व्यक्तेः प्राक् किल परमहामन्त्रभूमिः पराख्या पश्यन्ती तामुपगतवती द्योतयन्त्यर्थजातम् । भेदामर्शारचन-कुशला मध्यमा वैखरी या व्यक्ता संविल्लसतु हृदिनः क्षोभतूलाग्निहेतिः ॥ २॥ श्री श्रीकण्ठादनुपम-फला याहि सन्तान-शाखा याता तस्यां समधिगतवान् शैशवे शक्तिपातात् । श्रीरामाख्यं गुरुमथ च तत् सेवयावाप्तधीर्यः तं श्रीविद्याधर-गुरुवरं स्वात्मरामं नमामि ॥ ३॥ देहाय्चात्मे त्यखिल जगतामान्ध्यपूर्णो विवादः तुच्छोच्छेद्यो यदपिच शिवः शास्ति चैतन्यमात्मा । आमृश्यैवं विपिनमगमद्रागजालस्य छित्यै तं श्रीविद्याधरगुरुवरं स्वात्म-रामं नमामि ॥ ४॥ कार्कोटाहेर्गहन भवने हिंस्त्र-जीवैः परीते शाक्रस्फारातिशय-विमलो जातसंविद्-वकासः । क्रुद्धा हिंस्रा गुरु-वर-धिया मस्तकैर्यं प्रणेमुः तं श्रीविध्याधर-गुरु-वरं स्वात्म-रामं नमामि ॥ ५॥ यस्या-भूम्ना चकित-चकितोऽभूदयं मर्त्यवर्गः पादौ स्पृष्टं द्रुतमुपययौ प्रावृणो-च् चाश्रमं तत् । नैतत् शर्मेत्यमर विवरं प्राप यः शैवधर्मा तं श्रीविध्याधर-गुरु-वरं स्वात्मरामं नमामि ॥ ६॥ आश्यानोयं चितिरस-मयः सर्वतो भाववर्गः नानारूपं श्रयति द्रवतामागतोऽव्यक्रतां च । इत्यानीतः स्वगृहममरे-शेनयः शिक्षणार्थं तं श्रीविध्याधर-गुरु-वरं स्वात्मरामं नमामि ॥ ७॥ स्वानारण्या वट-झर-महीधेशुचीर्णव्रतो यो योगक्षेमी वितरणमतिशिचन्तयदात्त्मज्ञानम् । दानं भूत्यै भवति जगतां शिक्षियंश्चाविनीतान् तं श्रीविद्याधर-गुरु-वरं स्वात्मरामं नमामि ॥ ८॥ क्रीडाशीलो वलित-स्वतनुश्चेत्यसङ्कोचधर्मा संसारी स्याच्छिव इत्युदितं शक्तिसूत्रेषु सम्यक् । तत्रोपायं स्वकरमविददुद्यमो भैरवो यः तं श्रीविद्याधर-गुरुवरं स्वात्मरामं नमामि ॥ ९॥ शैवाम्नाय-प्रवचन-रति-शङ्करो यो हि देवः पीयूषांशुः इव मुख-रुचा ह्लादयन् शिष्यसङ्घान् । दीप्त्या भास्वान् इव हृदयपं केरुहोद्-बोधहेतुः तं श्रीविद्याधर-गुरुवरं स्वात्मरामं नमामि ॥ १०॥ जज्ञे लग्ने धनुषि सविधौ यस्तुमीनेऽथ केतौ भौमे सौरे रतिगृहगते कर्कटे चोष्मरश्मौ । शुक्रे ज्ञेज्ये नवमगृहगे कन्यकायां चराहौ तं श्रीविध्याधर-गुरुवरं स्वात्मरामं नमामि ॥ ११॥ भूयः स्यात्प्रतिमेलनं प्रतिभुवः सूत्रं शिवस्यान्तिमम् सम्यक् योप्यवधार्य शाश्वतपदं शैवं सहस्यामले । बाण-द्वय-भ्र-शरे समेऽपिच तृतीयस्यां निशान्ते ययौ श्रीविध्याधर स्वामि-दैशकमणिर्भूयादघध्वंसकृत् ॥ १२॥ यत्पाद-पद्म-संस्पर्शात् सत्त्वरं श्यामचेतसाम् । सुन्दरो जायते बोधः शरणं सोऽस्तु नः शिवः ॥ १३॥ इति श्रीविध्याधरगुरुस्तुतिः समाप्ता । Encoded and proofread by Girdhari Lal Koul glkoul.18 at gmail.com
% Text title            : gurustutiH 3
% File name             : gurustutiH3.itx
% itxtitle              : gurustutiH 3 (tattvottIrNo.atula)
% engtitle              : gurustutiH 3
% Category              : deities_misc, gurudev 
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Girdhari Lal Koul glkoul.18 at gmail.com
% Proofread by          : Girdhari Lal Koul glkoul.18 at gmail.com
% Indexextra            : (Scan)
% Latest update         : December 6, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org