श्रीमार्कण्डेयाष्टोत्तरशतनामावलिः

श्रीमार्कण्डेयाष्टोत्तरशतनामावलिः

अस्य श्रीमार्कण्डेयमन्त्रस्य जैमिनिरृषिः मार्कण्डेयो देवता । मार्कण्डेय अङ्गुष्ठाभ्यां नमः हृदयाय नमः । महाभाग तर्जिनीभ्यां नमः शिरसे स्वाहा । सप्तकल्पान्तजीवन मध्यमाभ्यां नमः शिखायै वषट् । आयुरारोग्यमैश्वर्यं अनामिकाभ्यां नमः कवचाय हूम् । देहि मे कनिष्ठिकाभ्यां नमः नेत्रत्रयाय वौषट् । मुनिपुङ्गव करतलकरपृष्ठाभ्यां नमः अस्त्राय फट् ॥ अथ ध्यानम् - आजानुबाहुं जटिलं कमण्डलुधरं शुभम् । मृकण्डतनयं ध्यायेद् द्विभुजं साक्षसूत्रकम् ॥ अथाङ्गपूजा - (ॐ इति मन्त्रादौ सर्वत्र योजयेत् ।) ॐ मार्कण्डेयाय नमः पादौ पूजयामि । ॐ भृगुवंशसमुद्भवाय नमः गुल्फो पूजयामि । ॐ जगद्वन्द्याय नमः जानुनी पूजयामि । ॐ उरुस्थैर्याय नमः ऊरू पूजयामि । ॐ धर्मधात्रे नमः काटिं पूजयामि । ॐ अघनाशनाय नमः नाभिं पूजयामि । ॐ वेदविदे नमः उदरं पूजयामि । त्रिकालज्ञाय हृदयं पूजयामि । मृकण्डुपुत्राय स्तनौ पूजयामि । शुभ्रयज्ञोपवीताय कण्ठं पूजयामि । महोर्ध्वबाहवे बाहू पूजयामि । कमण्डलुधराय हस्तौ पूजयामि । प्रसन्नवदनाय मुखं पूजयामि । प्राणायामपरायणाय नासिकां पूजयामि । ज्ञानचक्षुषे नेत्रे पूजयामि । जितेन्द्रियाय कर्णौ पूजयामि । दीर्घजीवाय ललाटं पूजयामि । जटिलाय शिरः पूजयामि । इत्यङ्गपूजा ॥ अथ अष्टोत्तरशतनामपूजा - (ॐ इति प्रणवं एवं अन्ते नमः सर्वत्र योजयेत् ) । ॐ मार्कण्डेयाय नमः । भार्गवर्षभाय । ब्रह्मर्षिवर्याय । दीर्घजीवाय । महात्मने । सर्वलोकहितैषिणे । ज्ञानार्णवाय । निर्विकाराय । वाग्यताय । जितमृत्यवे । संयमिने । ध्वस्तक्लेशान्तरात्मने । दुराधर्षाय । धीमते । निःसङ्गाय । भूतवत्सलाय । परमात्मैकान्तभक्ताय । निर्वैराय । समदर्शिने । विशालकीर्तये नमः । २० ॐ महापुण्याय नमः । अजराय । अमराय । त्रैकालिकमहाज्ञानाय । विज्ञानवते । विरक्तिमते । ब्रह्मवर्चस्विने । पुराणाचार्याय । प्राप्तमहायोगमहिम्ने । अनुभूताद्भुतभगवन्मायावैभवाय । सर्वधर्मविदां वराय । सत्यव्रताय । सर्वशास्त्रार्थपरायणाय । तपःस्वाध्यायसंयुताय । बृहद्व्रतधराय । शान्ताय । जटिलाय । वल्कलाम्बराय । कमण्डलुधराय । दण्डहस्ताय नमः । ४० ॐ शुभ्रयज्ञोपवीताय नमः । सुमेखलाय । कृष्णाजिनभृते । नरनारायणप्रियाय । अक्षसूत्रधराय । महायोगाय । रुद्रप्रियाय । भक्तकामदाय । आयुष्प्रदाय । आरोग्यदायिने । सर्वैश्वर्यसुखदायकाय । महातेजसे । महाभागाय । जितविक्रमाय । विजितक्रोधाय । ब्रह्मज्ञाय । ब्राह्मणप्रियाय । मुक्तिदाय । वेदविदे । मान्धाय नमः । ६० ॐ सिद्धाय नमः । धर्मात्मने । प्राणायामपरायणाय । शापानुग्रहशक्ताय । वन्द्याय । शमधनाय । जीवन्मुक्ताय । श्रद्धावते । ब्रह्मिष्ठाय । भगवते । पवित्राय । मेधाविने । सुकृतिने । कुशासनोपविष्टाय । पापहराय । पुण्यकराय । जितेन्द्रियाय । अग्न्यर्कोपासकाय । धृतात्मने । धैर्यशालिने नमः । ८० ॐ महोत्साहाय नमः । उरुस्थैर्याय । उत्तारणाय । सिद्धसमाधये । क्षमावते । क्षेमकर्त्रे । श्रीकराय । समलोष्टाश्मकाञ्चनाय । छिन्नसंशयाय । संशयच्छेत्रे । शोकशून्याय । शोकहराय । सुकर्मणे । जयशालिने । जयप्रदाय । ध्यानधनाय । शान्तिदाय । नीतिमते । निर्द्वन्द्वाय । सर्वभूतात्मभूतात्मने नमः । १०० ॐ विनयपूर्णाय नमः । स्थिरबुद्धये । ब्रह्मयोगयुक्तात्मने । अन्तःसुखाय । अन्तरारामाय । अन्तर्ज्योतिषे । विगतेच्छाय । विगतभयाय नमः ॥ १०८ इति ॥ नमस्तुभ्यं द्विजश्रेष्ठ दीर्घजीविन्नमोऽस्तु ते । नारायणस्वरूपाय नमस्तुभ्यं महात्मने ॥ नमो मृकण्डुपुत्राय सर्वलोकहितैषिणे । ज्ञानार्णवाय वै तुभ्यं निर्विकाराय वै नमः ॥ इति श्रीमार्कण्डेयाष्टोत्तरशतनामावलिः समाप्ता । NA This is to be chanted for ugrarathashAnti (celebrating 60+ years) or called ShaShTyabdapUrti ShaShTi pUrti
% Text title            : Shri Markandeya Ashtottarashatanamavali
% File name             : mArkaNDeyAShTottarashatanAmAvalI.itx
% itxtitle              : mArkaNDeyAShTottarashatanAmAvalI
% engtitle              : mArkaNDeyAShTottarashatanAmAvalI
% Category              : deities_misc, aShTottarashatanAmAvalI
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description/comments  : For chanting for ugrarathashAnti (celebrating 60+ years) or called ShaShTyabdapUrti ShaShTi pUrti
% Indexextra            : (Scan)
% Latest update         : October 24, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org