% Text title : Jagadguruparampara Stavah % File name : jagadguruparamparAstavaH.itx % Category : deities\_misc, gurudev % Location : doc\_deities\_misc % Transliterated by : Aruna Narayanan % Proofread by : Aruna Narayanan % Latest update : April 12, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri KanchikAmakotipithasya Jagadguruparamparastavah ..}## \itxtitle{.. श्रीकाञ्चीकामकोटिपीठस्य जगद्गुरुपरम्परास्तवः ..}##\endtitles ## (पञ्चषष्टितमैः पीठाधिपतिभिः श्रीमत्सुदर्शनमहादेवेन्द्रसरस्वतीश्रीचरणैः प्रणीतः) नारायणं पद्मभुवं वसिष्ठं शक्तिं च तत्पुत्रपराशरं च । व्यासं शुकं गौडपदं महान्तं गोविन्दयोगीन्द्ररमथास्य शिष्यम् ॥ 1॥ श्रीशङ्कराचार्यमथास्य पद्म\- पादं च हस्तामलकं च शिष्यम् । तं तोटकं वार्तिककारमन्यान् अस्मद्गुरून् सन्ततमानतोऽस्मि ॥ 2॥ सदाशिवसमारम्भां शङ्कराचार्यमध्यमाम् । अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् ॥ 3॥ सर्वतन्त्रस्वतन्त्राय सदाऽऽत्माद्वैतवेदिने । श्रीमते शङ्कराचार्य वेदान्तगुरवे नमः ॥ 4॥ अविप्लुतब्रह्मचर्यान् अन्वितेन्द्रसरस्वतीन् । आत्तमित्यावारपदान् अद्वैताचार्यसङ्कथान् ॥ 5॥ आसेतुहिमवच्छैलं सदाचारप्रवर्तकान् । जगद्गुरून् स्तुमः काञ्चीशारदामठसंश्रयान् ॥ 6॥ पवित्रितेतराद्वैतमठपीठीशिरोभुवे । श्रीकाञ्चीशारदापीठगुरवे भवभीरवे ॥ 7॥ वार्तिकादिब्रह्मविद्याकर्त्रे ब्रह्मावतारिणे । सुरेश्वराचार्यनाम्ने योगीन्द्राय नमो नमः ॥ 8॥ अपोऽश्नन्नेव जैनान् य आप्राग्ज्योतिषमाच्छिनत् । शिशुमाचार्यवाग्वेणीरयरोधिमहोबलम् ॥ 9॥ सङ्क्षेपशारीरमुखप्रबन्धविवृताद्वयम् । ब्रह्मस्वरूपार्यभाष्यशान्त्याचार्यकपण्डितम् ॥ 10॥ सर्वज्ञचन्द्रनाम्ना च सर्वतो भुवि विश्रुतम् । सर्वज्ञसद्गुरुं वन्दे सर्वज्ञमिव भूगतम् ॥ 11॥ मेधाविनं सत्यबोधं व्याधूतविमतोच्चयम् । प्राच्यभाष्यत्रयव्याख्याप्रवीणं प्रभुमाश्रये ॥ 12॥ ज्ञानानन्दमुनीन्द्रार्यं ज्ञानोत्तमपराभिधम् । चन्द्रचूडपदासक्तं चन्द्रिकाकृतमाश्रये ॥ 13॥ शुद्धानन्दमुनीन्द्राणां विद्धार्हतमतत्विषाम् । आनन्दज्ञानसेव्यानां आलम्बे चरणाम्बुजम् ॥ 14॥ सर्वशाङ्करभाष्यौघभाष्यकर्तारमद्वयम् । सर्ववार्तिकसद्वृत्तिकृतं श्रीशैलगं भजे ॥ 15॥ कैवल्यानन्दयोगीन्द्रान् केवलं राजयोगिनः । कैवल्यमात्रनिरतान् कलयेम जगद्गुरून् ॥ 16॥ श्रीकृपाशङ्करार्याणां मर्यादातीततेजसाम् । षण्मताचार्यकजुषां अङ्घ्रिद्वन्द्वमहंश्रये ॥ 17॥ महिष्ठाय नमस्तस्मै महादेवाय योगिने । सुरेश्वरापराख्याय गुरवे दोषभीरवे ॥ 18॥ स्तुमः सदा शिवानन्दचिद्घनेन्द्रसरस्वतीन् । कामाक्षिचन्द्रमौल्यर्चाकलनैकलसन्मतीन् ॥ 19॥ सार्वभौमाभिधमहाव्रतचर्यापरायणान् । वन्दे जगद्गुरूंश्चन्द्रशेखरेन्द्रसरस्वतीन् ॥ 20॥ समाद्वात्रिंशदत्युग्रकाष्ठमौनसमाश्रयान् । जितमृत्यून् महालिङ्गभूतान् सच्चिद्घनान् नुमः ॥ 21॥ महाभैरवदुस्तन्त्रदुर्दान्तध्वान्तभास्करान् । विद्याघनान् नमस्यामि सर्वविद्याविचक्षणान् ॥ 22॥ आचार्यपदपाथोजपरिचर्यापरायणं गङ्गाधरं नमस्यामः सदा गङ्गाधरार्चकम् ॥ 23॥ जगज्जयिसुसौराष्ट्रजरदृष्टिमदापहान् । शकसिल्हकदर्पघ्नान् ईडीमहि महायतीन् ॥ 24॥ चतुस्समुद्रीक्रोडस्थवर्णाश्रमविचारकान् । श्रितविप्रव्रजस्कन्धसुवर्णान्दोलिकाचरान् ॥ 25॥ प्रत्यहं ब्रह्मसाहस्रसन्तर्पणधृतव्रतान् । सदाशिवसमाह्वानान् स्मरामः सद्गुरून् सदा ॥ 26॥ मायालोकायतीभूतबृहस्पतिमदापहान् । वन्दे सुरेन्द्रवन्द्याङ्घ्रीन् श्रीसुरेन्द्रसरस्वतीन् ॥ 27॥ श्रीविद्याकरुणालब्धब्रह्मविद्याहृतामयान् । वन्दे वशंवदप्राणान् मुनीन् विद्याघनान् मुहुः ॥ 28॥ विद्याघनकृपालब्धसर्ववेदान्तविस्तरम् । कौतस्कुतोत्पातकेतुं निश्शङ्कं नौमि शङ्करम् ॥ 29॥ चन्द्रचूडपदध्यानप्राप्तानन्दमहोदधीन् । यतीन्द्रांश्चन्द्रचूडेन्द्रान् स्मरामि मनसा सदा ॥ 30॥ नमामि परिपूर्णश्रीबोधान् ग्रावाभिलापकान् । यदीक्षणात् पलायन्त प्राणिनामामयाधयः ॥ 31॥ सच्चित्सुखान् प्रपद्येऽहं सुखं आप्तगुहास्थितीन् । चित्सुखाचार्यमीडेऽहं सत्सुखं कोङ्कणाश्रयम् ॥ 32॥ भजे श्रीसच्चिदानन्दघनेन्द्रान् रससाधनात् । लिङ्गात्मना परिणतान् प्रभासे योगसंश्रिते ॥ 33॥ भगवत्पादपादाब्जासक्तिनिर्णिक्तमानसान् । प्रज्ञाघनं चिद्विलासं महादेवं च मैथिलम् ॥ 34॥ पूर्णबोधं च बोधं च भक्तियोगप्रवर्तकम् । ब्रह्मानन्दघनेन्द्रं च नमामि नियतात्मनः ॥ 35॥ चिदानन्दघनेन्द्राणां लम्बिकायोगसेविनाम् । जीर्णपर्णाशिनां पादौ प्रपद्ये मनसा सदा ॥ 36॥ सच्चिदानन्दनामानं शिवार्चनपरायणम् । भाषापञ्चदशीप्राज्ञं भावयामि सदा मुदा ॥ 37॥ भूप्रदक्षिणकर्मैकसक्तं श्रीचन्द्रशेखरम् । त्रातदावाग्निसन्दग्धकिशोरकमुपास्महे ॥ 38॥ चित्सुखेन्द्रं सुखेनैव क्रान्तसह्यगुहागृहम् । कामरूपचरं नानारूपवन्तमुपास्महे ॥ 39॥ निर्दोषसंयमधरान् चित्सुखानन्दतापसान् । विद्याघनेन्द्रान् श्रीविद्यावशीकृतजनान् स्तुमः ॥ 40॥ शङ्करेन्द्रयतीन्द्राणां पादुके ब्रह्मसम्भृते । नमामि शिरसा याभ्यां त्रीन् लोकान् व्यचरन्मुनिः ॥ 41॥ सच्चिद्विलासयोगीन्द्रं महादेवेन्द्रमुज्ज्वलम् । गङ्गाधरेन्द्रमप्येतान् नौमि वादिशिरोमणीन् ॥ 42॥ ब्रह्मानन्दघनेन्द्राख्यांस्तथाऽऽनन्दघनान् अपि । पूर्णबोधमहर्षींश्च ज्ञाननिष्ठानुपास्महे ॥ 43॥ वृत्त्याऽऽजगर्या श्रीशैलगुहागृहकृतस्थितीन् । श्रीमत्परशिवाभिख्यान् सर्वातीतान् श्रये सदा ॥ 44॥ अन्योन्यसदृशान्योन्यौ बोधश्रीचन्द्रशेखरौ । प्रणवोपासनासक्तमानसौ मनसा श्रये ॥ 45॥ मुक्तिलिङ्गार्चनानन्दविस्मृताशेषवृत्तये । चिदम्बररहस्यन्तर्लीनदेहाय योगिने ॥ 46॥ अद्वैतानन्दसाम्राज्यविद्रुताशेषपाप्मने । अद्वैतानन्दबोधाय नमो ब्रह्म समीयुषे ॥ 47॥ श्रये महादेवचन्द्रशेखरेन्द्रमहामुनी । महाव्रतसमारब्धकोटिहोमान्तगामिनौ ॥ 48॥ विद्यातीर्थसमाह्वानान् श्रीविद्यानाथयोगिनः । विद्यया शङ्करप्रख्यान् विद्यारण्यगुरून् भजे ॥ 49॥ सच्चिद्घनेन्द्ररान् अद्वैतब्रह्मानन्दमुनीनपि । सान्द्रानन्दयतीन्द्रांश्च तथाप्यद्वैतशेवधीन् ॥ 50॥ महादेवशिवाद्वैतसुखानन्दयतीश्वरौ । मनसा भावये नित्यं महासंयमधारिणौ ॥ 51॥ वीक्षणात् सर्वभूतानां विषव्याधिनिबर्हणम् । शिवयोगीश्वरं साक्षाच्चिन्तयामि सदा मुदा ॥ 52॥ प्रत्यग्ज्योतिः प्रकाशेन्द्रान् प्रत्यग्ज्योतिरुपासिनः । न्यक्कृताशेषदुस्तर्ककार्कश्यान् सततं स्तुमः ॥ 53॥ शङ्करानन्दयोगीन्द्रपदपङ्कजयोर्युगम् । बुक्कभूपशिरोरत्नं स्मरामि सततं हृदा ॥ 54॥ श्रीपूर्णानन्दमौनीन्द्रं नेपालनृपदेशिकम् । अव्याहतस्वसञ्चारं संश्रयामि जगद्गुरुम् ॥ 55॥ महादेवश्च तच्छिष्यश्चन्द्रशेखरयोग्यपि । स्तां मे हृदि सदा धीरावद्वैतमतदेशिकौ ॥ 56॥ प्रवीरसेतुभूपालसेविताङ्घ्रिसरोरुहान् । भजे सदाशिवेन्द्रश्रीबोधेश्वरगुरून् सदा ॥ 57॥ सदाशिवश्रीब्रह्मेन्द्रधृतस्वपदपादुकान् । धीरान् परशिवेन्द्रार्यान् ध्यायामि सततं हृदि ॥ 58॥ आत्मबोधयतीन्द्राणां आशीताचलचारिणाम् । अन्यश्रीशङ्कराचार्यधीकृतामङ्घ्रिमाश्रये ॥ 59॥ भगवन्नामसाम्राज्यलक्ष्मीसर्वस्वविग्रहान् । श्रीमद्बोधेन्द्रयोगीन्द्रदेशिकेन्द्ररानुपास्महे ॥ 60॥ अद्वैतात्मप्रकाशाय सर्वशास्त्रार्थवेदिने । विधूतसर्वभेदाय नमो विश्वादिशायिने ॥ 61॥ आ सप्तमाज्जीर्णपर्णजलवातारुणांशुभिः । कृतस्वप्राणयात्राय महादेवाय सन्नदिः ॥ 62॥ चोलकेरलचेरौड्रपाण्ड्यकर्णाटकोङ्कणान् । महाराष्ट्रान्ध्रसौराष्ट्रमगधादींश्च भूभुजः ॥ 63॥ शिष्यान् आसेतुशीताद्रि शासते पुण्यकर्मणे । श्रीचन्द्रशेखरेन्द्राय जगतो गुरवे नमः ॥ 64॥ निष्पापवृत्तये नित्यनिर्धूतभवक्लृप्तये । महादेवाय सततं नमोऽस्तु नतरक्षिणे ॥ 65॥ श्रीविद्योपासनादार्ढ्यवशीकृतचराचरान् । श्रीचन्द्रशेखरेन्द्रार्यान् शङ्करप्रतिमान् नुमः ॥ 66॥ श्रीकाञ्चीशारदापीठसंस्थितानां इमां क्रमात् । स्तुतिं जगद्गुरूणां यः पठेत् स सुखभाग्भवेत् ॥ 67॥ ॥ परिशिष्टं \- 1॥ (अत्र 1\-4 पद्यानि पोलहग्रामाभिजनैः श्रीरामशास्त्रिभिः प्रकाशितानि । 5 पद्यं नवषष्टितमैः पीठाधिपतिभिः श्रीमज्जयेन्द्रसरस्वतीश्रीपादैः रचितम् । 6\-7 पद्ये शिमिलिग्रामाभिजनैः राधाकृष्णशास्त्रिभिः विरचिते |) कलानन्दपरब्रह्मानन्दानुभवतुन्दिलान् । महादेवेन्द्रयमिनः सततं संश्रये हृदा ॥ 68॥ प्रतिदिनविहितश्रीचन्द्रमौलीश्वरार्चा\- प्रसितसकलदेहः प्रौढपुण्यानुभावः । मनसि सततमास्तां श्रीमहादेवनामा मम गुरुरितकाञ्चीशारदापीठसीमा ॥ 69॥ अतिबाल्यविधृतसंयमविमलमनःसेवितेशचरणयुगान् । श्रीचन्द्रशेखरेन्द्रान् साम्प्रतमाचार्यशेखरान् प्रणुमः ॥ 70॥ लक्ष्मीनारायण इति पूर्वाश्रमनामभूषितं शान्तम् । ऋग्वेदे सम्यगधीतिनं महादेवमाश्रयामि गुरुम् ॥ 71॥ अपारकरुणासिन्धुं ज्ञानदं शान्तरूपिणम् । श्रीचन्द्रशेखरगुरुं प्रणमामि मुदाऽन्वहम् ॥ 72॥ परित्यज्य मौनं वटाधः स्थितिं च व्रजन् भारतस्य प्रदेशात् प्रदेशम् । मधुस्यन्दिवाचा जनान् धर्ममार्गे नयन् श्रीजयेन्द्रो गुरुर्भाति चित्ते ॥ 73॥ नमामः शङ्करान्वाक्यविजयेन्द्रसरस्वतीम् । श्रीगुरुं शिष्टमार्गानुनेतारं सन्मतिप्रदम् ॥ 74॥ इति श्रीकाञ्चीकामकोटिपीठ जगद्गुरुपरम्परास्तवः सम्पूर्णः । ## Proofread by Aruna Narayanan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}