% Text title : Guru Stuti Shatakam % File name : gurustutishatakam.itx % Category : deities\_misc, gurudev, shataka % Location : doc\_deities\_misc % Author : Satchidananda Bharati % Transliterated by : Aruna Narayanan narayanan.aruna at gmail.com % Proofread by : Aruna Narayanan % Description/comments : Guru Stuti Sataka Of Satchidananda Bharati With Vyakhya By Lakshmana Sharma Sringeri % Acknowledge-Permission: Shankaracharya Mahasansthanam, Dakshinamnaya Shrisharadapitham, Sringeri % Latest update : December 25, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Guru Stuti Shatakam ..}## \itxtitle{.. gurustutishatakam ..}##\endtitles ## शृङ्गगिरिजगद्गुरुश्रीसच्चिदानन्दभारतीमहास्वामिभिर्विरचितं विनायकमहं वन्दे विविधार्थविधायकम् । विद्वज्जनलसच्चेतोविषयं विश्वरूपिणम् ॥ 1॥ अनुग्रहाय भक्तानां प्रणमामि गुरूनहम् । श्लोकैः शतमितैः साधुपदैरर्थाभिधायिभिः ॥ 2॥ अखण्डसच्चिदानन्दरूपाय ब्रह्मरूपिणे । प्रचण्डकरवर्णाय परिपूर्णाय नित्यशः ॥ 3॥ ओङ्काराय नमस्तुभ्यं मङ्गलाय महात्मने । वेदमूलाय नित्याय ज्योतिषे विमलाय च ॥ 4॥ नमः सदाशिवायाथ कोटिसूर्योपमाय च । नमः सहस्रशीर्षाय तावद्दृक्पादबाहवे ॥ 5॥ नमः प्रकृतये तस्यै त्रिगुणाकृतयेऽनिशम् । यया विमोहिता रुद्रब्रह्मविष्णुपुरोगमाः ॥ 6॥ नमः शिवाय रुद्राय पार्वतीरमणाय च । नीलकण्ठाय नित्याय निरवद्याय शूलिने ॥ 7॥ शिवोऽहमिति यं ध्यायन्नशिवोऽपि शिवो भवेत् । दक्षिणामूर्तिरूपाय तस्मै श्रीगुरवे नमः ॥ 8॥ काशीपुरनिवासाय भक्तानां भवशान्तये । तारकब्रह्मदो यश्च तस्मै श्रीगुरवे नमः ॥ 9॥ तारकब्रह्मणे तुभ्यं तारकारिविधायिने । तारकेशविभूषाय तस्मै श्रीगुरवे नमः ॥ 10॥ यन्नामस्मरणादेव मुच्यन्ते भवपीडिताः । यो भक्तवरदो विष्णुस्तस्मै श्रीगुरवे नमः ॥ 11॥ यः फाल्गुनसखो भूत्वा गीताख्यां सुखदां सुधाम् । निर्ममे भगवान् कृष्णस्तस्मै श्रीगुरवे नमः ॥ 12॥ गोपीरमणगोपालगोवर्धनधराभिधः । गोपीनां मुक्तिदो यश्च तस्मै श्रीगुरवे नमः ॥ 13॥ यः पद्मभवनः पद्मां तनुते सृष्टिकर्मणः । यो देवो ब्रह्मविद्ब्रह्मा तस्मै श्रीगुरवे नमः ॥ 14॥ चतुर्वर्गसमुद्भूतश्चतुर्वेदविराजितः । चतुरो यस्तपो योगे तस्मै श्रीगुरवे नमः ॥ 15॥ चतुर्दशमहालोकमहावृक्षविधायकः । जगतो मूलभूतो यस्तस्मै श्रीगुरवे नमः ॥ 16॥ वरिष्ठाय गरिष्ठाय बलिष्ठाय तपोबलात् । वसिष्ठाय तनिष्ठाय तस्मै श्रीगुरवे नमः ॥ 17॥ समाश्रिततपश्शक्तिः शक्त्या कृतमहातपाः । नाम्ना यः शक्तिराख्यातस्तस्मै श्रीगुरवे नमः ॥ 18॥ यो विधूतमहाकामशरो नाम्ना पराशरः । कोपेशयशरो यश्च तस्मै श्रीगुरवे नमः ॥ 19॥ प्रज्ञाबलेन तपसा चतुर्वेदविभाजकः । कृष्णद्वैपायनो यश्च तस्मै श्रीगुरवे नमः ॥ 20॥ जटाधरस्तपोनिष्ठः शुद्धयोगो जितेन्द्रियः । कृष्णाजिनधरः कृष्णस्तस्मै श्रीगुरवे नमः ॥ 21॥ भारतस्य विधाता च द्वितीय इव यो हरिः । हरिभक्तपरो यश्च तस्मै श्रीगुरवे नमः ॥ 22॥ शुकः शुक इवानन्तकथामृतमहायनम् । वाग्भिर्भेजेऽर्थयुक्ताभिस्तस्मै श्रीगुरवे नमः ॥ 23॥ हृदयस्थं परं ब्रह्म ज्ञात्वा त्यक्ताखिलक्रियः । मनसा ध्यानयोग्योऽभूत् तस्मै श्रीगुरवे नमः ॥ 24॥ यदात्मकमभूत्सर्वं जगदेतच्चराचरम् । यत्सङ्गतो विरक्तस्स्यात् तस्मै श्रीगुरवे नमः ॥ 25॥ जीवन्मुक्ततया यान्तं यं विज्ञायाप्सरोगणः । वीतलज्जो विवस्त्रोऽभूत् तस्मै श्रीगुरवे नमः ॥ 26॥ ज्ञानविज्ञानविद्योतद्ब्रह्मध्यानपरायणः । निःस्पृहो निर्ममः शान्तस्तस्मै श्रीगुरवे नमः ॥ 27॥ ब्रह्मामृतरसानन्दमहासागरमज्जनात् । अविज्ञातप्रपञ्चो यस्तस्मै श्रीगुरवे नमः ॥ 28॥ गोष्पदीकृतसंसारसागरो ज्ञानतो मुनिः । तमसः पारमापेदे तस्मै श्रीगुरवे नमः ॥ 29॥ पञ्चभूतसमो यश्च पञ्चबाणविवर्जितः । पञ्चत्वदोषनिर्मुक्तस्तस्मै श्रीगुरवे नमः ॥ 30॥ बालोऽप्यबालतां यातो जीवन्नपि विमुक्तिगः । देहस्थितोऽप्यसङ्गो यस्तस्मै श्रीगुरवे नमः ॥ 31॥ स्वोक्तिभिर्जितगौडाय गौडपादाभिधाय च । गौणेतरस्वपक्षाय तस्मै श्रीगुरवे नमः ॥ 32॥ गोविन्दभगवान् यश्च गोविन्दपदभाक् सदा । गोविन्दपदगो योऽभूत् तस्मै श्रीगुरवे नमः ॥ 33॥ येन श्रीशङ्कराचार्यगुरुणा गुरुबुद्धिना । मथितं भाष्यपीयूषं तस्मै श्रीगुरवे नमः ॥ 34॥ रमणीयेन वादेन विजिता येन भारती । आनीता च भुवो भागं तस्मै श्रीगुरवे नमः ॥ 35॥ अभङ्गदप्रबन्धश्च शृङ्गाररससागरः । प्रणीतो येन मुनिना तस्मै श्रीगुरवे नमः ॥ 36॥ अनन्तगुणविभ्राजदनन्तपदपङ्कजः । अनन्तमुखदेशश्च तस्मै श्रीगुरवे नमः ॥ 37॥ शिवदा भक्तसङ्घेभ्यो यत्प्रणीता शिवास्तुतिः । शृङ्गाररससम्पूर्णा तस्मै श्रीगुरवे नमः ॥ 38॥ सौन्दर्यलहरीश्लोकलहरीकहरीतकी । निर्मलीकुरुते वाचं तस्मै श्रीगुरवे नमः ॥ 39॥ दर्शितज्ञानमुद्राय नासाग्रन्यस्तदृष्टये । ज्योतिर्मयपरब्रह्मपराय गुरवे नमः ॥ 40॥ कौपीनदृढबन्धाय विधूतभवसिन्धवे । विभातविमलब्रह्मज्योतिषे गुरवे नमः ॥ 41॥ लम्बकर्णद्वयोपेतवदनाय महात्मने । मौनिने बदरध्वंसगुरवे गुरवे नमः ॥ 42॥ शङ्करश्शङ्करस्यापि शङ्कराचार्यसंयमी । स्वकीयैर्विविधैः स्तोत्रैस्तस्मै श्रीगुरवे नमः ॥ 43॥ ऋष्यशृङ्गतपःस्थाने तपस्तेपे च यो मुनिः । नानाव्याख्यानकृद्यश्च तस्मै श्रीगुरवे नमः ॥ 44॥ यद्वाग्विनिःसृतानन्तविशुद्धपदजाह्नवी । पवित्रीकुरुते नित्यं तस्मै श्रीगुरवे नमः ॥ 45॥ दुर्वादिनां कवीनाश्च विजेता वाग्बलेन यः । तेजोमयलसत्कायस्तस्मै श्रीगुरवे नमः ॥ 46॥ काषायवस्त्रभृन्नित्यमेकदण्डमुपाश्रितः । भूतिभूषितसद्भालस्तस्मै श्रीगुरवे नमः ॥ 47॥ सन्यासस्थापनो यश्च कर्ममार्गनिकृन्तनः । ब्रह्मविद्याप्रदो यश्च तस्मै श्रीगुरवे नमः ॥ 48॥ मन्त्रशास्त्रस्य कर्ता यः सर्वमन्त्रविदां वरः । सर्वज्ञानैकनिलयस्तस्मै श्रीगुरवे नमः ॥ 49॥ योगेन तपसा चैव ब्रह्मचर्येण भक्तितः । विशुद्धं ज्ञानमापेदे तस्मै श्रीगुरवे नमः ॥ 50॥ यद्यशःकौमुदी चन्द्रं कलङ्कीकुरुतेऽनिशम् । सुप्रसिद्धश्च यो लोके तस्मै श्रीगुरवे नमः ॥ 51॥ यं दृष्ट्वा विबुधाः सर्वे विदुर्विद्याविशारदम् । गिरं पुम्भावमापन्नां तस्मै श्रीगुरवे नमः ॥ 52॥ शिष्यैश्चतुर्भिर्गोविन्दश्चतुर्भिरिव बाहुभिः । विराजते मुनिश्रेष्ठस्तस्मै श्रीगुरवे नमः ॥ 53॥ नमः सुरेश्वराचार्यगुरुवर्याय धीमते । सुराणामीश्वरायेव सुरसङ्घनमस्कृते ॥ 54॥ नमस्ते पद्मपादाय पद्मसम्पूज्यकेशव । पद्मासनपरायाथ परब्रह्मात्मने तथा ॥ 55॥ नमस्ते तोटकाचार्यगुरवे तादृशाय च । त्रुटिमात्रेण संसारमनित्यं मनुते तु यः ॥ 56॥ अनिर्वाच्यमनिर्देश्यं यद्धामामलकीकृतम् । अव्यक्तमपि तद्ब्रह्म तस्मै श्रीगुरवे नमः ॥ 57॥ विश्वरूपाभिधाचार्यवर्यो यो विश्वरूपिणम् । विष्णुं ध्यायति योगीन्द्रस्तस्मै श्रीगुरवे नमः ॥ 58॥ नमो बोधघनाचार्ययोगिने दिव्यचक्षुषे । ज्ञानदो यश्च शिष्येभ्यस्तस्मै श्रीगुरवे नमः ॥ 59॥ नमो ज्ञानघनाचार्यमहायोगीश्वराय च । महानुभावगण्याय तस्मै श्रीगुरवे नमः ॥ 60॥ साक्षात्कृतपरब्रह्मज्ञानोत्तमशिवाय च । उत्तमप्रतिपाद्याय तस्मै श्रीगुरवे नमः ॥ 61॥ नाम्ना प्रज्ञानगिरये गुरवे हरिवेदिने । नमः श्रीशङ्कराचार्यसंप्रदायध्वजाय च ॥ 62॥ नरसिंहपदद्वन्द्वध्याननिर्मलचेतसे । नाम्ना सिंहगिरीशाय तस्मै श्रीगुरवे नमः ॥ 63॥ मन्दाकिनीपयःस्नानतीर्थभूतात्मविग्रहः । योऽभूदीश्वरतीर्थाख्यस्तस्मै श्रीगुरवे नमः ॥ 64॥ तीर्थभूतस्वभक्तौघसमर्पितनमस्ततिः । योऽभून्नृसिंहतीर्थाख्यस्तस्मै श्रीगुरवे नमः ॥ 65॥ श्रीविद्याशङ्करायाद्यविद्यातीर्थाभिधाय च । लम्बकर्णाय शुद्धाय तस्मै श्रीगुरवे नमः ॥ 66॥ अष्टाङ्गलक्षणो धर्मो यस्यातिसुलभोऽभवत् । लम्बिकायोगसंस्थाय तस्मै श्रीगुरवे नमः ॥ 67॥ अपारज्ञानसन्दोहविधूततमसे तदा । अपारसुखसन्धानविधानपटवे नमः ॥ 68॥ अतीवसुमहत्तेजोमूर्तिध्यानपराय च । अतीतभवसङ्गाय तस्मै श्रीगुरवे नमः ॥ 69॥ सदोत्तुङ्गतरङ्गाख्यातुङ्गभद्रातटे शुभे । पूर्णब्रह्मैकनिष्ठाय तस्मै श्रीगुरवे नमः ॥ 70॥ भारतीसंप्रदायस्य रत्नभूताय धीमते । भारतीकृष्णतीर्थाय तस्मै श्रीगुरवे नमः ॥ 71॥ विद्यारण्यमुनीशाय विद्यारण्येषु नित्यशः । चरत्केसरिणे माद्यद्विद्वत्कुञ्जरवैरिणे ॥ 72॥ सुप्रसिद्धमहाग्रन्थकरणे करुणान्विता । वशगा यस्य वागीशा तस्मै श्रीगुरवे नमः ॥ 73॥ योऽभूद्व्याख्यातवेदार्थः प्रज्ञया तपसा तथा । कृतस्मृतिपुराणाय तस्मै श्रीगुरवे नमः ॥ 74॥ विद्यानगरनिर्माणविद्याशतविशारदः । विद्यारण्यमहायोगी तस्मै श्रीगुरवे नमः ॥ 75॥ पुरा हरिहराभिख्यपृथिवीमण्डलेशितुः । स्थापको यश्च कालज्ञस्तस्मै श्रीगुरवे नमः ॥ 76॥ श्रीमच्छृङ्गपुरस्थानसिंहासनविधायिने । छत्रचामरभूषाय तस्मै श्रीगुरवे नमः ॥ 77॥ यस्य चान्दोलिकादण्ड एकतो मानुषैर्धृतः । एकतो भूतवेतालैस्तस्मै श्रीगुरवे नमः ॥ 78॥ नमो लक्ष्मीविलासाय नमस्ते मन्त्रमूर्तये । विद्वज्जननिवासाय तस्मै श्रीगुरवे नमः ॥ 79॥ नमो महानुभावाय ज्ञानवैराग्यशालिने । नमो विशुद्धभावाय तस्मै श्रीगुरवे नमः ॥ 80॥ नमो भवमहादर्पदलनाय महात्मने । आश्चर्यकर्मणे नित्यं तस्मै श्रीगुरवे नमः ॥ 81॥ यो वा नाम्नाभवच्चन्द्रशेखरारण्यसद्गुरुः । नृसिंहभारतीशश्च ताभ्यां नित्यं नमो नमः ॥ 82॥ पुरुषोत्तमपादाब्जपरायणमनास्सदा । नमस्कृतोऽस्तु नाम्ना यः पुरुषोत्तमभारती ॥ 83॥ शङ्कराचार्यसद्वंश्यो योऽभूच्छङ्करभारती । किङ्करीभूतभूपालस्तस्मै श्रीगुरवे नमः ॥ 84॥ चन्द्रशेखरभक्तो यश्चन्द्रशेखरभारती । नृसिंहभारती भूयस्ताभ्यां नित्यं नमो नमः ॥ 85॥ पुरुषोत्तमतां यातः पुरुषोत्तमभारती । नैव नाम्ना तदर्थाच्च तस्मै श्रीगुरवे नमः ॥ 86॥ रामचन्द्रकृपालेशमहाभूतिविशोभितः । रामचन्द्रयतीन्द्रो यस्तस्मै श्रीगुरवे नमः ॥ 87॥ यो विभाति यतिश्रेष्ठः समृध्या देवराडिव । नृसिंहभारतीशानस्तस्मै श्रीगुरवे नमः ॥ 88॥ श्रीचक्रस्य प्रकारेण विद्याशङ्करसद्गुरोः । देवस्थानविधाता यस्तस्मै श्रीगुरवे नमः ॥ 89॥ षड्दर्शनरहस्यस्य ज्ञाता तत्स्थापकश्च यः । कृतचारुप्रबन्धाय तस्मै श्रीगुरवे नमः ॥ 90॥ तत्पाणिकञ्जसञ्जातः श्रीनृसिंहाख्यभारती । तपसा जगति ख्यातस्तस्मै श्रीगुरवे नमः ॥ 91॥ पुनरुद्भूतसंस्थानः सिंहासनशुभङ्करः । सुदृढीकृतसाहाय्यस्तस्मै श्रीगुरवे नमः ॥ 92॥ अनुग्रहपरो यश्च जगतः परमो गुरुः । निर्विशङ्को महातेजास्तस्मै श्रीगुरवे नमः ॥ 93॥ तदीयकरपङ्केजसमुद्भूताय धीमते । नृसिंहभारतीशाय तस्मै श्रीगुरवे नमः ॥ 94॥ वरश्रीसच्चिदानन्दसन्तोषितहृदे सदा । परमानन्दरूपाय तस्मै श्रीगुरवे नमः ॥ 95॥ करुणारसपूर्णान्तरङ्गसङ्गतमङ्गलः । स्वधर्मरसिको यश्च तस्मै श्रीगुरवे नमः ॥ 96॥ ऊर्ध्वरेखाङ्कितपदः पदनिर्धूतपङ्कजः । प्रकान्तनयनो यश्च तस्मै श्रीगुरवे नमः ॥ 97॥ दीर्घबाहुर्वृषस्कन्धः पूर्णवक्षाः शुभाननः । कम्बुग्रीवः सुनासो यस्तस्मै श्रीगुरवे नमः ॥ 98॥ रमणीयसुहेमाभजानुजङ्घोरुशोभितः । शुभनाभीहदः श्रीमान् तस्मै श्रीगुरवे नमः ॥ 99॥ विशालफालविभ्राजद्गोपीचन्दनशोभितः । त्रिपुण्ड्रितविभूतिर्यस्तस्मै श्रीगुरवे नमः ॥ 100॥ वाणीविजितदुर्वादी तेजोनिर्जितभास्करः । गाम्भीर्यविजिताम्भोधिस्तस्मै श्रीगुरवे नमः ॥ 101॥ वादे सति महासिंहो दाने सति महामनाः । व्याख्याने च महाशेषस्तस्मै श्रीगुरवे नमः ॥ 102॥ नानाविधसुरत्नाढ्यसुवर्णमयपादुकः । पुरः शङ्खमहानादस्तस्मै श्रीगुरवे नमः ॥ 103॥ असङ्ख्यस्वर्णदानान्तसम्पूर्णशिखरक्रियः । व्याख्यातशिवगीतो यस्तस्मै श्रीगुरवे नमः ॥ 104॥ रञ्जितानेकशिष्याय सम्पूर्णस्वर्णदानतः । व्याप्ताय यशसा लोके तस्मै श्रीगुरवे नमः ॥ 105॥ ज्योतिष्टोममुखैर्यज्ञैः शिष्यद्वारैव कारितैः । तोषिता येन देवाश्च तस्मै श्रीगुरवे नमः ॥ 106॥ राजाधिराजपूज्याय राजमानाय तेजसा । रामचन्द्रसमानाय तस्मै श्रीगुरवे नमः ॥ 107॥ वेदान्ताक्षस्तपश्चन्द्रः संसारतमसो रविः । कर्मेन्धनमहावह्निस्तस्मै श्रीगुरवे नमः ॥ 108॥ कोटिसूर्येन्दुसङ्काशो येन ध्यातः सदाशिवः । यदीयहृदयाभिज्ञस्तस्मै श्रीगुरवे नमः ॥ 109॥ यत्पदार्चनतः सर्वे नराः पूर्णमनोरथाः । नमोऽस्तु गुरवे नित्यं तस्मै मङ्गलदायिने ॥ 110॥ सुमङ्गलशरीराय सर्वसन्तोषकारिणे । दयाशान्तिविभूषाय तस्मै श्रीगुरवे नमः ॥ 111॥ सम्यग्जप्तमहामन्त्रविधूतकलुषाय च । निर्मलध्यानसंस्थाय तस्मै श्रीगुरवे नमः ॥ 112॥ यस्य दर्शनमात्रेण तापत्रयविवर्जिताः । तरन्ति मनुजा लोके तस्मै श्रीगुरवे नमः ॥ 113॥ वेदान्तमथनोद्भूतविज्ञानविमलाय च । भावितात्मस्वरूपाय तस्मै श्रीगुरवे नमः ॥ 114॥ श्रीविष्णोरंशभूताय योगीन्द्राय महात्मने । सर्वलक्षणयुक्ताय तस्मै श्रीगुरवे नमः ॥ 115॥ अनेकशास्त्रसम्पन्नमनादृतमनोभवम् । अशेषजगदाधारमस्मद्गुरुमहं भजे ॥ 116॥ ओङ्कारजपसम्पूर्णपुण्यपूरितविग्रहम् । ओंरवं मनसा नित्यं श्रीमद्गुरुमुपास्महे ॥ 117॥ मनुजा भक्तिसंयुक्ता ये पठन्ति गुरुस्तुतिम् । ते श्रिया विद्यया लोके युक्ता वृद्धिमवाप्नुयुः ॥ 118॥ श्रीकृष्णपादस्मृतिधूतपापः श्रीसच्चिदानन्दयतीन्द्रवर्यः । श्रीशङ्कराचार्यसुसंप्र+दायश्रीमद्गुरुस्तोत्रमिदं व्यतानीत् ॥ 119॥ नमस्कृतिलसद्वाग्भिः शुभैषा गुरुसन्ततिः । पुनाति सकलान् लोकान् जाह्नवीव प्रकीर्तिता ॥ 120॥ इति श्रीसच्चिदानन्दभारतीशविरचितं गुरुस्तुतिशतकं समाप्तम् ॥ ## Encoded and proofread by Aruna Narayanan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}