% Text title : kArtavIryakavacham from nAradapurANa % File name : kArtavIryakavachamnAradapurANa.itx % Category : deities\_misc, kavacha % Location : doc\_deities\_misc % Source : Naradapurana Purvabhag Adhyaya 77 % Latest update : June 5, 2016 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrIkArtavIryakavacham ..}## \itxtitle{.. shrIkArtavIryakavacham ..}##\endtitles ## नारद उवाच । साधु साधु महाप्राज्ञ सर्व तन्त्रविशारद । त्वया मह्यं समाख्यातं विधानं तन्त्रगोपितम् ॥ 1॥ अधुना तु महाभाग कीर्तवीर्यहनूमतोः । कवचे श्रोतुमिच्छामि तद्वदस्व कृपानिधे ॥ 2॥ सनत्कुमार उवाच । शृणु विप्रेन्द्र वक्ष्यामि कवचं परमाद्भुतम् । कार्तवीर्यस्य येनासौ प्रसन्नः कार्यसिद्धिकृत् ॥ 3॥ सहस्रादित्यसङ्काशे नानारत्नसमुज्ज्वले । भास्वद्ध्वजपताकाढ्ये तुरगायुतभूषिते ॥ 4॥ महासंवर्तकाम्भोधिभीमरावविराविणि । समुद्धृतमहाछत्रवितानितवियत्पथे ॥ 5॥ महारथवरे दीप्तनानायुधविराजिते । सुस्थितं विपुलोदारं सहस्रभुजमण्डितम् ॥ 6॥ वामैरुद्दण्डकोदण्डान्दधानमपरैः शरान् । किरीटहारमुकुटकेयूरवलयाङ्गदैः ॥ 7॥ मुद्रिकोदरबन्धाद्यैर्मौञ्जीनूपुरकादिभिः । भूषितं विविधाकल्पैर्भास्वरैः सुमहाधनैः ॥ 8॥ आबद्धकवचं वीरं सुप्रसन्नाननाम्बुजम् । धनुर्ज्या सिंहनादेन कम्पयन्तं जगत्त्रयम् ॥ 9॥ सर्वशत्रुक्षयकरं सर्वव्याधिविनाशनम् । सर्वसम्पत्प्रदातारं विजयश्रीनिषेवितम् ॥ 10॥ सर्वसौभाग्यदं भद्रं भक्ताभयविधायिनम् । दिव्यमाल्यानुलेपाढ्यं सर्वलक्षणसंयुतम् ॥ 11॥ रथनागाश्वपादातवृन्दमध्यगमीश्वरम् । वरदं चक्रवर्तीनं सर्वलोकैकपालकम् ॥ 12॥ समानोदितसाहस्रदिवाकरसमद्युतिम् । महायोगभवैश्वर्यकीर्त्याक्रान्तजगत्त्रयम् ॥ 13॥ श्रीमच्चक्रं हरेरंशादवतीर्णं महीतले । सम्यगात्मादिभेदेन ध्यात्वा रक्षामुदीरयेत् ॥ 14॥ अस्याङ्गमूर्तयः पञ्च पान्तु मां स्फटिकोज्ज्वलाः । अग्नीशासुरवायव्यकोणेषु हृदयादिकाः ॥ 15॥ सर्वतोस्रज्वलद्रूपा दरचर्मासिपाणयः । अव्याहतबलैश्वर्यशक्तिसामर्थ्यविग्रहाः ॥ 16॥ क्षेमङ्करीशक्तियुतश्चौरवर्गविभञ्जनः । प्राचीं दिशं रक्षतु मे बाणबाणासनायुधः ॥ 17॥ श्रीकरीशक्तिसहितो मारीभयविनाशकः । शरचापधरः श्रीमान् दिशं मे पातु दक्षिणाम् ॥ 18॥ महावश्यकरीयुक्तः सर्वशत्रुविनाशकृत् । महेषुचापधृक्पातु मम प्राचेतसीं दिशम् ॥ 19॥ यशःकर्या समायुक्तो दैत्यसङ्घविनाशनः । परिरक्षतु मे सम्यग्विदिशं चैत्रभानवीम् ॥ 20॥ विद्याकरीसमायुक्तः सुमहद्दुःखनाशनः । पातु मे नैरृतीं चापपाणिर्विदिशमीश्वरः ॥ 21॥ धनकर्या समायुक्तो महादुरित नाशनः । इष्वासनेषुधृक्पातु विदिशं मम वायवीम् ॥ 22॥ आयुःकर्या युतः श्रीमान्महाभयविनाशनः । चापेषुधारी शैवीं मे विदिशं परिरक्षतु ॥ 23॥ विजयश्रीयुतः साक्षात्सहस्रारधरो विभुः । दिशमूर्ध्वामवतु मे सर्वदुष्टभयङ्करः ॥ 24॥ शङ्खभृत्सुमहाशक्तिसंयुतोऽप्यधरां दिशम् । परिरक्षतु मे दुःखध्वान्तसम्भेदभास्करः ॥ 25॥ महायोगसमायुक्तः सर्वदिक्चक्रमण्डलः । महायोगीश्वरः पातु सर्वतो मम पद्मभृत् ॥ 26॥ एतास्तु मूर्तयो रक्ता रक्तमाल्यांशुकावृताः । प्रधानदेवतारूपाः पृथग्रथवरे स्थिताः ॥ 27॥ शक्तयः पद्महस्ताश्च नीलेन्दीवरसन्न्निभाः । शुक्लमाल्यानुवसनाः सुलिप्ततिलकोज्ज्वलाः ॥ 28॥ तत्पार्षदेश्वराः स्वस्ववाहनायुधभूषणाः । स्वस्वदिक्षु स्थिताः पान्तु मामिन्द्राद्या महाबलाः ॥ 29॥ एतस्तस्य समाख्याताः सर्वावरणदेवताः । सर्वतो मां सदा पातुं सर्वशक्तिसमन्विताः ॥ 30॥ हृदये चोदरे नाभौ जठरे गुह्यमण्डले । तेजोरूपाः स्थिताः पातुं वाञ्छासुरवनद्रुमाः ॥ 31॥ दिशं चान्ये महावर्णा मन्त्ररूपा महोज्ज्वलाः । व्यापकत्वेन पान्त्वस्मानापादतलमस्तकम् ॥ 32॥ कार्तवीर्यः शिरः पातु ललाटं हैहयेश्वरः । सुमुखो मे मुखं पातु कर्णौ व्याप्तजगत्त्रयः ॥ 33॥ सुकुमारो हनुं पातु भ्रूयुगं मे धनुर्धरः । नयनं पुण्डरीकाक्षो नासिकां मे गुणाकरः ॥ 34॥ अधरोष्ठौ सदा पातु ब्रह्मज्ञेयो द्विजान्कविः । सर्वशास्त्रकलाधारी जिह्वां चिबुकमव्ययः ॥ 35॥ दत्तात्रेयप्रियः कण्ठं स्कन्धौ राजकुलेश्वरः । भुजौ दशास्यदर्पघ्नो हृदयं मे महाबलः ॥ 36॥ कुक्षिं रक्षतु मे विद्वान् वक्षः परपुरञ्जयः । करौ सर्वार्थदः पातु कराग्राणि जगत्प्रियः ॥ 37॥ रेवाम्बुलीलासंदृप्तो जठरं परिरक्षतु । वीरशूरस्तु मे नाभिं पार्श्वौ मे सर्वदुष्टहा ॥ 38॥ सहस्रभुजभृत्पृष्टं सप्तद्वीपाधिपः कटिम् । ऊरू माहिष्मतीनाथो जानुनी वल्लभो भुवः ॥ 39॥ जङ्घे वीराधिपः पातु पातु पादौ मनोजवः । पातु सर्वायुधधरः सर्वाङ्गं सर्वमर्मसु ॥ 40॥ सर्वदुष्टान्तकः पातु धात्वष्टककलेवरम् । प्राणादिदशजीवेशान्सर्वशिष्टेष्टदोऽवतु ॥ 41॥ वशीकृतेन्द्रियग्रामः पातु सर्वेन्द्रियाणि मे । अनुक्तमपि यत्स्थान शरीरान्तर्बहिश्च यत् ॥ 42॥ तत्सर्वं पातु मे सर्वलोकनाथेश्वरेश्वरः । वज्रात्सारतरं चेदं शरीरं कवचावृतम् ॥ 43॥ बाधाशतविनिर्मुक्तमस्तु मे भयवर्जितम् । बद्धेदं कवचं दिव्यमभेद्यं हैहयेशितुः ॥ 44॥ विचरामि दिवा रात्रौ निर्भयेनान्तरात्मना । राजमार्गे महादुर्गे मार्गे चौरा दिसङ्कुले ॥ 45॥ विषमे विपिने घोरे दावाग्नौ गिरिकन्दरे । सङ्ग्रामे शस्त्रसङ्घाते सिंहव्याघ्रनिषेविते ॥ 46॥ गह्वरे सर्वसङ्कीर्णे सन्ध्याकाले नृपालये । विवादे विपुलावर्ते समुद्रे च नदीतटे ॥ 47॥ परिपन्थिजनाकीर्णे देशे दस्युगणावृते । सर्वस्वहरणे प्राप्ते प्राप्ते प्राणस्य सङ्कटे ॥ 48॥ नानारोगज्वरावेशे पिशाचप्रेतयातने । मारीदुःस्वप्नपीडासु क्लिष्टे विश्वासघातके ॥ 49॥ शारीरे च महादुःखे मानसे च महाज्वरे । आधिव्याधिभये विघ्नज्वालोपद्रवकेऽपि च ॥ 50॥ न भवतु भयं किञ्चित्कवचेनावृतस्य मे । आगन्तुकामानखिलानस्मद्वसुविलुम्पकान् ॥ 51॥ निवारयतु दोर्दण्डसहस्रेण महारथः । स्वकरोद्धृतसाहस्रपाशबद्धान्सुदुर्जयान् ॥ 52॥ संरुद्धगतिसामर्थ्यान्करोतु कृतवीर्यजः । सृणिसाहस्रनिर्भिन्नान्सहस्रशरखण्डितान् ॥ 53॥ राजचूडामणिः क्षिप्रं करोत्वस्मद्विरोधकान् । खड्ग साहस्रदलितान्सहस्रमुशलार्दितान् ॥ 54॥ चौरादि दुष्टसत्त्वौघान्करोतु कमलेक्षणः । स्वशङ्खनादसन्त्रस्तान्सहस्रारसहस्रभृत् ॥ 55॥ अवतारो हरेः साक्षात्पालयत्वखिलं मम । कार्तवीर्य महावीर्य सर्वदुष्टविनाशन ॥ 56॥ सर्वत्र सर्वदा दुष्टचौरान्नाशाय नाशय । किं त्वं स्वपिषि दुष्टघ्न किं तिष्ठसि चिरायसि ॥ 57॥ उत्तिष्ठ पाहि नः सर्वभयेभ्यः स्वसुतानिव । ये चौरा वसुहर्तारो विद्विषो ये च हिंसकाः ॥ 58॥ साधुभीतिकरा दुष्टाश्छद्मका ये दुराशयाः । दुर्हृदो दुष्टभूपाला दुष्टामात्याश्च पापकाः ॥ 59॥ ये च कार्यविलोप्तोरो ये खलाः परिपन्थिनः । सर्वस्वहारिणां ये च पञ्च मायाविनोऽपरेः ॥ 60॥ महाक्लेशकरा म्लेच्छा दस्यवो वृषलाश्च ये । येऽग्निदा गरदातारो वञ्चकाः शस्त्रपाणयः ॥ 61॥ ये पापा दुष्टकर्माणो दुःखदा दुष्टबुद्धयः । व्याजकाः कुपथासक्ता ये च नानाभयप्रदाः ॥ 62॥ छिद्रान्वेषरता नित्यं येऽस्मान्बाधितुमुद्यताः । ते सर्वे कार्तवीर्यस्य महाशङ्खरवाहताः ॥ 63॥ सहसा विलयं यान्तु दूरादेव विमोहिताः । ये दानवा महादित्या ये यक्षा ये च राक्षसाः ॥ 64॥ पिशाचा ये महासत्त्वा ये भूतब्रह्मराक्षसाः । अपस्मारग्रहा ये च ये ग्रहाः पिशिताशनाः ॥ 65॥ महालोहितभोक्तारो वेताला ये च गुह्यकाः । गन्धर्वाप्सरसः सिद्धा ये च देवादियोनयः ॥ 66॥ डाकिन्यो द्रुणसाः प्रेताः क्षेत्रपाला विनायकाः । महाव्याघ्रमहामेघा महातुरगरूपकाः ॥ 67॥ महागजा महासिंहा महामहिषयोनयः । ऋक्षवाराहशुनकवानरोलूकमूर्तयः ॥ 68॥ महोष्ट्रखरमार्जारसर्पगोवृषमस्तकाः । नानारूपा महासत्त्वा नानाक्लेशसहस्रदाः ॥ 69॥ नानारोगकराः क्षुद्रा महावीर्या महाबलाः । वातिकाः पैत्तिका घोरा श्लैष्मिकाः सान्निपातिकाः ॥ 70॥ माहेश्वरा वैष्णवाश्च वैरिञ्च्याश्च महाग्रहाः । स्कान्दा वैनायकाः क्रूरा ये च प्रमथगुह्यकाः ॥ 71॥ महाशत्रुग्रहा रौद्रा महामारीमसूरिकाः । ऐकाहिका द्व्याहिकाश्च त्र्याहिकाश्च महाज्वराः ॥ 72॥ चातुर्थिकाः पाक्षिकाश्च मास्याः षाण्मासिकाश्च ये । सांवत्सरा दुर्निवार्या ज्वराः परमदारुणाः ॥ 73॥ स्वाप्निका ये महोत्पाता ये च दुःस्वाप्निका ग्रहाः । कूष्माण्डा जृम्भिका भौमा द्रोणाः सान्निध्यवञ्चकाः ॥ 74॥ भ्रमिकाः प्राणहर्तारो ये च बालग्रहादयः । मनोबुद्वीन्द्रियहराः स्फोटकाश्च महाग्रहाः ॥ 75॥ महाशना बलिभुजो महाकुणपभोजनाः । दिवाचरा रात्रिचरा ये च सन्ध्यासु दारुणाः ॥ 76॥ प्रमत्ता वाऽप्रमत्ता वै ये मां बाधितुमुद्यताः । ते सर्वे कार्तवीर्यस्य धनुर्मुक्तशराहताः ॥ 77॥ सहस्रधा प्रणश्यन्तु भग्नसत्त्वबलोद्यमाः । ये सर्पा ये महानागा महागिरिबिलेशयाः ॥ 78॥ कालव्याला महादंष्ट्रा महाजगरसंज्ञकाः । अनन्तशूलिकाद्याश्च दंष्ट्राविषमहाभयाः ॥ 79॥ अनेकशतशीर्षाश्च खण्डपुच्छाश्च दारुणाः । महाविषजलौकाश्च वृश्चिका रुक्तपुच्छकाः ॥ 80॥ आशीविषाः कालकूटा महाहालाहलाह्वयाः । जलसर्पा जलव्याला जलग्राहाश्च कच्छपाः ॥ 81॥ मत्स्यका विषपुच्छाश्च ये चान्ये जलवासिनः । जलजाः स्थलजाश्चैव कृत्रिमाश्च महाविषाः ॥ 82॥ गुप्तरूपा गुप्तविषा मूषिका गृहगोधिकाः । नानाविषाश्च ये घोरा महोपविषसंज्ञकाः ॥ 83॥ येऽस्मान्बाधितुमिच्छन्ति शरीरप्राणनाशकाः । ते सर्वे कार्तवीर्यस्य खड्गसाहस्रदारिताः ॥ 84॥ दूरादेव विनश्यन्तु प्रणष्टेन्द्रियसाहसाः । मनुष्याः पशवो त्वृक्षवानरा वनगोचराः ॥ 85॥ सिंहव्याघ्रवराहाश्च महिषा ये महामृगाः । गजास्तुरङ्गा गवया रासभाः शरभा वृकाः ॥ 86॥ शुनका द्वीपिनः शुभ्रा मार्जारा बिललोलुपाः । शृगालाः शशकाः श्येना गुरुत्मन्तो विहङ्गमाः ॥ 87॥ भेरुण्डा वायसा गूध्रा हंसाद्याः पक्षिजातयः । उद्भिज्जाश्चाण्डजाश्चैव स्वेदजाश्च जरायुजाः ॥ 88॥ नानाभेदकुले जाता नानाभेदाः पृथग्विधाः । येऽस्मान्बाधितुमिच्छन्ति सन्ध्यासु च दिवा निशि ॥ 89॥ ते सर्वे कार्तवीर्यस्य गदासाहस्रदारिताः । दूरादेव विनश्यन्तु विनष्टगतिपौरुषाः ॥ 90॥ ये चाक्षेमप्रदातारः कूटमायाविनश्च ये । मारणोत्सादनोन्मूलद्वेषमोहनकारकाः ॥ 91॥ विश्वासघातका दुष्टा ये च स्वामिद्रुहो नराः । ये चाततायिनो दुष्टा ये पापा गोप्यहारिणः ॥ 92॥ दाहोपघातगरलशस्त्रपातातिदुःखदाः । क्षेत्रवित्तादिहरणबन्धनादिभयप्रदाः ॥ 93॥ ईतयो विविधाकारो ये चान्ये दुष्टजातयः । पीडाकरा ये सततं छिद्रमिच्छन्ति बाधितुम् ॥ 94॥ ते सर्वे कार्तवीर्यस्य चक्रसाहस्रदारिताः । दूरादेव क्षयं यान्तु विनष्टबलसाहसाः ॥ 95॥ ये मेघा ये महावर्षा ये वाता याश्च विद्युतः । ये महाशनयो दीप्ता ये निर्घाताश्च दारुणाः ॥ 96॥ उल्कापाताश्च ये घोरा ये महेन्द्रायुधादयः । सूर्येन्दुकुजसौम्याश्च गुरुकाव्यशनैश्चराः ॥ 97॥ राहुश्च केतवो घोरा नक्षत्रा राशयस्तथा । तिथयः सङ्क्रमा मासा हायना युगनायकाः ॥ 98॥ मन्वन्तराधिपाः सिद्धा ऋषयो योगसिद्धयः । निधयो ऋग्यजुःसामाथर्वाणश्चैव वह्नयः ॥ 99॥ ऋतवो लोकपालाश्च पितरो देवसंहतिः । विद्याश्चैव चतुःषष्टिभेदा या भुवनत्रये ॥ 100॥ ये त्वत्र कीर्तिताः सर्वे ये चान्ये नानुकीर्तिताः । ते सन्तु नः सदा सौम्याः सर्वकालसुखावहाः ॥ 101॥ आज्ञया कार्तवीर्यस्य योगीन्द्रस्यामितद्युतेः । कार्तवीर्यार्जुनो धन्वी राजेन्द्रो हैहयेश्वरः ॥ 102॥ दशास्यदर्पहा रेवालीलादृप्तः सुदुर्जयः । दुःखहा चौरदमनो राजराजेश्वरः प्रभुः ॥ 103॥ सर्वज्ञः सर्वदः श्रीमान् सर्वशिष्टेष्टदः कृती । राजचूडामणिर्योगी सप्तद्वीपाधिनायकः ॥ 104॥ विजयी विश्वजिद्वाग्मी महागतिरलोलुपः । यज्वा विप्रप्रियो विद्वान् ब्रह्मज्ञेयः सनातनः ॥ 105॥ माहिष्मतीपतिर्योधा महाकीर्तिर्महाभुजः । सुकुमारो महावीरो मारीघ्नो मदिरेक्षणः ॥ 106॥ शत्रुघ्नः शाश्वतः शूरः शङ्खभृद्योगिवल्लभः । महाभागवतो धीमान्महाभयविनाशनः ॥ 107॥ असाध्यी विग्रहो दिव्यो भावो व्याप्तजगत्त्रयः । जितेन्द्रियो जितारातिः स्वच्छन्दोऽनन्तविक्रमः ॥ 108॥ चक्रभृत्परचक्रघ्नः सङ्ग्रामविधिपूजितः । सर्वशास्त्रकलाधरी विरजा लोकवन्दितः ॥ 109॥ वीरो विमलसत्त्वाढ्यो महाबलपराक्रमः । विजयश्रीमहामान्यो जितारिर्मन्त्रनायकः ॥ 110॥ खड्गभृत्कामदः कान्तः कालघ्नः कमलेक्षणः । भद्रवादप्रियो वैद्यो विबुधो वरदो वशी ॥ 111॥ महाधनो निधिपतिर्महायोगी गुरुप्रियः । योगाढ्यः सर्वरोगघ्नो राजिताखिलभूतलः ॥ 112॥ दिव्यास्त्रभृदमेयात्मा सर्वगोप्ता महोज्ज्वलः । सर्वायुधधरोऽभीष्टप्रदः परपुरञ्जयः ॥ 113॥ योगसिद्धो महाकायो महावृन्दशताधिपः । सर्वज्ञाननिधिः सर्वसिद्धिदानकृतोद्यमः ॥ 114॥ इत्यष्टशतनामोक्त्या मूर्तयो दश दिक्पथि । सम्यग्दशदिशो व्याप्य पालयन्तु च मां सदा ॥ 115॥ स्वस्थाः सर्वेन्द्रियाः सन्तु शान्तिरस्तु सदा मम । शेषाद्या मूर्तयोऽष्टौ च विक्रमेणैव भास्वराः ॥ 116॥ अग्निनिरृतिवाय्वीशकोणगाः पान्तु मां सदा । मम सौख्यमसम्बाधमारोग्यमपराजयः ॥ 117॥ दुःखहानिरविघ्नश्च प्रजावृद्धिः सुखोदयः । वाञ्छाप्तिरतिकल्याणमवैषम्यमनामयम् ॥ 118॥ अनालस्यमभीष्टं स्यान्मृत्युहानिर्बलोन्नतिः । भयहानिर्यशः कान्तिर्विद्या ऋद्धिर्महाश्रियः ॥ 119॥ अनष्टद्रव्यता चैव नष्टस्य पुनरागमः । दीर्घायुष्यं मनोहर्षः सौकुमार्यमभीप्सितम् ॥ 120॥ अप्रधृष्यतमत्वं च महासामर्थ्यमेव च । सन्तु मे कार्तवीर्यस्य हैहयेन्द्रस्य कीर्तनात् ॥ 121॥ य इदं कार्तवीर्यस्य कवच पुण्यवर्धनम् । सर्वपापप्रशमनं सर्वोपद्रवनाशनम् ॥ 122॥ सर्वशान्तिकरं गुह्यं समस्तभयनाशनम् । विजयार्थप्रदं नॄणां सर्वसम्पत्प्रदं शुभम् ॥ 123॥ शृणुयाद्वा पठेद्वापि सर्वकामानवाप्नुयात् । चौरैर्हृतं यदा पश्येत्पश्वादिधनमात्मनः ॥ 124॥ सप्तवारं तदा जप्येन्निशि पश्चिमदिङ्मुखः । सप्तरात्रेण लभते नष्टद्रव्यं न संशयः ॥ 125॥ सप्तविंशतिधा जप्त्वा प्राचीदिग्वदनः पुमान् । देवासुरनिभं चापि परचक्रं निवारयेत् ॥ 126॥ विवादे कलहे घोरे पञ्चधा यः पठेदिदम् । विजयो जायते तस्य न कदाचित्पराजयः ॥ 127॥ सर्वरोगप्रपीडासु त्रेधा वा पञ्चधा पठेत् । स रोगमृत्युवेतालभूतप्रेतैर्न बाध्यते ॥ 128॥ सम्यग्द्वादशधा रात्रौ प्रजपेद्बन्धमुक्तये । त्रिदिनान्निगडाद्बद्धो मुच्यते नात्र संशयः ॥ 129॥ अनेनैव विधानेन सर्वसाधनकर्मणि । असाध्यमपि सप्ताहात्साधयेन्मन्त्रवित्तमः ॥ 130॥ यात्राकाले पठित्वेदं मार्गे गच्छति यः पुमान् । न दुष्टचौरव्याघ्राद्यैर्भयंस्यात्परिपन्थिभिः ॥ 131॥ जपन्नासेचनं कुर्वञ्जलेनाञ्जलिना तनौ । न चासौ विषकृत्यादिरोगस्फोटैः प्रबाध्यते ॥ 132॥ कार्तवीर्यः खलद्वेषी कृतवीर्यसुतो बली । सहस्रबाहुः शत्रुघ्नो रक्तवासा धनुर्धरः ॥ 133॥ रक्तगन्धो रक्तमाल्यो राजा स्मर्तुरभीष्टदः । द्वादशैतानि नामानि कार्तवीर्यस्य यः पठेत् ॥ 134॥ सम्पदस्तस्य जायन्ते जनास्तस्य वशे सदा । यः सेवते सदा विप्र श्रीमच्चक्रावतारकम् ॥ 135॥ तस्य रक्षां सदा कुर्याच्चक्रं विष्णोर्महात्मनः । मयैतत्कवचं विप्र दत्तात्रेयान्मुनीश्वरात् ॥ 136॥ श्रुतं तुभ्यं निगदितं धारयस्वाखिलेष्टदम् ॥ 137॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे कार्तवीर्यकवचकथनं नाम सप्तसप्ततितोमोऽध्यायः ॥ 77॥ ## Naradapurana Purvabhaga Adhyaya 77 \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}