श्रीनृसिंहसरस्वतीप्रार्थनाष्टकम्

श्रीनृसिंहसरस्वतीप्रार्थनाष्टकम्

%१०६ ऋतकृत्स्वगिरोऽमरोऽभवद् द्विजपत्न्यास्तनयोऽपि योऽभवः । स नृसिंहसरस्वती यतिर्भगवान् मेऽस्ति परा वरा गतिः ॥ १॥ प्रणवं प्रपपाठ जन्मतो विजहाराल्पदशोऽपि सन्मतः । स नृसिंहसरस्वती यतिर्भगवान् मेऽस्ति परा वरा गतिः ॥ २॥ मृतविप्रसुतं व्यजीवयद्य उ वन्ध्यामहिषीमदोहयत् । स नृसिंहसरस्वती यतिर्भगवान् मेऽस्ति परा वरा गतिः ॥ ३॥ स्वतनुं यतये व्यदर्शयद्-द्विजगर्वं बुरुडाद्व्यनाशयत् । स नृसिंहसरस्वती यतिर्भगवान् मेऽस्ति परा वरा गतिः ॥ ४॥ प्रददौ हि मृतप्रियस्त्रिया अपि सौभाग्यमु यन्नमस्क्रिया । स नृसिंहसरस्वती यतिर्भगवान् मेऽस्ति परा वरा गतिः ॥ ५॥ स्वमुदेऽभवदन्नवृद्धिकृत् सुवशायाऽपि वंशवृद्धिकृत् । स नृसिंहसरस्वती यतिर्भगवान् मेऽस्ति परा वरा गतिः ॥ ६॥ द्रुरकार्यपि शुष्ककाष्ठतः कुसुरौ येन शुची च कुष्ठतः । स नृसिंहसरस्वती यतिर्भगवान् मेऽस्ति परा वरा गतिः ॥ ७॥ अमराख्यपुरे च योगिनीवरदो योऽखिलदोऽस्ति योगिनीः । स नृसिंहसरस्वती यतिर्भगवान् मेऽस्ति परा वरा गतिः ॥ ८॥ इति श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीनृसिंहसरस्वतीस्तोत्रं सम्पूर्णम् ।
% Text title            : Shri Nrisimhasarasvati Prarthana Ashtakam
% File name             : nRRisiMhasarasvatIprArthanAShTakam.itx
% itxtitle              : nRisiMhasarasvatIprArthanAShTakam (vAsudevAnandasarasvatIvirachitam)
% engtitle              : nRRisiMhasarasvatIprArthanAShTakam
% Category              : dattatreya, deities_misc, vAsudevAnanda-sarasvatI, aShTaka
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : dattatreya
% Author                : vAsudevAnandasarasvatI TembesvAmi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description-comments  : From stotrAdisangraha
% Indexextra            : (stotrAdisangraha, Author)
% Latest update         : May 12, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org