% Text title : Naradastotram from Skandapurana % File name : nAradastotramskanda.itx % Category : deities\_misc, gurudev % Location : doc\_deities\_misc % Proofread by : PSA Easwaran % Description/comments : श्रीस्कान्दे महापुराणे प्रथमे माहेश्वरखण्डे नारद माहात्म्यवर्णने श्रीकृष्णकृत % Acknowledge-Permission: http://kshetrayaatra.blogspot.com % Latest update : July 27, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Narada Stotra ..}## \itxtitle{.. shrInAradastotram ..}##\endtitles ## ugrasena उवाच \- कृष्ण प्रवक्ष्यामि त्वामेकं संशयं वद तं मम ॥ 1॥ योऽयं नाम महाबुद्धिर्नारदो विश्ववन्दितः । कस्मादेषोऽतिचपलो वायुवद्भ्रमते जगत् ॥ 2॥ कलिप्रियश्च कस्माद्वा कस्मात्त्वय्यतिप्रितिमान् ॥ 3॥ श्रीकृष्ण उवाच \- सत्यं राजंस्त्वया पृष्ठमेतत्सर्वं वदामि ते । दक्षेण तु पुरा शप्तो नारदो मुनिसत्तमः ॥ 4॥ सृष्टिमार्गात्सुतान् वीक्ष्य नारदेन विचालितान् । नाऽवस्थानं च लोकेषु भ्रमतस्ते भविष्यति ॥ 5॥ पैशुन्यवक्ता च तथा द्वितियानां प्रचालनात् । इति शापद्वयं प्राप्य द्विविधाऽऽत्मजचालनात् ॥ 6॥ निराकर्तुं समर्थोऽपि मुनिर्मेने तथैव तत् । एतावान् साधुवादो हि यतश्च क्षमते स्वयम् ॥ 7॥ विनाशकालं चाऽवेक्ष्य कलिं वर्धयते यतः । सत्यं च वक्ति तस्मात्स न च पापेन लिप्यते ॥ 8॥ भ्रमतोऽपि च सर्वत्र नाऽस्य यस्मात्पृथङ्मनः । ध्येयाद्भवति नैवस्याद्भ्रमदोषस्ततोऽस्य च ॥ 9॥ यच्च प्रितिर्मयि तस्य परमा तच्छृणुष्व च ॥ 10॥ अहं हि सर्वदा स्तौमि नारदं देवदर्शनम् । महेन्द्रगदितेनैव स्तोत्रेण शृणु तन्नृप ॥ 11॥ ॥ अथ श्रीनारद स्तोत्रम् ॥ श्रुतचारित्रयोर्जातो यस्याऽहन्ता न विद्यते । अगुप्तश्रुतचारित्रं नारदं तं नमाम्यहम् ॥ 1॥ अरतिक्रोधचापल्ये भयं नैतानि यस्य च । अदीर्घसूत्रं धीरं च नारदं तं नमाम्यहम् ॥ 2॥ कामाद्वा यदि वा लोभाद्वाचं यो नाऽन्यथा वदेत् । उपास्यं सर्वजन्तूनां नारदं तं नमाम्यहम् ॥ 3॥ अध्यात्मगतितत्त्वज्ञं क्षान्तं शक्तं जितेन्द्रियम् । ऋजुं यथाऽर्थवक्तारं नारदं तं नमाम्यहम् ॥ 4॥ तेजसा यशसा बुद्{}ध्या नयेन विनयेन च । जन्मना तपसा वृद्धं नारदं तं नमाम्यहम् ॥ 5॥ सुखशीलं सुखं वेषं सुभोजं स्वाचरं शुभम् । सुचक्षुषं सुवाक्यञ्च नारदं तं नमाम्यहम् ॥ 6॥ कल्याणं कुरुते गाढं पापं यस्य न विद्यते । न प्रीयते परानर्थे योऽसौ तं नौमि नारदम् ॥ 7॥ वेदस्मृतिपुराणोक्तधर्मे यो नित्यमास्थितः । प्रियाप्रियविमुक्तं तं नारदं प्रणमाम्यहम् ॥ 8॥ अशनादिष्वलिप्तं च पण्डितं नालसं द्विजम् । बहुश्रुतं चित्रकथं नारदं प्रणमाम्यहम् ॥ 9॥ नाऽर्थे क्रोधे च कामे च भूतपूर्वोऽस्य विभ्रमः । येनैते नाशिता दोषा नारदं तं नमाम्यहम् ॥ 10॥ वीतसम्मोहदोषो यो दृढभक्तिश्च श्रेयसि । सुनयं सत्रपं तं च नारदं प्रणमाम्यहम् ॥ 11॥ असक्तः सर्वसङ्गेषु यः सक्तात्मेति लक्ष्यते । अदिर्घसंशयो वाग्मी नारदं तं नमाम्यहम् ॥ 12॥ न त्यजत्यागमं किञ्चिद्यस्तपो नोपजीवति । अवन्ध्यकालो यस्यात्मा तमहं नौमि नारदम् ॥ 13॥ कृतश्रमं कृतप्रज्ञं न च तृप्तं समाधितः । नित्यं यत्नात्प्रमत्तं च नारदं तं नमाम्यहम् ॥ 14॥ न हृष्यत्यर्थलाभेन योऽलोभे न व्यथत्यपि । स्थिरबुद्धिरसक्तात्मा तमहं नौमि नारदम् ॥ 15॥ तं सर्वगुणसम्पन्नं दक्षं शुचिमकातरम् । कालज्ञं च नयज्ञं च शरणं यामि नारदम् ॥ 16॥ ॥ फलश्रुतिः ॥ इमं स्तवं नारदस्य नित्यं राजन् पठाम्यहम् । तेन मे परमां प्रीतिं करोति मुनि सत्तमः ॥ 17॥ अन्योऽपि यः शुचिर्भूत्वा नित्यमेतां स्तुतिं जपेत् । अचिरात्तस्य देवर्षिः प्रसादं कुरुते परम् ॥ 18॥ एतान् गुणान् नारदस्य त्वमथाऽऽकर्ण्य पार्थिव । जप नित्यं स्तवं पुण्यं प्रीतस्ते भविता मुनिः ॥ 19॥ ॥ इति श्रीस्कान्दे महापुराणे प्रथमे माहेश्वरखण्डे नारद माहात्म्यवर्णने श्रीकृष्णकृत श्रीनारदस्तोत्रं सम्पूर्णम् ॥ ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}