% Text title : Matribhuteshvara Ashtakam % File name : mAtRRibhUteshvarAShTakam.itx % Category : deities\_misc, gurudev, aShTaka, ramaNa-maharShi % Location : doc\_deities\_misc % Proofread by : Aruna Narayanan % Latest update : December 25, 2023 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Matribhuteshvara Ashtakam ..}## \itxtitle{.. mAtR^ibhUteshvarAShTakam ..}##\endtitles ## माता त्वं च पितासि सर्वजगतां माता पिता वा न ते तस्मात्त्वं भुवि विश्रुतोऽसि भगवंस्त्वं मातृभूतेश्वरः । तेन त्वं महिलार्धविग्रह इति ख्यातश्च नाम्नैव ते तत्वार्थाकलनाय केवलमसौ जागर्ति योगेश्वरी ॥ 1॥ सिद्धक्षेत्रमिदं जगत्सुविदितं देवोऽरुणाद्रीश्वरः सिद्धश्रीरमणीयहस्तविभवाच्छ्रीमातृभूतेश्वरः । सिद्धोऽसौ भुवि सिद्धिदस्सह महायोगेश्वरीजायया पर्याप्तन्त्विदमेतदीयमहिमप्रख्यापने भूजुषाम् ॥ 2॥ भीमैर्भोगिवरैर्विभूषिततनुर्यद्यप्यभीतिप्रदः पूतः प्रेतनिकेतगोऽपि फलदो भिक्षाकएवस्वयम् । साकं श्रीरमणेश्वरेण भजतां ध्यानास्पदं योगिनां सोऽयं चित्रचरित्रको विजयते श्रीमातृभूतेश्वरः ॥ 3॥ भीतो भीमभुजङ्गमैर्न च तथा प्रीतो हिमांशोः करा\- त्पूतो जह्नुसुताजलान्नच न चापूतोऽस्थिसम्भूषणात् । नो दुःखी चितिभस्मनः पितृवनावासाच्च योगाम्बिका\- सङ्गान्नापि सुखी समो विषमदृक् श्रीमातृभूतोऽवतु ॥ 4॥ दिग्रूपं वसनं विहाय रुचिरं क्षौमं वसानश्शुभं हित्वा वासरुचिं श्मशानगहने पुण्याश्रमैकाश्रयः । चित्यं भस्म विहाय चन्दनरसैर्माल्यैः कृतालङ्क्रियः योगाम्बागृहमेधिको विजयते श्रीमातृभूतेश्वरः ॥ 5॥ यच्छक्त्या रमणाश्रमस्थलमिदं भूवासिनां नन्दनं जातं स्वस्य विचित्रशिल्पिरचनावैचित्र्यचैत्यं महत् । शोणाद्रीश्वरसानुगस्स जगतामीशो निरीशस्स्वयं सर्वैश्वर्यनिधिर्धुनोतु दुरितं श्रीमातृभूतेश्वरः ॥ 6॥ गङ्गाचन्द्रकलाधरोऽसि शिरसि श्रीमातृभूतेश ! ते वामार्धे करुणारसार्द्रहृदया योगेश्वरी राजते । शीताङ्गाश्च भुजङ्गमाः करपदोः किञ्चाभिषेकोऽनिशं सह्यं शत्यमिदं कथं यदि वसेश्चित्ते न तप्ते मम ॥ 7॥ माताऽभूद्रमणस्य या भगवतस्सौन्दर्यनाम्नी सती पश्चात् सैव समस्तलोकजननीत्वेनापि सम्पूजिता । अद्यत्वे तु विहाय सा परिणता स्त्रीत्वं पुमाकारतो लिङ्गातिक्रमरूपतश्च लसति श्रीमातृभूतेश्वरः ॥ 8॥ भगवद्रमणाचार्य मातृभूतेश्वरस्तुतिः । अर्पिता तत्पदद्वन्द्वे जगदीश्वरशास्त्रिणा ॥ 9॥ इति मातृभूतेश्वराष्टकं सम्पूर्णम् ॥ ## Proofread by Aruna Narayanan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}