% Text title : indrasahasranAmAvalI % File name : indrasahasranAmAvalI.itx % Category : sahasranAmAvalI, deities\_misc, nAmAvalI, gaNapati-muni % Location : doc\_deities\_misc % Author : Ganapati Muni % Transliterated by : DPD % Proofread by : DPD % Description-comments : From The Collected Works of Vasishtha Kavyakantha Ganapati Muni Vol 3 % Latest update : January 27, 2013 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. indrasahasranAmAvalI composed by Ganapti Muni ..}## \itxtitle{.. इन्द्रसहस्रनामावली गणपतेः कृता ..}##\endtitles ## OM इन्द्राय नमः । देवतमाय । अनीलाय । सुपर्णाय । पूर्णबन्धुराय । विश्वस्य दमित्रे । विश्वस्येशानाय । विश्वचर्षणये । विश्वानिचक्रये । विश्वस्मादुत्तराय । विश्वभूवे । बृहते । चेकितानाय । अचक्रयास्वधय । वर्तमानाय । परस्मै । विश्वानराय । विश्वरूपाय । विश्वायुषे । विश्वतस्पृथवे नमः । 20 OM विश्वकर्मणे नमः । विश्वदेवाय । विश्वतो धिये । अनिष्कृतायः । त्रिषुजाताय । तिग्मङ्क्षशृङ्गाय । देवाय । ब्रध्नाय । अरुषाय । चरते । रुचानाय । परमाय । विदुषे । अरुचोरोचयते । अजाय । ज्येष्ठाय । जनानां वृषभाय । ज्योतिषे । ज्येष्ठाय सहसे । महिने नमः । 40 OM अभिक्रतूनां दमित्रे नमः । विश्वस्य कर्मणो धर्त्रे । धनानां धर्त्रे । धातॄनां धात्रे । धीराय । धियेषिताय । यज्ञस्य साधनाय । यज्ञाय । यज्ञवाहसे । अपामजाय । यज्ञं जुषाणाय । यजताय । युक्तग्राव्णोऽवित्रे । इषिराय । सुवज्राय । च्यवनाय । योद्ध्रे । यशसाय । यज्ञियाय । यहवे नमः । 60 OM दुर्मर्तानामवयात्रे नमः । पापस्य रक्षसो हन्त्रे । कृशस्य चोदित्रे । OM कृत्रवे नमः । OM कृतब्रह्नणे नमः। धृतव्रताय । घृष्ण्वोजसे । धीनामवित्रे । धनानां सञ्जिते । अच्युताय । तमसो विहन्त्रे । त्वष्ट्रे । तनूपे । तरुत्रे । तुराय । त्वेषनृम्णाय । त्वेषसंदृशे । तुरासाहे । अपराजिताय । तुग्य्रावृधाय । दस्मतमाय नमः । 80 OM तुविकूर्मितमाय नमः । तुजाय । वृषप्रभर्मणे । OM विश्वानि विदुषे नमः । आदङ्क्षर्दिराय नमः। तवसे । मन्द्राय । मतीनां वृषभाय । मरुत्वते । मरुतामृषये । महाहस्तिने । गणपतये । धियं जिन्वाय । बृहस्पतये । माहिनाय । मघोने । मन्दीने । मर्काय । अर्काय । मेधिराय । महते नमः । 100 OM प्रतिरूपाय नमः । परोमात्राय । पुरुरूपाय । पुरुष्टुताय । पुरुहूताय । पुरःस्थात्रे । पुरुमायाय । पुरन्दराय । पुरुप्रशस्ताय । पुरुकृते । पुरां दर्त्रे । पुरूतमाय । पुरुगूर्ताय । पृत्सुजेत्रे । पुरुवर्पसे । प्रवेपनिने । पप्रये । प्रचेतसे । परिभुवे । पनीयसे नमः । 120 OM अप्रतिष्कुताय नमः । प्रवृद्ध्याय । प्रवयसे । पात्रे । पूषण्वते । अन्तराभराय । पुरुशाकाय । पाञ्चजन्याय । पुरुभोजसे । पुरूवसवे । पिशङ्गरातये । पपुरये । पुरोयोधाय । पृथुज्रयसे । प्ररिक्व्ने । प्रदिवाय । पूर्व्याय । पुरोभुवे । पूर्वजे ऋषये । प्रणेत्रे नमः । 140 OM प्रमतये नमः । पन्याय । पूर्वयाव्रे । प्रभूवसवे । प्रयज्यवे । पावकाय । पूष्णे । पदव्ये । पथिकृते । पत्ये । पुरुत्मते । पलिताय । हेत्रे । प्रहेत्रे । प्रावित्रे । पित्रे । पुरुनृम्णाय । पर्वतेष्ठे । प्राचामन्यवे । पुरोहिताय नमः । 160 OM पुरां भिन्दवे नमः । अनाधृष्याय । पुराजे । पप्रथिन्तमाय । पृतनासाहे । बाहुशर्धिने । बृहद्रेणवे । अनिष्टृताय । अभिभूतये । अयोपाष्टये । बृहद्रये । अपिधानवते । ब्रह्नप्रियाय । ब्रह्नजूताय । ब्रह्नवाहसे । अरङ्गमाय । बोधिन्मनसे । अवक्रक्ष्णे । बृहद्भानवे । अमित्रध्ने नमः । 180 OM भूरिकर्मणे नमः । भरेकृत्रवे । भद्रकृते । भार्वराय । भृमये । भरेषहव्याय । भूर्योजसे । पुरोध्रे । प्राशुसाहे । प्रसाहे । प्रभङ्गिने । महिषाय । भीमाय । भूर्यासुतये । अशस्तिध्रे । प्रसक्ष्णे । विश्पतये । वीराय । परस्पे । शवसस्पत्ये नमः । 200 OM पुरुदत्राय नमः । पितृतमाय । पुरुक्षवे । भूरिगवे । पणये । प्रत्वक्षणाय । पुरां दर्मणे । पनस्यवे । अभिमातिध्रे । पृथिव्या वृषभाय । प्रत्राय । प्रमन्दिने । प्रथमस्मै । पृथवे । त्यस्मै । समुद्रव्यचसे । पायवे । प्रकेताय । चर्षणीसहाय । कारुधायसे नमः । 220 OM कविवृधाय नमः । कनीनाय । क्रतुमते । क्रतवे । क्षपां वस्त्रे । कवितमाय । गिर्वाहसे । कीरिचोदनाय । क्षपावते । कौशिकाय । कारिणे । क्षम्यस्य राज्ञे । गोपतये । गवे । गोर्दुराय । अश्वस्य दुराय । यवस्य दुराय । आदुरये । चन्द्रबुधट्ठाय । चर्षणिप्रे नमः । 240 OM चर्कृत्याय नमः । चोदयन्मतये । चित्राभानवे । चित्रातमाय । चम्रीषाय । चक्रमासजाय । तुविशुष्माय । तुविद्युम्नाय । तुविजाताय । तुवीमघाय । तुविकूर्मये । तुविम्रक्षाय । तुविशग्माय । तुविप्रतये । तुविनृम्णाय । तुविग्रीवाय । तुविराधसे । तुविक्रतवे । तुविमात्राय । तुविग्राभाय नमः । 260 OM तुविदेष्णाय नमः । तुविश्वणये । तूतुजये । तवसाय । तक्वाय । तुविग्रये । तुर्वणये । त्रदाय । रथेष्ठाय । तरणये । तुम्राय । त्विषीमते । अनपच्युताय । तोदाय । तरुत्राय । तविषीमुषाणाय । तविषाय । तुर्णे । तितिर्वणे । ततुरये नमः । 280 OM त्रात्रे नमः । भूर्णये । तूर्णये । तवस्तराय । यज्ञवृद्धाय । यज्ञियानां प्रथमस्मै । व्यज्वनो वृधाय । अमित्राखादाय । अनिमिषाय । असुन्वतो विषुणाय । अजुराय । अक्ष्तोतये । अदाभ्याय । अर्याय । शिप्रिणीवते । अगोरुधाय । आश्रुत्त्कर्णाय । अन्तरिक्षप्रे । अमितौजसे । अरिट्ठुताय नमः । 300 OM अरिष्टुताय नमः । एकराजे । उर्ध्र्वाय । उर्ध्र्वसानाय । सनाद्यूने । स्थिराय । सूर्याय । स्वभूत्योजसे । सत्यराधसे । सनश्रुताय । अकल्पाय । सत्वनां केतवे । अच्युतच्युते । उरुव्यचसे । शवसिने । स्वपतये । स्वौजसे । शचीवते । अविदीधयवे । सत्यशुष्माय नमः । 320 OM सत्यसत्वने नमः । सत्यस्य सूनवे । सोमपे । दस्योर्हन्त्रे । दिवो धर्त्रे । दिव्यस्य राज्ञे । चेतनाय । ऋग्मियाय । अर्वणे । OM रोचमानाय नमः । रभोदे । ऋतपे । ऋताय । ऋजीषिणे । रणकृते । रेवते । ऋत्वियाय । रध्रचोदननाय । ऋश्वाय नमः । 340 OM रायोऽवनये नमः । राज्ञे । रयिस्थानाय । रदावसवे । ऋभुक्षणे । अनिमानाय । अश्वाय । सहमानाय । समुद्रियाय । ऋणकातये । गिर्वणस्यवे । कीजाय । खिद्वने । खजङ्कराय । ऋजीषाय । वसुविदे । वेन्याय । वाजेषुदधृषाय । कवये । विरप्शिने नमः । 360 OM वीलिताय नमः । विप्राय । विश्ववेदसे । ऋतावृधाय । ऋतयुजे । धर्मकृते । धेनवे । धनजिते । धाम्ने । वर्मणे । वाहे । ऋतेजसे । सक्षणये । सोम्याय । संसृट्ठजिते । ऋभुष्ठिराय । ऋतयवे । सबलाय । सह्यवे । वज्रवाहसे नमः । 380 OM ऋचीषमाय नमः । ऋग्मिने । दधृष्वते । ऋष्वौजसे । सुगोपे । स्वयशस्तराय । स्वभिष्टिसुम्नाय । सेहानाय । सुनीतये । सुकृताय । शुचये । ऋणये । सहसः सूनवे । सुदानवे । सगणाय । वसवे । स्तोम्याय । समद्वने । सत्राध्रे । स्तोमवाहसे नमः । 400 OM ऋतीषहाय नमः । शविष्ठाय । शवसः पुत्राय । शतमन्यवे । शतक्रतवे । शक्राय । शिक्षानराय । शुष्मिणे । श्रुत्कर्णाय । श्रवयत्सख्ये । शतमूतये । शर्धनीतये । शतनीथाय । शतामघाय । श्लोकिने । शिवतमाय । श्रुत्यं नाम बिभ्रते । अनानताय । शूराय । शिप्रिणे नमः । 420 OM सहस्रश्रोतये नमः । शुभ्राय । शृङ्क्षङ्गवृषोनपाते । शासाय । शाकाय । श्रवस्कामाय । शवसावते । अहंसनाय । सुरूपकृवे । ईशानाय । शूशुवानाय । शचीपतये । सतीनसत्वने । सनित्रे । शक्तीवते । अमितक्रतवे । सहस्रचेतसे । सुमनसे । श्रुत्याय । शुद्धाय नमः । 440 OM श्रुतामघाय नमः । सत्रादाव्ने । सोमपाव्ने । सुक्रतवे । OM श्मश्रुषुश्रिताय । चोदप्रवृद्धाय । विश्वस्य जगतः प्राणतस्पतये । चउत्राय । सुप्रकरत्राय । नरे । चकमानाय । सदावृधाय । स्वभिष्टये । सत्पतये । सत्याय । चारवे । वीरतमाय । चतिने । चित्राय । चिकितुषे नमः । 460 OM आज्ञात्रे नमः । सतःसतःप्रतिमानाय । स्थात्रे । सचेतसे । सदिवाय । सुदंससे । सुश्रवस्तमाय । सहोदे । सुश्रुताय । सम्राजे । सुपाराय । सुन्वतः सख्ये । ब्रह्नवाहस्तमाय । ब्रह्नणे । विष्णवे । वस्वःपतये । हरये । रणायसंस्कृताय । रुद्राय । रणित्रे नमः । 480 OM ईशानकृते नमः । शिवाय । विप्रजूताय । विप्रतमाय । यह्माय । वज्रिणे । हिरण्याय । वव्राय । वीरतराय । वायवे । मातरिश्वने । मरुत्सख्ये । गूर्तश्रवसे । विश्वगूर्ताय । वन्दनश्रुते । विचक्षणाय । वृष्णये । वसुपतये । वाजिने । वृषभाय नमः । 500 OM वाजिनीवसवे नमः । विग्राय । विभीषणाय । वह्यवे । वृद्धायवे । विश्रुताय । वृष्णे । वज्रभृते । वृत्राध्रे । वृद्धाय । विश्ववाराय । वृतञ्चयाय । वृषजूतये । वृषरथाय । वृषभान्नाय । वृषक्रतवे । वृषकर्मणे । वृषमणसे । सुदक्षाय । सुन्वतो वृधाय नमः । 520 OM अद्रोघवाचे नमः । असुरध्रे । वेधसे । सत्राकराय । अजराय । अपाराय । सुहवाय । अभीरवे । अभिभङ्गाय । अङ्गैरस्तमाय । अमत्र्याय । स्वायुधाय । अशत्रावे । अप्रतीताय । अभिमातिसाहे । अमत्रिणे । सूनवे । अर्चत्र्याय । स्मद्दिष्टये । अभयङ्कराय नमः । 540 OM अभिनेत्रे नमः । स्पार्हराधसे । सप्तरश्मये । अभिष्टिकृते । OM अनर्वणे । स्वर्जिते । इष्कर्त्रे । स्तोतॄणामवित्रे । अपराय । अजातशत्रवे । सेनान्ये । उभयाविने । उभयङ्कराय । उरुगायाय । सत्ययोनये । सहस्वते । उर्वरापतये । उग्राय । गोपे । उग्रबाहवे नमः । 560 OM उग्रधन्वने नमः । उक्थवर्धनाय । गाथश्रवसे । गिरां राज्ञे । गम्भीराय । गिर्वणस्तमाय । वज्रहस्ताय । चर्षणीनां वृषभाय । वज्रदक्षिणाय । सोमकामाय । सोमपतये । सोमवृद्ध्याय । सुदक्षिणाय । सुब्रह्नणे । स्थविराय । सूराय । सहिष्ठाय । सप्रथसे । तस्मै । राज्ञे नमः । 580 OM हरिश्मशारवे नमः । हरिवते । हरीणां पत्ये । अस्तृताय । हिरण्यबाहवे । उर्व्यूतये । हरिकेशाय । हिरीमशाय । हरिशिप्राय । हर्यमाणाय । हरिजाताय । हरिम्भराय । हिरण्यवर्णाय । हर्यश्वाय । हरिवर्पसे । हरिप्रियाय । हनिष्ठाय । हर्यताय । हव्याय । हरिष्ठे नमः । 600 OM हरियोजनाय नमः । सत्वने । सुशिप्राय । सुक्षत्राय । सुवीराय । सुतपे । ऋषये । गाथान्याय । गोत्राभिदे । ग्रामं वहमानाय । गवेषणाय । जिष्णवे । तस्थुष ईशानाय । जगत ईशानाय । नृतवे । नर्याणि विदुषे । नृपतये । नेत्रे । नृम्णस्य तूतुजये । निमेघमानाय नमः । 620 OM नर्यापसे नमः । सिन्धूनां पत्ये । उत्तरस्मै । नर्याय । नियुत्वते । निचिताय । नक्षद्दाभाय । नहुष्ठराय । नव्याय । निधात्रे । नृमणसे । सध्रीचीनाय । सुतेरणाय । नृतमनाय । नदनुमते । नवीयसे । नृतमाय । नृजिते । विचयिष्ठाय । वज्रबाहवे नमः । 640 OM वृत्राखादाय नमः । वलं रुजाय । जातूभर्मणे । ज्येष्ठतमाय । जनभक्षाय । जनं सहाय । विश्वसाहे । वंसगाय । वस्यसे । निष्पाशे । अशनिमते । नृसाहे । पूर्भिदे । पुरासाहे । अभिसाहे । जगतस्तस्थुषः पतये । समत्सुसंवृजे । सन्धात्रे । सुसं6दृशे नमः । 660 OM सवित्रे नमः । अरुणाय । स्वर्याय । स्वरोचिषे । सुत्राम्णे । स्तुषेय्याय । सनजे । स्वरये । अकेतवे केतुं कृण्वते । अपेशसे पेशः कृण्वते । वज्रेण हत्विने । महिनाय । मरुत्स्तोत्राय । मरुद्गणाय । महावीराय । महाव्राताय । महाय्याय । मह्यइप्रमतये । मात्रे । मघोनां मंहिष्ठाय नमः । 680 OM मन्युम्ये नमः । मन्युमत्तमाय । मेषाय । महीवृते । मन्दानाय । माहिनावते । महेमतये । म्रक्षाय । मृलीकाय । मंहिष्ठाय । म्रक्षकृत्वने । महामहाय । मदच्युते । मर्डित्रे । मद्वने । मदानां पत्ये । आतपाय । सुशस्तये । स्वस्तिध्रे । स्वर्दृशे नमः । 700 OM राधानां पत्ये नमः । आकराय । इषुहस्ताय । इषां दात्रे । वसुदात्रे । विदद्वसवे । विभूतये । व्यानशये । वेनाय । वरीयसे । विश्वजिते । विभवे । नृचक्षसे । सहुरये । स्वर्विदे । सुयज्ञाय । सुष्टुताय । स्वयवे । आपये । पृथिव्या जनित्रे नमः । 720 OM सूर्यस्य जनित्रे नमः । श्रुताय । स्पशे । विहायसे । स्मत्पुरन्धये । वृषपर्वणे । वृषन्तमाय । साधारणाय । सुखरथाय । स्वश्वाय । सत्राजिते । अद्भुताय । ज्येष्ठराजाय । जीरदानवे । जग्मये । वित्वक्षणाय । वशिने । विधात्रे । विश्वमे । आशवे नमः । 740 OM मायिने नमः । वृद्धमहसे । वृधाय । वरेण्याय । विश्वतुरे । वातस्येशानाय । दिवे । विचर्षणये । सतीनमन्यवे । गोदत्राय । सद्यो जाताय । विभञ्जनवे । वितन्तसाय्याय । वाजानां विभक्त्रे । वस्व आकराय । वीरकाय । वीरयवे । वज्रं बभ्रये । वीरेण्याय । आघृणये नमः । 760 OM वाजिनेयाय नमः । वाजसनये । वाजानां पत्ये । आजिकृते । वास्तोष्पतये । वर्पणीतये । विशां राज्ञे । वपोदराय । विभूतद्युम्राय । आचक्रये । आदारिणे । दोधतो वधाय । आखण्डलाय । दस्मवर्चसे । सर्वसेनाय । विमोचनाय । वज्रस्य भर्त्रे । वार्याणां पत्ये । गोजिते । गवां पत्ये नमः । 780 OM विश्वव्यचसे नमः । सङ्क्षञ्चकानाय । सुहार्दाय । दिवो जनित्रे । समन्तुनामम्ने । OM पुरुधप्रतीकाय नमः । OM बृहतः पत्ये नमः। दीध्यानाय । दामनाय । दात्रे । दीर्घश्रवसाय । ऋभ्वसाय । दंसनावते । दिवः संम्राजे । देवजूताय । दिवावसवे । दशमाय । देवतायै । दक्षाय । दुध्राय । द्युम्निने नमः । 800 OM द्युमन्तमाय नमः । मंहिङ्क्षष्ठारातये । इत्थाधीये । दीद्यानाय । दधृषाय । दुधये । दुष्टरीतवे । दुश्च्यवनाय । दिवोमानाय । दिवोवृष्णे । दक्षय्याय । दस्युध्रे । धृष्णवे । दक्षिणावते । धियावसवे । धनस्पृहे । धृषिताय । धात्रे । दयमानाय । धनञ्जयाय नमः । 820 OM दिव्याय नमः । द्विबर्हसे । सते । आर्याय । समर्याय । त्रे । सिमाय । सख्ये । द्युक्षाय । समानाय । दंसिष्ठाय । राधसः पत्ये । अद्रिगवे । पृथिव्याः सम्राजे । ओजस्वते । वयोधे । ऋतपे । ऋभवे । एकस्मै राज्ञे । एधमानद्विषे नमः । 840 OM एकवीराय नमः । उरुज्रयसे । लोककृते । अश्वानां जनित्रे । जोहूत्राय । गवां जनित्रे । जरित्रे । जनुषां राज्ञे । गिर्वणसे । सुन्वतोऽवित्रे । अत्कं वसानाय । कृष्टीनां राज्ञे । उक्थ्याय । शिप्रवते । उरवे । ईड्याय । दाशुषे । इनतमाय । घोराय । सङ्क्रन्दनाय नमः । 860 OM स्ववते नमः । जागृवये । जगतो राज्ञे । गृत्साय । गोविदे । धनाघनाय । जेत्रे । अभिभूवे । अकूपाराय । दानवते । असुराय । अर्णवाय । धृष्वये । दमूनसे । तवसस्तवीयसे । अन्तमाय । अवृताय । रायो दात्रे । रयिपतये । विपश्चिते नमः । 880 OM वृत्राहन्तमाय नमः । अपरीताय । साहे । अपश्चाद्?दध्वने । युत्काराय । आरिताय । वोढ्रे । वनिष्ठाय । वृष्ण्यावते । वृषण्वते । अवृकाय । अवताय । गर्भाय । असमष्टकाव्याय । युजे । अहिशुष्माय । दधृष्वणये । प्रत्रायपत्ये । वाजदाव्रे । ज्योतिःकर्त्रे नमः । 900 OM गिरां पत्ये नमः । अनवद्याय । सम्भृताश्वाय । वज्रिवते । अद्रिमते । द्युमते । दस्माय । यजत्राय । योधीयसे । अकवारये । यतङ्कराय । पृदाकुसानवे । ओजीयसे । ब्रह्नणधोदित्रे । यमाय । वन्दनेष्ठे । पुरां भेत्रे । बन्धुरेष्ठे । बृहश्विवाय । वरूत्रे नमः । 920 OM मधुनो राज्ञे नमः । प्रणेन्ये । पप्रथिने । यूने । उरुशंसाय । हवं श्रोत्रे । भूरिदाव्रे । बृहच्छ्रवसे । मात्रे । स्तियानां वृषभाय । महोदात्रे । महावधाय । सुग्म्याय । सुराधसे । सत्रासाहे । ओदतीनां नदाय । धुनाय । अकामकर्शनाय । स्वर्षसे । सुमृलीकाय नमः । 940 OM सहस्कृताय नमः । पास्त्यस्य होत्रे । सिन्धूनां वृष्णे । भोजाय । रथीतमाय । मुनीनां सच्ये । जनिदे । स्वधावते । असमाय । अप्रतये । मनस्वते । अध्वराय । मर्याय । बृबदुक्थाय । अवित्रे । भगाय । अषाह्लाय । अरीह्लाय । आदत्रे । वीरं कर्त्रे नमः । 960 OM विशस्पतये नमः । एकस्मै पत्ये । इनाय । पुष्टये । सुवीर्याय । हरिपे । सुदृशे । एकस्मै हव्याय । सनाते । आरुजे । ओकाय । वाकस्य सक्षणये । सुवृक्तये । अमृताय । अमृक्ताय । खजकृते । बलदे । शुनाय । अमत्राय । मित्राय नमः । 980 OM आकाय्याय नमः । सुदाम्ने । अब्जिते । महसे । महिने । रथाय । सुबाहवे । उशनसे । सुनीथाय । भूरिदे । सुदासे । मदस्य राज्ञे । सोमस्य पीत्विने । ज्यायसे । दिवः पतये । तविषीवते । घनाय । युध्माय । हवनश्रुते । सहसे नमः । 1000 OM स्वराजे नमः । 1001 ॥ इति गणपतिमुनये विरचिता इन्द्रसहस्रनामावली ॥ ## Encoded and proofread byDPD \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}