॥ श्रीहयग्रीवस्तोत्रम् ॥

श्री गणेशाय नमः । श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥ ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिम् । आधारं सर्वविद्यानां हयग्रीवमुपास्महे ॥ १॥ स्वतः सिद्धं शुद्धस्फटिकमणिभूभृत्प्रतिभटं सुधासध्रीचीभिर्द्युतिभिरवदातत्रिभुवनम् । अनन्तैस्त्रय्यन्तैरनुविहितहेषाहलहलं हताशेषावद्यं हयवदनमीडेमहि महः ॥ २॥ समाहारः साम्नां प्रतिपदमृचां धाम यजुषां लयः प्रत्यूहानां लहरिविततिर्बोधजलधेः । कथादर्पक्षुभ्यत्कथककुलकोलाहलभवं हरत्वन्तर्ध्वान्तं हयवदनहेषाहलहलः ॥ ३॥ प्राची सन्ध्या काचिदन्तर्निशायाः प्रज्ञादृष्टेरञ्जनश्रीरपूर्वा । वक्त्री वेदान्भातु मे वाजिवक्त्रा वागीशाख्या वासुदेवस्य मूर्तिः ॥ ४॥ विशुद्धविज्ञानघनस्वरूपं विज्ञानविश्राणनबद्धदीक्षम् । दयानिधिं देहभृतां शरण्यं देवं हयग्रीवमहं प्रपद्ये ॥ ५॥ अपौरुषेयैरपि वाक्प्रपञ्चैरद्यापि ते भूतिमदृष्टपाराम् । स्तुवन्नहं मुग्ध इति त्वयैव कारुण्यतो नाथ कटाक्षणीयः ॥ ६॥ दाक्षिण्यरम्या गिरिशस्य मूर्तिर्देवी सरोजासनधर्मपत्नी । व्यासादयोऽपि व्यपदेश्यवाचः स्फुरन्ति सर्वे तव शक्तिलेशैः ॥ ७॥ मन्दोऽभविष्यन्नियतं विरिञ्चो वाचां निधे वञ्चितभागधेयः । दैत्यापनीतान्दयर्येव भूयोऽप्यध्यापयिष्ये निगमान्न चेत्त्वम् ॥ ८॥ वितर्कडोलां व्यवधूय सत्त्वे बृहस्पतिं वर्तयसे यतस्त्वम् । तेनैव देव त्रिदशेश्वराणामस्पृष्टदोलायितमाधिराज्यम् ॥ ९॥ अग्नौ समिद्धार्चिषि सप्ततन्तोरातस्थिवान्मन्त्रमयं शरीरम् । अखण्डसारैर्हविषां प्रदानैराप्यायनं व्योमसदां विधत्से ॥ १०॥ यन्मूलमीदृक्प्रतिभाति तत्त्वं या मूलमाम्नाय महाद्रुमाणाम् । तत्त्वेन जानन्ति विशुद्ध सत्वास्तामक्षरामक्षरमातृकां ते ॥ ११॥ अव्याकृताद्व्याकृतवानसि त्वम् नामानि रूपाणि च यानि पूर्वम् । शंसन्ति तेषां चरमां प्रतिष्ठां वागीश्वर त्वां त्वदुपज्ञवाचः ॥ १२॥ मुग्धेन्दुनिष्यन्दविलोभनीयां मूर्तिं तवानन्दसुधाप्रसूतिम् । विपश्चितश्चेतसि भावयन्ते वेलामुदारामिव दुग्धसिन्धोः ॥ १३॥ मनोगतं पश्यति यः सदा त्वां मनीषिणां मानसराजहंसम् । स्वयं पुरोभावविवादभाजः किङ्कुर्वते तस्य गिरो यथार्हम् ॥ १४॥ अपि क्षणार्धं कलयन्ति ये त्वामाप्लावयन्तं विशदैर्मयूखैः । वाचां प्रवाहैरनिवारितैस्ते मन्दाकिनीं मन्दयितुं क्षमन्ते ॥ १५॥ स्वामिन्भवद्ध्यानसुधाभिषेकात्वहन्ति धन्याः पुलकानुबन्धम् । अलक्षिते क्वापि निरूढमूलमङ्गेष्विवानन्दथुमङ्कुरन्तम् ॥ १६॥ स्वामिन्प्रतीचा हृदयेन धन्यास्त्वद्ध्यनचन्द्रोदयवर्धमानम् । अमान्तमानन्दपयोधिमन्तःपयोभिरक्ष्णां परिवाहयन्ति ॥ १७॥ स्वैरानुभावास्त्वदधीनभावाः समृद्धवीर्यास्त्वदनुग्रहेण । विपश्चितो नाथ तरन्ति मायां वैहारिकीं मोहनपिञ्छिकां ते ॥ १८॥ प्राङ्निर्मितानां तपसां विपाकाः प्रत्यग्रनिःश्रेयससम्पदो मे । समेधिषीरंस्तव पादपद्मे सङ्कल्पचिन्तामणयः प्रणामाः ॥ १९॥ विलुप्तमूर्धन्यलिपिक्रमाणाम् सुरेन्द्रचूडापदलालितानाम् । त्वदङ्घ्रिराजीवरजःकणानाम् भूयान् प्रसादो मयि नाथ भूयात् ॥ २०॥ परिस्फुरन्नूपुरचित्रभानुप्रकाशनिर्धूततमोनुषङ्गाम् । पदद्वयीं ते परिचिन्महेऽन्तः प्रबोधराजीवविभातसन्ध्याम् ॥ २१॥ त्वत्किङ्करालङ्करणोचितानां त्वयैव कल्पान्तरपालितानाम् । मञ्जुप्रणादं मणिनूपुरं ते मञ्जूषिकां वेदगिरां प्रतीमः ॥ २२॥ सञ्चिन्तयामि प्रतिभादशास्थान्सन्धुक्षयन्तं समयप्रदीपान् । विज्ञानकल्पद्रुमपल्लवाभं व्याख्यानमुद्रामधुरं करं ते ॥ २३॥ चित्ते करोमि स्फुरिताक्षमालं सव्येतरं नाथ करं त्वदीयम् । ज्ञानामृतोदञ्चनलम्पटानां लीलाघटीयन्त्रमिवाश्रितानाम् ॥ २४॥ प्रबोधसिन्धोररुणैः प्रकाशैः प्रवालसङ्घातमिवोद्वहन्तम् । विभावये देव सपुस्तकं ते वामं करं दक्षिणमाश्रितानाम् ॥ २५॥ तमांसि भित्वा विशदैर्मयूखैः सम्प्रीणयन्तं विदुषश्चकोरान् । निशामये त्वां नवपुण्डरीके शरद्घने चन्द्रमिव स्फुरन्तम् ॥ २६॥ दिशन्तु मे देव सदा त्वदीयाः दयातरङ्गानुचराः कटाक्षाः । श्रोत्रेषु पुंसाममृतं क्षरन्तीं सरस्वतीं संश्रित कामधेनुम् ॥ २७॥ विशेषवित्पारिषदेषु नाथ विदग्धगोष्टीसमराङ्गणेषु । जिगीषतो मे कवितार्किकेन्द्रान् जिह्वाग्रसिंहासनमभ्युपेयाः ॥ २८॥ त्वां चिन्तयंस्त्वन्मयतां प्रपन्नस्त्वामुद्गृणन् शब्दमयेन धाम्ना । स्वामिन्समाजेषु समेधिषीय स्वच्छन्दवादाहवबद्धशूरः ॥ २९॥ नानाविधानामगतिः कलानां न चापि तीर्थेषु कृतावतारः । ध्रुवं तवानाथपरिग्रहायाः नवं नवं पात्रमहं दयायाः ॥ ३०॥ अकम्पनीयान्यपनीतिभेदैरलङ्कृषीरन् हृदयं मदीयम् । शङ्काकलङ्कापगमोज्ज्वलानि तत्त्वानि सम्यञ्चि तव प्रसादात् ॥ ३१॥ व्याख्यामुद्रां करसरसिजैः पुस्तकं शङ्खचक्रे बिभ्रद्भिन्नस्फटिकरुचिरे पुण्डरीके निषण्णः । अम्लानश्रीरमृतविशदैरंशुभिः प्लावयन् मां आविर्भूयादनघमहिमा मानसे वागधीशः ॥ ३२॥ वागर्थसिद्धिहेतोःपठत हयग्रीवसंस्तुतिं भक्त्या । कवितार्किककेसरिणा वेङ्कटनाथेन विरचितामेताम् ॥ ३३॥ ॥ इति श्रीहयग्रीवस्तोत्रं समाप्तम् ॥ कवितार्किकसिंहाय कल्याणगुणशालिने । श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥
Encoded and proofread by Sundar Rajan RD sundar.rajanrd at gmail.com Alternatively, encoded by Srivatsan HS sriphy at gmail.com Proofread.

% Text title            : hayagrIvastotram
% File name             : hayagrIvastotram.itx
% itxtitle              : hayagrIvastotram 2
% engtitle              : hayagrIvastotram
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Texttype              : stotra
% Author                : Vedanta Desika
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sundar Rajan RD sundar.rajanrd at gmail.com,Srivatsan HS sriphy at gmail.com
% Proofread by          : Sundar Rajan RD sundar.rajanrd at gmail.com, NA
% Latest update         : January 6, 2012
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP