श्रीमातृपञ्चकम् २

श्रीमातृपञ्चकम् २

श्रीमातृदेवताचरणेभ्यो नमः । अहो मातर्नित्यं तव तु महिमा वेदकथितः पुराणादौ सिद्धः खलु जगति जागर्ति परमे । अतो वै मच्चित्ते दृढमिति परं जातमनिशं कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥ १॥ अहं दीनः पुत्रस्तवचरणसेवाविरहितः परं त्वद्द्रव्याणामपहरणकर्ता शठमतिः । तथाऽऽप्याऽऽर्ये पाल्यस्त्विति जननि संवीक्ष्यपदवीं कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥ २॥ इदानीं पर्यन्तं स्वजननाथारभ्य कुधिया समास्लिष्टेनाहो जननि नु न बुद्धं तवमहः । तथाऽप्यम्बप्रेम्णा मम हितविधिं चेच्छसि यतः कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥ ३॥ मया गर्भाऽऽवासात् क्वचिदपि सकृन्नैव सुखिता परं त्वं क्लेशानामयि जननिपात्रं बतकृता । तथाप्येषा चित्ते मम वसति विश्वासपदयी कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥ ४॥ कदाचित्सेवा ते जननि खलचित्तेन हि मया कृता नो सद्वाक्यैरपि किमुत शास्त्रीय विधिना । तथाप्यार्ये मातः क्वचिदपि न रुष्टा मयि यतः कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥ ५॥ श्रीमातृपञ्चकमिदं रचितं सुपद्यै- र्दुर्गाऽभिधेन कवि-नन्दकिशोरजेन । यो मातृपूजनमनुप्रपठेत्सुपुत्र- स्तस्याशु तुष्यति हरिः सकलार्तिहन्ता ॥ ६॥ इति श्रीमातृपञ्चकं सम्पूर्णम् ॥ Encoded by Sunder Hattangadi Proofread by Sunder Hattangadi, Shankara
% Text title            : matrupanchakam 2
% File name             : mAtripanchakam2.itx
% itxtitle              : mAtRipanchakam 2 (aho mAtarnityam, kuputro jAyeta kvachidapi kumAtA na bhavati)
% engtitle              : Matripanchakam 2
% Category              : deities_misc, panchaka, devii
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sunder Hattangadi
% Proofread by          : Sunder Hattangadi, Shankara
% Indexextra            : (Scan, Similar 1, 2)
% Latest update         : February 14, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org