ज्ञानसम्बन्धस्वामि अष्टोत्तरशतनामावलिः

ज्ञानसम्बन्धस्वामि अष्टोत्तरशतनामावलिः

ध्यानम् - श्वेतद्वेमणिकुण्डल परशिवं सौम्यं प्रसन्नाननं सव्येतर्जनीदीर्घया शिवदृशं वामे पयः पात्रम् । निर्वाणं शिशुमम्बुजेस्थितपदं बौधप्रियध्वंसकं नानाद्राविडतत्कविं शुभकरं ज्ञानाव्य बन्धं भजे ॥ प्रयमुखमौलिरत्नं तालपत्रञ्चखण्डं द्वयकरतलहेमं वस्तुमुद्राञ्चपात्रम् । कटितटकनकवस्त्रं नूपुरं रत्नमाल्यं शिवसुतपदवन्द्यं ज्ञानसम्बन्धरूपम् ॥ अथ नामावलिः । ॐ सकलगुणसम्पन्नाय नमः । ॐ सद्गुरुकटाक्षसिद्धिदाय नमः । ॐ समचित्ताय नमः । ॐ सञ्चितनिवारणाय नमः । ॐ सच्चिदानन्दस्वरूपिणे नमः । ॐ सच्चिदानन्दविग्रहाय नमः । ॐ सम्पूर्णहडसिद्धिदाय नमः । ॐ सद्गुरुकटाक्षवीक्षणाय नमः । ॐ समासप्रीतनन्दाय नमः । ॐ सरस्वतीसिद्धिदाय नमः । १० ॐ सद्गुणाय नमः । ॐ सद्गुणानन्दाय नमः । ॐ सद्गुणसिद्धिदाय नमः । ॐ सद्गुणप्रीताय नमः । ॐ सकलसिद्धिदाय नमः । ॐ सचित्ताय नमः । ॐ सगुणाय नमः । ॐ समर्थाय नमः । ॐ समर्थचित्ताय नमः । ॐ समर्थचित्तानन्दाय नमः । २० ॐ सदाचारसम्पन्नाय नमः । ॐ सकलभुवनप्रख्याताय नमः । ॐ समस्तदेवताप्रीताय नमः । ॐ समस्तदेवतानन्दाय नमः । ॐ समस्तदेवतासिद्धिदाय नमः । ॐ सर्वसम्पन्नाय नमः । ॐ सर्वलोकैकभूषिताय नमः । ॐ सर्वलोकवासिने नमः । ॐ सर्वलोकपूज्याय नमः । ॐ समस्तजनपूजिताय नमः । ३० ॐ सकलगुणगणसमर्थाय नमः । ॐ सकललोकैकनाथभक्तिप्रियाय नमः । ॐ सगरप्रीताय नमः । ॐ समस्तभक्तानन्दाय नमः । ॐ सकलगुणगण्याय नमः । ॐ सदासन्तुष्टाय नमः । ॐ समस्तजनप्रीतिकराय नमः । ॐ समयातीताय नमः । ॐ सद्गुणस्तुत्याय नमः । ॐ सनकादिमुनिप्रियाय नमः । ४० ॐ सनकादिमुनिप्रीताय नमः । ॐ सनकादिमुनिसुप्रीताय नमः । ॐ सद्योजातमूर्तिभक्तिदाय नमः । ॐ सद्योजातानन्दानुग्रहाय नमः । ॐ सर्वलोकैकजननिसन्तुष्टाय नमः । ॐ सर्वमातृदक्षीरप्रासनानन्दाय नमः । ॐ सर्वलोकमातृभक्तानन्दात नमः । ॐ सर्वकार्यसिद्धिप्रदाय नमः । ॐ सकलगुणसम्पन्नाय नमः । ॐ सहजानन्दाय नमः । ५० ॐ समस्तदोषनिवाकराय नमः । ॐ सर्वोत्सवप्रीताय नमः । ॐ सर्वभक्तानुग्रहाय नमः । ॐ भक्तवेषाय नमः । ॐ सर्वदोषनिवारकाय नमः । ॐ सर्वभक्तदुरितनिवारकाय नमः । ॐ समरनिवारकाय नमः । ॐ सत्कत्प्रयाय नमः । ॐ सगुणाय नमः । ॐ सरोजास्तोत्रानन्दाय नमः । ६० ॐ सगरानन्दाय नमः । ॐ सज्ञनपतेप्रियाय नमः । ॐ सरस्वतीस्तोत्रमानसाय नमः । ॐ सम्पूर्णानन्दाय नमः । ॐ मूर्तये नमः । ॐ मुर्तिस्तोत्रमानसाय नमः । ॐ मूकनिवारकाय नमः । ॐ मूकासुरसंहारानन्दाय नमः । ॐ मूललिङ्गस्तोत्रपरायणाय नमः । ॐ मूलाधारस्तोत्रानन्दाय नमः । ७० ॐ मूलप्रकृतितत्वज्ञाय नमः । ॐ मूलमन्त्रादिजपसिद्धिदाय नमः । ॐ मूर्तिस्तोत्रानन्दाय नमः । ॐ मूलाधारादिमन्त्रसिद्धिदाय नमः । ॐ मूलमन्त्रस्वरूपानन्दाय नमः । ॐ मूर्तिप्रदाय नमः । ॐ मूर्खशिक्षकाय नमः । ॐ मूर्खहराय नमः । ॐ मूर्खनाशनाय नमः । ॐ मूर्तिसिद्धिदाय नमः । ८० ॐ मूर्त्यनुग्रहप्रदाय नमः । ॐ मूर्तिसान्निध्याय नमः । ॐ मूर्तिप्रीताय नमः । ॐ मूषिकमूर्तिवरप्रदाय नमः । ॐ मूत्रकृच्छ्रनिवारकाय नमः । ॐ मूर्धन्यसिद्धिप्रदाय नमः । ॐ मूलरोगनिवारकाय नमः । ॐ मूर्तिप्रसन्नवरदाय नमः । ॐ मूकासुरनाशिनीसुताय नमः । ॐ मूढत्वनिवारकाय नमः । ९० ॐ मूर्तिसाधकाय नमः । ॐ मूललिङ्गपूजानन्दाय नमः । ॐ मूललिङ्गप्रसन्नाय नमः । ॐ मूललिङ्गवरप्रदाय नमः । ॐ मूललिङ्गसदासन्तुष्टाय नमः । ॐ मूर्तिलयप्रदक्षिणानन्दाय नमः । ॐ मुर्तिकैङ्कर्यप्रीताय नमः । ॐ मूर्तिप्रसन्नाय नमः । ॐ मूषिकारूढप्रन्नाय नमः । ॐ मूषिकमूर्तिपूजानन्दाय नमः । १०० ॐ मूर्तिसम्पन्नाय नमः । ॐ अस्थिसाधितकन्यकाय नमः । ॐ वाक्सन्तारिततरणये नमः । १०३ इति ज्ञानसम्बन्धस्वाम्यष्टोत्तरशतनामावलिः समाप्ता ।
% Text title            : Jnanasambandhasvami Ashtottarashata Namavalih
% File name             : jnAnasambandhasvAmiaShTottarashatnAmAvaliH.itx
% itxtitle              : jnAnasambandhasvAmiaShTottarashatnAmAvaliH
% engtitle              : jnAnasambandhasvAmiaShTottarashatnAmAvaliH
% Category              : aShTottarashatanAmAvalI, deities_misc, gurudev, nAmAvalI
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Texttype              : nAmAvalI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Info)
% Latest update         : October 8, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org