मातृभूतेश्वराष्टोत्तरशतनामावलिः

मातृभूतेश्वराष्टोत्तरशतनामावलिः

ॐ श्रीमातृभूतेश्वररूपिण्यै नमः । ॐ श्रीरमणजनन्यै नमः । ॐ आवर्तपुरवासिन्यै नमः । ॐ अलगम्मानाम्न्यै नमः । ॐ सुन्दरार्य सहधर्मिणीभूतायै नमः । ॐ श्रीजीवन्मुक्तपुत्रकृतार्थीकृतजीवनायै नमः । ॐ श्रीयोगाम्बिकास्वरूपिण्यै नमः । ॐ श्रीचक्राङ्कित श्रीविद्यास्वरूपिण्यै नमः । ॐ लोकमात्रे नमः । ॐ विश्ववन्द्यायै नमः । १० ॐ स्कन्दमात्रे नमः । ॐ धन्यायै नमः । ॐ स्वगृहनिर्गतपुत्राकुलचित्तायै नमः । ॐ पुत्रान्वेषणनियुक्तबन्धुजनायै नमः । ॐ निराकृतस्वगृहवैभवायै नमः । ॐ स्वेच्छास्वीकृतदैन्यजीवनायै नमः । ॐ स्वीकृतारुणाचलवासायै नमः । ॐ पुत्रप्रत्यागमनार्थकृतव्यर्थप्रयत्नायै नमः । ॐ भूमिनाथप्रसादोपलब्धसन्तत्यै नमः । ॐ योगाम्बासमेतारुणाचलेश्वरकृपापात्रायै नमः । २० ॐ तपस्विन्यै नमः । ॐ पुत्रशिक्षित वैराग्यायै नमः । ॐ इतरमतस्थसमदर्शनायै नमः । ॐ पुत्रोपदेशनिर्मुक्तस्पृश्यास्पृश्यादि सङ्कुचितपुरातनाचारायै नमः । ॐ पुत्रोपदेशप्राप्तस्वरूपज्ञानायै नमः । ॐ श्रीरमणरचित अप्पलगीतमूलकारणायै नमः । ॐ श्रीरमणप्रीतिकरभोजनरचनाकुशलायै नमः । ॐ विदितरमणप्रभावायै नमः । ॐ विविधवेदान्तपरद्राविडभाषागीतज्ञायै नमः । ॐ कपिलोपदेशकृतार्थीकृतदेवहूतिसमानायै नमः । ३० ॐ श्रीरमणस्तुतितुष्टारुणाचलेश्वरकृपाविगतज्वरायै नमः । ॐ श्रीरमणकृपास्पदायै नमः । ॐ श्रीरमणार्पितप्राणायै नमः । ॐ श्रीरमणपदानुगायै नमः । ॐ श्रीरमणसेवातत्परायै नमः । ॐ श्रीरमणोपदेशश्रवणशुद्धीकृतचित्तायै नमः । ॐ श्रीरमणहस्तप्रापितमोक्षसाम्राज्याय नमः । ॐ श्रीरमणानुरक्तहृदयायै नमः । ॐ श्रीरमणहस्तप्रतिष्ठापितमहामेरुयन्त्रस्वरूपिण्यै नमः । ॐ श्रीरमणज्ञानाग्निदग्धकल्मषायै नमः । ४० ॐ श्रीरमणभक्तजनप्रियायै नमः । ॐ श्रीभगवत्सङ्गविनष्टाहङ्कारायै नमः । ॐ श्रीरमणाश्रितायै नमः । ॐ श्रीरमणयशोगानहर्षितायै नमः । ॐ श्रीरमणस्मरणरतायै नमः । ॐ श्रीरमणहस्तस्पर्शमुक्तदेहायै नमः । ॐ श्रीरमणमहिमालब्धमोक्षायै नमः । ॐ श्रीरमणचरणशरणायै नमः । ॐ श्रीरमणनिकटवासशान्ततापायै नमः । ॐ श्रीरमणदर्शनमात्रसन्तुष्टमानसाय नमः । ५० ॐ श्रीमद्रमणकरुणाकटाक्षनिरस्ताज्ञानान्धकारायै नमः । ॐ श्रीबाह्याडम्बरविवर्जितायै नमः । ॐ अनवद्यायै नमः । ॐ मृदुभाषिण्यै नमः । ॐ सरलस्वभावायै नमः । ॐ श्रीस्वमैत्रीवशीकृतसर्वजनायै नमः । ॐ निःस्पृहायै नमः । ॐ मितभाषिण्यै नमः । ॐ त्यक्तसर्वैषणायै नमः । ॐ नैसर्गिकभगवद्भक्तियुतायै नमः । ६० ॐ निर्ममायै नमः । ॐ निरहङ्कारायै नमः । ॐ तितिक्षापूर्णायै नमः । ॐ सत्त्वगुणान्वितायै नमः । ॐ कीर्तनीयतमायै नमः । ॐ सर्वे देवीस्वरूपिण्यै नमः । ॐ ध्येयायै नमः । ॐ निर्विकारायै नमः । ॐ निष्कलङ्कायै नमः । ॐ प्रशान्तमुखमण्डलायै नमः । ७० ॐ तेजोवत्यै नमः । ॐ जितेन्द्रियायै नमः । ॐ काषायाम्बरधरायै नमः । ॐ आभूषणविरहितायै नमः । ॐ स्वसुखनिरभिलाषायै नमः । ॐ संसारपाशनिर्मुक्तायै नमः । ॐ पूर्वजन्मसञ्चितपुण्यपुञ्जायै नमः । ॐ शुभकर्मप्राप्तजीवन्मुक्तपुत्रायै नमः । ॐ रमणीयगुणान्विताय नमः । ॐ रागद्वेषादिदोषविरहितायै नमः । ८० ॐ शान्तिनिलयायै नमः । ॐ काव्यकण्ठगणपतिमुनिवर्णित- बुद्धरामचन्द्राद्यवतारजनन्यपेक्षा- श्रेष्ठतरवैभवायै नमः । extra ॐ स्वकुलाचारानुष्ठानरतायै नमः । ॐ सौभाग्यशालिन्यै नमः । ॐ वात्सल्यपरिपूरितायै नमः । ॐ दक्षिणामूर्तिस्तोत्रप्रियायै नमः । ॐ तुलसी अम्मा लब्धमहावाक्यदीक्षायै नमः । ॐ श्रीरमणकृपानिरस्तमायाजालायै नमः । ॐ विमलायै नमः । ॐ वीतहर्षशोकादिद्वन्द्वायै नमः । ॐ रमणमहर्षिमान्यायै नमः । ९० ॐ महाशक्तिस्वरूपिण्यै नमः । ॐ अन्तिमकालानुभवक्षीणवासनासमूहायै नमः । ॐ अनघायै नमः । ॐ अरुणाचलकृताधिवासायै नमः । ॐ कलिदोषविवर्जितायै नमः । ॐ मङ्गलदात्र्यै नमः । ॐ रमणमङ्गलायै नमः । ॐ चापल्यरहितायै नमः । ॐ श्रीरमणकरुणावलम्बनायै नमः । ॐ भीषणभुजगमालाविभूषितशिवरूपदर्शितपुत्रायै नमः । १०० ॐ सद्गुरुरमणलब्धोपदेशायै नमः । ॐ श्रीरमणलब्धपौत्रप्राप्तिवरायै नमः । ॐ श्रीरमणहस्ताभिषिक्तजलस्नातायै नमः । ॐ उदारहृदयायै नमः । ॐ एचम्माकृतसत्कारायै नमः । ॐ क्षणार्धभगवद्विरहनिरपेक्षायै नमः । ॐ श्रीनिरञ्जनानन्दस्वामिकृत-श्रद्धायुक्त-प्रयत्न बहुल-फलस्वरूपनिर्मितमातृभूतेश्वराधिष्ठित- समाधिमन्दिरायै नमः । extra ॐ मातृगौरव विशेषादर निरपेक्षायै नमः । ॐ श्रीभगवद्रमणज्योतिलीनायै नमः । १०८ ॐ सर्वं श्रीरमणार्पणमस्तु ॥ Encoded by Sunder Hattangadi Proofread by Sunder Hattangadi, PSA Easwaran
% Text title            : mAtRRibhUteshvarAShTottarashatanAmAvalI
% File name             : mAtRRibhUteshvarAShTottarashatanAmAvalI.itx
% itxtitle              : mAtRibhUteshvarAShTottarashatanAmAvaliH (ramaNamaharShI mAtRi)
% engtitle              : Ashtottarashatanamavali for mother of Shri Ramana Maharshi
% Category              : aShTottarashatanAmAvalI, deities_misc, nAmAvalI
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Texttype              : nAmAvalI
% Author                : Shantananda Swami
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sunder Hattangadi
% Proofread by          : Sunder Hattangadi, PSA Easwaran
% Description-comments  : Audio (Dr. Lingeshvara Rao) on Ramanashrama CD - Parayana
% Acknowledge-Permission: Sri V.S. Ramanan, President, Sri Ramanasramam sriramanamaharshi.org
% Latest update         : July 7, 2017
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org