% Text title : navaratnamAlikAmanjUShA or Nathanavaratnamalika % File name : navaratnamAlikAmanjUShA.itx % Category : deities\_misc, nava % Location : doc\_deities\_misc % Author : maheshanAtha % Transliterated by : Sunder Hattangadi % Proofread by : Sunder Hattangadi % Latest update : June 5, 2015 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Natha Navaratnamalika Manjusha ..}## \itxtitle{.. नवरत्नमालिकामञ्जूषा अथवा नाथनवरत्नमालिका ..}##\endtitles ## श्रीगणेशाय नमः श्रीमहेशनाथकृता श्रीनाथनवरत्नमालिका श्रीभासुरानन्दनाथविरचितया मञ्जूषाख्यया व्याख्यया संवलिता श्रीनाथादित्रितयं नत्वा गम्भीररायसूरिसुतः । नाथनवरत्नमालागूढार्थव्यावृतिं तनुते॥ इह खलु निखिलोपासनाः गुरुप्रसादलभ्याः, \ldq{}गुरुमूलाः क्रियाः सर्वाः \rdq{} इति वचनात् । तत्प्रसादश्च तत्स्वरूपोपास्तिमन्तरा दुर्लभः । तद्रूपं तु त्रिविधम् \- स्थूलं, सूक्ष्मं, परं चेति । तेषु आद्यं, \ldq{}सहस्रदलपङ्कजे सकलशीतरश्मिप्रभम्\rdq{} इत्यादिना करणचरणाद्यवयववैशिष्ट्येणोक्तं प्रसिद्धम् । द्वितीयं तु गुरुपादुकामन्त्ररूपम् । तृतीयं वासनात्मकम् । तच्च रहस्यत्वात् सङ्केतभाषयोपासकानुजिधृक्षया विवृणोति\- हंसः सोऽहं मन्त्रमयैः श्वासनिकायै\- र्या गायत्री जन्तुषु सर्वेषु पिनद्धा । सन्नाविरभूद्वासनया य\- स्तं सन्मार्गं मत्तमयूरं गुरुमीडे ॥ 1॥ हंस इति । प्राथमिकसृष्टौ यद्बिन्दुत्रयं प्रादुरभूत् । तत्र बिन्दुः पुमान्; विसर्गः प्रकृतिः; ताभ्यां क्रमेण स्वस्य विशिष्टौ हकारसकारावुत्पन्नौ । सोऽहं हंसः, स त्वजपानामको मन्त्रः । तस्यैव वैपरीत्यकथनेन सोऽहमितिपरमात्ममन्त्नः; परमात्मनि योगे तु, \ldq{}पराप्रासादमन्त्रः\rdq{} इत्यादिशारदायां चरमपटलेऽन्यत्र चोक्तम् । तदिदं परस्परभिन्नमन्त्रपञ्चकमुच्छ्वासनिश्वासरूपम् । \ldq{}उच्छ्वासे चैव निःश्वासे हंस इत्यक्षरद्वयम् ।\rdq{} इति वचनात् । स च मन्त्रः सर्वैः प्राणिभिः अहोरात्रसंमिते काले षट्शताधिकैकविंशतिसहस्र(21600)मावर्त्यते । सोऽयमनायासेन जपः । तथात्वेन ज्ञानमात्रेण मोक्षप्रदत्वात्सर्वमन्त्रोत्तमः । तदुक्तम्\- \ldq{}हंसः पदं परेशानि प्रत्यहं जपते नरः । मोहान्धो यो न जानाति मोक्षस्तस्य न विद्यते॥ श्रीगुरोः कृपया देवि ज्ञायते जप्यते ततः । तस्माच्छ्वासैश्च निःश्वासैस्तदा बन्धक्षयो भवेत्॥ अजपा नाम गायत्री योगिनां मोक्षदायिनी । तस्या विज्ञानमात्रेण नरः पापैः प्रमुच्यते॥ अनया सदृशी विद्या चानया सदृशो जपः । अनया सदृशं पुण्यं न भूतं न भविष्यति ॥\rdq{} इति च तदुपासनेतिकर्तव्यता शारदायां चतुर्दशे पटले, अन्यत्र च विस्तृतेति नेहोच्यते । गुरुदेवतामन्त्राणामैक्यं च, ते सर्वे श्वासाः नाथरूपा एव । अक्षरार्थस्तु \- हंस इत्यजपामन्त्रादिरूपश्वाससमूहाभिन्ना या गायत्री सर्वप्राणिष्वाच्छन्ना वर्तते, तदभिन्नः सन् वासनात्मकरूपेण यः प्रादुर्भूतः, तं गुरुं नौमीति । स एव च गुरुः, सतां मार्गः, मुक्तिपुरगमनोपायः ; \rdq{}गुरुरुपायः\rdq{} इति शिवसूत्रात् । आनन्दमन्त्रो हि मयूरः स्वपिञ्च्छावयवान् प्रसार्य नृत्यकाले यथा विचित्ररूपो दृश्यते, तेन तथा कालान्तरे, अतः तस्य तद्रूपमाच्छन्नम् । एवं गुरोरपि वक्ष्यमाणं विचित्ररूपमाच्छन्नमस्तीति गौण्या मत्तमयूरपदेन गुरुः स्तूयते । अस्मिन् स्तोत्रे दशापि श्लोकाः मत्तमयूराभिधवृत्तरूपाः । तल्लक्षणं चोक्तं पिङ्गलमुनिना \- \ldq{}मत्तमयूरं म्तौ य्सौ ग्समुद्ग(4) नवकौ\rdq{} इति । मतयसगणाः गुरुश्च, प्रतिपदं चतुर्भिर्नवभिश्च यतिरिति तदर्थः । प्रकृतेऽप्युक्तैरेव पदैः सूच्यार्थकथनादिह मुद्रालङ्कारः । तल्लक्षणं चोक्तं चन्द्रालोके\- \ldq{}सूच्यार्थसूचकं मुद्रा प्रकृतार्थपदै: पदैः । नितम्बगुर्वी तरुणी दृग्युग्मविपुलालसा ॥\rdq{} इति । सङ्केतरीत्या अनुक्तश्वाससङ्ख्याया अपि पदद्वयेन सूचनात् स एवालङ्कारः । तत्प्रकारस्तु \- \ldq{}क\-ट\-प\-य\-वर्गभवैरिह पिण्डान्त्यैरक्षरैरङ्का । na~n_शून्यं विज्ञेयं तथा स्वरे केवले कथिते ॥\rdq{} इति श्लोकरीत्या मकारः पञ्चसङ्ख्याङ्के ; तकारः षष्ठाङ्के ; पुनर्मकारः पञ्चाङ्के, यकाररेफगकाराः एकद्वित्र्यङ्केषु सङ्केतिताः । तथा, \ldq{}अङ्कानां वामतो गतिः\rdq{} इत्युक्तरीत्या लेखने कृते सति, म 5, त्त 6, म 5, यू 1, रे 2, पदेन एकविंशतिसहस्राणि पञ्चशतानि पञ्चषष्टिश्च कथितानि भवन्ति । सन्; विद्यमानो मार्गः (35) यस्मिन्निति व्युत्पत्या मार्गशब्दोक्तपञ्चत्रिंशत्सङ्ख्यया अस्या मेलनेन षट्शताधिकैकविंशतिसहस्रसङ्ख्यानिष्पत्ति\-(21600)रिति । एवमग्रेऽपि सङ्केतोऽवगन्तव्यः ॥ 1॥ तन्त्रराजे हि सप्तविंशे पटले श्वासानां वासनाद्वयमुक्तम् \ldq{}सङ्ख्याभिर्वासनाव्याप्तिं श्वासानां शृणु सुन्दरि । यया विदितया मन्त्री सदा दर्शनवान्भवेत् ॥\rdq{} इत्यादिना । तयो: प्रथमां वासनामुद्यदित्यादिभिः चतुर्भिः श्लोकैः प्रदर्शयति \- उद्यद्भास्वन्मण्डलकालाद्दिननित्या\- विद्यारूपः प्राप षडथीनरभावम् । यस्तीर्थात्मा मण्डलपूर्णाक्षरवर्ष्मा तं सन्मार्गं मत्तमयूरं गुरुमीडे ॥ 2॥ उद्यदिति । सूर्यमण्डलोदयकालमारभ्य प्रथमतः श्वासा एकैकदिनविद्यारूपाः । अ आ इ I इत्यारभ्य क्ष: क्षायै इत्यन्ता मन्त्राः षट्त्रिंशदधिकसप्तदशोत्तरविंशतिसहस्रसङ्ख्याका (576##x##36##=##20736) | षट्त्रिंशद्वर्णा अपि षोडशस्वरसंयोगेनोक्ताः 36##x##16##=##(576) प्रतिदिनमेवं षट्त्रिशद्दिनपर्यन्तं जप्तास्तावन्त एव भवन्ति । यतस्तन्त्रे प्रसिद्धः एता एव स्वीदैवत्यतया विद्या इत्युच्यन्ते । \ldq{}स्त्रीदैवत्या स्मृता विद्या पुंदैवत्यास्तु मन्त्रकाः\rdq{} न इति कोशात् । गुरुनाथस्तु तावद्रूपः । ते च विद्याया अर्था योगिनी हृदयव्याख्यायामस्माभिः प्रपञ्चिताः । षडथीनरपदेन दिननित्याविद्यानां सङ्ख्योक्ताः (20736) | एवमुत्तरत्र सर्वत्रापि सङ्ख्यासङ्केताक्षरपदानां श्रीगुरोः श्लेषेण द्व्यर्थता अवसेया । तत्परतः षट्सप्तत्युत्तरपञ्चशतं (576) श्वासाः पूर्णमण्डलाक्षररूपाः । अकार एकः, ककारादिक्षकारान्ताः पञ्चत्रिंशद्व्यञ्जनानि चेत्येवं षट्त्रिंशदक्षराणां प्रत्येकमकारादिषोडशस्वरसंयोगे सत्युक्तसङ्ख्यानि (576) अक्षराणि भवन्ति । तानि पूर्णमण्डलपदेन दिनार्णवपदेन च तन्त्रे व्यवहियन्ते । तदभिन्नं वर्ष्मा, शरीरं यस्य सः, तीर्थात्मा (576) गुरुरूपा एव, \ldq{}तीर्थमृषिजुष्टजले गुरौ\rdq{} इत्यमरः ॥ 2॥ तीर्थात्मापदं चोक्तसङ्ख्यां (576) व्यनक्ति \- तत्पश्चात्यप्राणसमूहनवनाथा यः षट्त्रिंशत्तत्त्वमयः षोडश नित्याः । एवं रीत्या वासितसंध्यात्रयमूर्ति\- स्तं सन्मार्गं मत्तमयूरं गुरुमीडे ॥ 3॥ तदिति । पूर्णमण्डलात् परे नव (9) श्वासाः प्रकाशादिसुभगान्ता नाथनवकरूपाः । ततः परे शिवादिक्षित्यन्ततत्त्वरूपाः षट्त्रिंशत् (36) | तदुत्तरं त्रिपुरसुन्दरीकामेश्वर्यादिचित्रान्तरूपास्तु नित्याः षोडश (16) | एत एव क्रमेण संध्यात्रये उपास्यन्ते । तेन तद्वासनारूपा गुरुरेवेत्यर्थः ॥ 3॥ श्वासैः षष्टया षष्टिघटीदैवतरूपो (60) मेषप्रष्टद्वादशशशि (12) प्रतिमानः । अर्काद्यात्मा यो नवसङ्ख्याग्रहमूर्ति\- स्तं सन्मार्गं मत्तमयूरं गुरुमीडे ॥ 4॥ श्वासैरिति । तदनन्तरं विसर्गरहितानां पञ्चाशन्मातृकाणां दशाक्षरैरेकैको वर्ग इत्येवं पञ्च वर्गाः; अ (60), ए (60), च (60), त (60), य (60) मानः । तेषु प्रथमवर्गस्य आदावन्ते च जपे सति, षष्टिर्वर्णा अहोरात्रघटिका रूपा भवन्तीति तन्त्रे स्पष्टम् । नित्यश्वासानन्तरं षष्टिः श्वासाः तद्देवतात्मानः (60); ततो द्वादश मेषादिराशिरूपाः । प्रष्टशब्दोऽग्रेसरवाची सन् प्रभृतिपरः, \ldq{}प्रष्टोऽग्रगामिनि\rdq{} इति निपातनात् । (12) तदुत्तरं नव श्वासाः (9) अर्कादिनवग्रहरूपाः; तत्स्वरूपो गुरुरित्यर्थः ॥4॥ पञ्चात्मा भूतनिकायो गतमायो यः पञ्चाशद्वर्ण (50) वपुश्चक्रगताभिः । शक्त्यालीभिः सङ्गतिमानेकनवत्या तं सन्मार्गं मत्तमयूरं गुरुमीडे ॥ 5॥ पञ्चात्मेति । ग्रहात्मकश्वासानन्तरं पञ्च श्वासाः आकाशादिपञ्चभूतरूपाः (5) | तदुत्तरं पञ्चशच्छ्वासाः मातृकारूपाः (50) तासामेकपञ्चाशतो (51) मध्येऽपि सर्गस्वरत्यागात्तच्छेषेणाह \- गतमाय इति । मायाशब्दोऽपि सर्गस्वरवाचकः, तद्रहित इत्यर्थः । तदनन्तरमेकनवतिश्वासाः चक्रश्चिदावरणशक्तिसमूहपराः । तासामेकनवतित्वं (91) मूल एव नवमश्लोके विशदीकरिष्यते । ततश्च पूर्वोक्तदिननित्याविद्या (20736) पूर्णमण्डला (576) नवनाथ (9) तत्त्व (36) नित्या (16) घटिका (60) राशि (12) नवग्रह (9) भूत (5) मातृका (50) वर्णशक्ति (91) सङ्ख्यानामेकीकरणे श्वाससङ्ख्यापूर्तिः (21600) संपद्यते । तदुक्तं तन्त्रराजे \- \ldq{}नित्यातत्त्वाप्तिविद्यानां सङ्ख्याः स्युः पूर्वमेकशः । ततो दिनार्णाः संध्याश्च ततश्च घटिकार्णकाः॥ राशयो द्वादश ततो ग्रहभूतानि पञ्च वै । मातृकाश्चापि पञ्चाशच्छ्रीचक्रस्थाश्च शक्तयः॥ सैका नवतयः प्रोक्ता देवी सर्वात्मना स्थिता ।\rdq{} इति । नित्याः षोडश (16) स्वराः, तत्त्वाक्षराणि (36) पूर्वोक्तानि, तेषामाप्तिः परस्परसंयोगविशेषरूपः प्रस्तरः तत्संवर्धितानां दिननित्याविद्यानामित्यर्थः । शिष्टं स्पष्टम् ॥ 5॥ एतावता प्रबन्धेन श्वासानामवयवशो विभागेन वासना उपदिश्येदानीं संपूर्णस्यैव श्वाससमूहस्यैकैका वासना उपदिशति \- यद्वा पञ्चाशल्लिपिपीडैकरदाना\- मावृत्त्यासीद्यः फलवान् देशिकवर्यः । ज्ञानोत्तुङ्गो (3600) डरलकसहषट्कवृतै\- स्तं सन्मार्गं मत्तमयूरं गुरुमीडे ॥ 6॥ यद्वेति । उक्तानां वक्ष्यमाणानां च वासनानामन्यतमानुसंधाने विकल्पद्योतनार्थो वाकारः । इमाश्च वासना मूलेऽनुक्ता अपि पूज्यपादमुखावगन्तव्या इति तु मनोरमाकारः । \ldq{}अथ षोडश नित्यानां कालेन प्राणतोच्यते । मातृकाभूतनाथाद्यैः श्रीचक्रेण च शक्तिभिः ॥\rdq{} इति पटलारम्भप्रतिज्ञाश्लोके सूचिता इति तु निधिकारः । कालेन प्राणतः श्वासात्भककालभेदः । अत्राद्यपदेन ग्रहतत्त्वनित्याघटिकाराशयो गृह्यन्ते । श्रीचक्रशब्देन तदन्तर्गतत्रैलोक्यमोहनादिनवचक्राणि । शक्तिशब्देन श्रीचक्रस्थाः षण्णवतीः शक्तय उच्यन्ते । वस्तुतस्तु \- मातृकापदेन गणेशग्रहनक्षत्रयोगिनीराशिपीठानां लघुषोढान्यासदेवतारूपाणां ग्रहाणां, तैः सह मातृकाभेदस्तु तन्त्रराज एव \ldq{}गणेशग्रहनक्षत्र\-\rdq{} इत्यादिद्वादशश्लोकीस्तवने कथनात् । गुरुदेव्याः तैः सहाभेदस्तु योगिनीहृदये कौलिकार्यप्रकरणे वर्णनात्; नित्याहृदये, \ldq{}संप्रदायोक्तं स्फुटोपायेन भावयेत्\rdq{} इति वचनेन योगिनीहृदयोक्तभावनासापेक्षतया स्वतन्त्रे स्वीकारात् । तस्मादाद्यपदेननित्यातत्त्वादेरेव ग्रहणम्; लिपयः, अकाराद्या वर्णाः; पीठाः, कामरूपादयः; एकरदाः, विघ्नेश्वरादयो गणेशाः; एते त्रयोऽपि गतप्राया: सन्तः पञ्चाशदेव श्वाससङ्ख्या, पिण्डस्य (21600) पञ्चाशता विभागे द्वात्रिंशदुत्तरचतुःशती (432) लब्धा । तेन तावद्वारमावृत्ता लिप्यादयो देवश्वासा इति वासनात्रयमावृत्तिश्च दण्डकलितन्यायेन स्वस्वस्थानविवृद्ध्या वेति तु गुरुमुखादेव निर्णेयम् । फलवानिति पदेन लब्धसङ्ख्योक्तिः (432) | डाकिन्यादियोगिनीषट्कात्मकतया श्वासवासनामाह \- ज्ञानेति । ज्ञकारनकारौ शून्यपरौ, तकारगकारौ षट्त्र्यङ्कपरे । तेन त्रिसहस्राणि षट्शतानीति ज्ञानोत्तुङ्ग (3600) पदेन सूचितानीत्यर्थः । षड्भिः श्वाससङ्ख्याविभागे तावत एव लाभात् \ldq{}डरलकसह\rdq{} इत्यनेन नामैकदेशेन नामग्रहणमिति न्यायेन डाकिन्यादय उच्यन्ते । याकिन्या सह सप्तसङ्ख्या तु नाशङ्कनीया । \ldq{}शाक्तैः षड्भिर्यथाक्षरैः\rdq{} इत्यादिना योगिनीहृदये षण्णामेव ग्रहणम् । \ldq{}याकिन्याः षट्समष्टिरूपत्वेन व्यष्टितो भेदाभावात् सप्तानां ग्रहणम्\rdq{} इत्यमृतानन्दव्याख्या तु सेतुबन्ध एवास्माभिर्निरस्ता । यत्तु योगिनीपदस्य वशिन्याद्यष्टकपरत्वेन काश्मीराणां व्याख्यानम्; तत्पक्षोऽपि न दोषः । अष्टभिः श्वासानां विभागोऽपि सप्तदशोत्तरसहस्रद्वयस्य लाभेन श्वाससङ्ख्याया निःशेषत्वसंभवात् । अत्रावृत्तेः पञ्चमाष्टमाक्षरयोः गुरुत्वस्यावश्यकत्वेऽपि तयोः स्थाने द्विद्विलघुनिवेशौ, \ldq{}लौ सः\rdq{} इति सूत्रेण लघुद्वयस्य गुरुकार्यकारित्वविधानबलात्स्वीकृतः । तत्सूत्रस्य मात्राच्छन्दोविषयकत्वेऽपि वर्णच्छन्दसोऽपि कतिपयवृत्तेषु तदङ्गीकारो ज्ञापकसिद्ध इति तु छन्दोभास्करादौ प्रपञ्चितमस्माभिः । प्रयोगेऽपि; \\ldq{}वन्दे रामं मरकतवर्णं मुनिवन्द्यम्\rdq{} इत्यादिः ॥ 6॥ नेत्रोद्गाढो(4320)देशिकराड्भूत(5)समूहै\- रेनो वारी यो नवनाथग्रहचक्रैः । नक्षत्रस्यावृत्तिभिरानन्दशरीर\- स्तं सन्मार्गं मत्तमयूरं गुरुमीडे ॥ 7॥ नेत्रेति । नेत्रांशे उद्गाढो दृढ इत्यनेन दूरदर्शित्वादिकं गुरोरुक्तम् । पञ्चभूतसङ्ख्यायाः श्वासविभागे सति चत्वारि सहस्राणि त्रीणि शतानि विंशतिश्च (4320) लभ्यन्त इति तावद्वारं मारुताः श्वासाः गुरुरूपा एवेत्यर्थः । नेत्रोद्गाढपदेन तत्सङ्ख्या दर्शिता । नाथादिनवकरूपवासनात्रयमाह \- एनो वारीति । पापहा महागुरुः चतुःशताधिकसहस्रद्वयव्यावृत्त्या नाथादिद्वय इत्यर्थः । द्वयं वारा वृत्त्यादि (2400) नाथादिरूप इत्यर्थः । नवनाथा नवग्रहाः नवचक्राणि चेति वासनात्रयम् । अष्टशतावृत्त्यागुरुर्नक्षत्ररूपोऽभूदित्याह \- नक्षत्रस्येति । जातावेकवचनम् । आनन्द (800) शब्देनोक्तसङ्ख्या प्रदर्शिता ॥ 7॥ नित्यावृत्तावीशलयः सन्नचलोऽभू\- न्नाड्यावृत्तौ राशिषु नानाजपरूपः । अभ्यस्यद्भिस्तत्त्वगणैरुन्नतमूर्ति\- स्तं सन्मार्गं मत्तमयूरं गुरुमीडे ॥ 8॥ नित्येति । षोडशनित्याभिः (16) श्वासानां (21600) विभागे सहस्रोत्तरसार्धत्रिशती (1350) लब्धा । ईशे, परमशिवे, लयो यस्य स गुरुः; तत्सङ्ख्याकनित्यावृत्तिरूपः । \ldq{}दशध्यानसमो लयः\rdq{} इति लक्षितसमाधिविशेषो लय इत्युच्यते । षष्टिनाडीदेवतासङ्ख्यया विभागे तु अचलो भवेत्, षष्ट्युत्तरशतत्रयसङ्ख्यो (360) जातः । राशिषु; राशिव्यावर्तमानेषु, नानाजपात्मा; अष्टशत्यधिकसहस्र (1800) जपरूपः । षट्त्रिंशत्तत्त्वगणाभ्यासेन उन्नतस्वरूपः (600) षट्शतसङ्ख्य इत्यर्थः ॥ 8॥ धृत्युर्वीशाष्टेन्द्रदिगाशाहियुगत्रि\- प्रोक्ताभिः पुंहेतिभिरम्बाभिरभिन्नः । आवृत्त्यैवं षण्णवतेर्यः शिखरात्मा तं सन्मार्गं मत्तमयूरं गुरुमीडे ॥ 9॥ धृतीति । धृतयोऽष्टादश (18) देवताः, भूपुरस्थाः अणिमादयो दश (10); ब्राह्म्याद्या अष्टौ (8) कादिमते तृतीयरेखाया अकथनेन तत्रत्यमुद्रादेवतादशकस्याभावात् । उर्वीशाः षोडश (16) कामाकर्षिण्याद्याः षोडशदलपद्मस्थाः, अष्टौ (8) अनङ्गः कुसुमादयोऽष्टदलपद्मस्थाः । इन्द्राः चतुर्दश (14) सर्वसङ्क्षोभिण्यादयो मन्वश्रगताः । दिशो दश (10) बहिर्दशारगाः सर्वसिद्धिप्रदादयः । आशा अपि दश (10) अन्तर्दशारगासर्वज्ञाद्याः । अहयोऽष्टौ (8) वशिन्याद्या अष्टकोणस्थाः । अम्बायुधदेवताश्चतस्रः (4); त्रिकोणगतकामेश्वर्यादिदेवतास्तिस्रः (3) एताः संहत्यैकनवति (91) सङ्ख्याकत्वेन पञ्चमश्लोके प्रोक्ताः तावतीनामेव ग्रहणे श्वाससङ्ख्याया एकनवत्या विभागे निःशेषताया असंभवात् विभाजकाङ्के पञ्चानां मेलनेन षण्णवतित्वमापादयितुमाह \- पुंहेतिभिरिति । कामेश्वर्यायुधदेवताभिः चतसृभिरित्यर्थः । इमाः पञ्चनवतिभिः (99) अम्बाभिरभिन्नस्थाः प्रधानांशेष्वित्येकशेषाभिप्रायेण अम्बाभिरित्युक्तम् । एवंप्रकारेण षण्णवतेर्देवतानामावृत्त्या शिखरात्मा सर्वोत्तमस्वरूपो गुरुः सपादशतद्वयावृत्तिमानासीदित्यर्थः । ननु च \ldq{}चक्रेण शक्तिभिः\rdq{} इत्यत्र शक्तिसामान्यवाचकस्यापि पदस्यैकानवतयः प्रोक्ताः । \ldq{}श्रीचक्रस्थास्तु शक्तयः \rdq{} इत्यनेनोपसंहारादेकनवतिदेवताः सिद्ध्यन्तीति न पुंहेत्यादि ग्रहणे मानं पश्यामः । न च तया सङ्ख्यया श्वाससङ्ख्याविभागे निरवशेषतासंभवादेव पञ्चानामङ्कानां योग इति वाच्यम् । कस्यापि कतिपयान्यूनतादिकल्पनेनापि संभवात् । धृत्यादिनवसङ्ख्याभिः प्रत्येकं 18, 16, 8, 14, 10, 10, 8, 4, 3 विभजनेऽपि तत्संभवाद्वा इन्द्रसङ्ख्यया विभागे द्वादशनामान्येतेषां राशिवासनाकल्पनासंभवात् । न चैवं वासनासाङ्कर्ये यथावस्थितैकनवतिविभागशेषस्यापि वासनान्तरकल्पनयैवोपपत्तौ प्रतिचित्रदेवतासङ्ख्यानां प्रातिस्विकं विभजकत्वकल्पना न स्यादिति वाच्यम् । एकनवत्या विभागे त्रयस्त्रिंशतावशेषेण तस्योक्तमातृकादिभिन्नत्वेन स्वेच्छया देवतान्तरकल्पनायामव्यवस्थापत्तिरिति चेत्, मैवम् । इह संप्रदायस्यैव शरणत्वात् । अत एव मनोरमायां शक्तिभिरिति पदमेकनवतिषण्णवतिपरत्वेन द्वेधा व्याख्यायैकत्र वचनमन्यत्र गुरुमुखागम एवोत्तरग्रन्थे प्रमाणमुपन्यस्तम्। इदं तु सुवचम् \- श्रीचक्रेणेति चकारात् नवचक्रसङ्ख्यामेकनवतौ संमेल्योभयसमुच्चयरूपयांशसङ्ख्यया निरवशेषेण विभागो विधीयत इति । न चैकनवत्या विभाजकत्वायोगात् तदाधारचक्रनवकमेलनस्य न्यायसिद्धत्वेन मन्वश्रेऽपि तदाधारचक्रमात्रस्य मेलनेन तावन्मात्रांशे पञ्चदशसङ्ख्याया विभाजकत्वकल्पने निरवशेषतासंभवात् धृत्यादिभिः पार्थक्येन विभागः सिद्ध इति वाच्यम् । महात्रिपुरसुन्दर्या एकनवत्यनन्तर्गतत्वात् तदाधारचक्रस्य तत्र मेलने उपपत्त्यभावेन नवचक्रसङ्ख्यामेलनस्य वाचनिकत्वाङ्गीकारेणैव निर्वाहादिति दिक् ॥ 9॥ महेशनाथकृतस्य नाथनवरत्नमालिकानाम्नः स्तवस्योपसंहारपूर्वकं पाठपराणां गुरुभक्तानां श्रीविद्योपासकानां सद्यः परशिवभावप्राप्तिः फलतीत्याह \- इत्यग्रन्थाद्भास्कररायो नवरत्नै\- र्मालामग्र्यां नाथरहस्यं गमयन्तीम् । येषामेषा कण्ठगता ते जगदम्बा विद्याभ्यासादत्र जनुष्येव महेशः ॥ 10॥ इति श्रीमहेशनाथकृता नाथनवरत्नमाला समाप्ता । इतीति । मालास्तोत्रयो रूपकानुगुण्याय प्रबन्धरचनमालारचनोभयवाचिग्रथिधातुः प्रयुक्तः । नाथरहस्यं परं रूपम् । अत्र जनुष्येव; अस्मिन्नेव जन्मनि, महेशः; परम\- शिवरूपः । उक्तं च तन्त्रराजे; \ldq{}एवंविधां भावनां यो भावयेत्स महेश्वरः\rdq{} इति सर्वं शिवम् ॥ 10॥ इति श्रीमन्नाथनवरत्नमालाभिधास्तुतेः । मञ्जूषा भासुरानन्दनाथेनाकारि गुप्तये ॥ इति श्रीमत्पदवाक्यप्रमाणपारावारपारीणधुरीणनिखिल\- तन्त्रस्वतन्त्रश्रीमद्गम्भीरराजभारतीदीक्षितसूनुना भासुरानन्दनाथदीक्षाभिधानेन भास्कररायेण विरचिता श्रीनाथनवरत्नमालाव्याख्या मञ्जूषा समाप्ता । ## Encoded and proofread by Sunder Hattangadi \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}