श्रीनिम्बार्काष्टोत्तरशतनामावलिः

श्रीनिम्बार्काष्टोत्तरशतनामावलिः

श्रीसदानन्द भट्ट प्रणीता - नमस्कृत्य प्रवक्ष्यामि श्रीमदाचार्यसद्गुरुम् । तन्नाम्नामष्टोत्तरशतं कृष्णभक्तिविवर्द्धनम् ॥ अथ नामावलिः । ॐ आनन्दाय नमः । ॐ परमानन्दाय नमः । ॐ सूत्रभाष्य प्रकाशकाय नमः । ॐ जीवोद्धारप्रयत्नात्मने नमः । ॐ स्मृतमात्रार्त्तिनाशनाय नमः । ॐ श्रीभागवत-गुप्तार्थ-प्रबोधन-परायणाय नमः । ॐ साकारब्रह्मवादिने नमः । ॐ व्यापकाय नमः । ॐ ब्रह्मपारगाय नमः । ॐ मायाध्वान्त निराकर्त्त्रे नमः । १० ॐ व्यर्थवाद निरासकृते नमः । ॐ भक्ति पङ्कज मार्त्तण्डाय नमः । ॐ निम्बवृक्षविभाकराय नमः । ॐ सर्वाचार्यप्रियाय नमः । ॐ कृष्णवल्लवीप्रियमानदाय नमः । ॐ लक्ष्मीकान्ताय नमः । ॐ द्विजश्रेष्ठाय नमः । ॐ महाकारुणिकाय नमः । ॐ प्रभवे नमः । ॐ अनन्तदानदक्षाय नमः । २० ॐ महादेवचरित्रवते नमः । ॐ आगमानुकृति व्याज मोहितासुरमानुषाय नमः । ॐ आनन्द पूर्णाब्धिदेहाय नमः । ॐ वैष्णवाय नमः । ॐ सतां हितकृते नमः । ॐ व्रजभोगार्थ सद्रूप भक्तिकृते नमः । ॐ परमेश्वराय नमः । ॐ सर्ववैष्णवसम्पन्नाय नमः । ॐ श्रीविष्णुज्ञानदाय नमः । ॐ मुनये नमः । ३० ॐ स्वानन्दचिक्कणाय नमः । ॐ पद्मदलायतविलोचनाय नमः । ॐ कृपापीयूष संजुष्ट वेद पद्म प्रभाकराय नमः । ॐ रोषदृष्ट्यासन्दग्धभक्तशत्रवे नमः । ॐ स्वसेविताय नमः । ॐ सुखपूर्णाय नमः । ॐ सुखाराध्याय नमः । ॐ शीतलांघ्रिसरोरुहाय नमः । ॐ भक्तप्रतापाय नमः । ॐ भक्तादये नमः । ४० ॐ भक्ताकाम प्रपूरिताय नमः । ॐ श्रीभागवत-तात्पर्यसमुद्र-मथने क्षमाय नमः । ॐ वेदान्तसारवाचे नमः । ॐ सिन्धुतर्पिताखिलसेवकाय नमः । ॐ सामीप्यभक्त दत्तश्रीकृष्णप्रेम्णे नमः । ॐ अखिलेष्टदाय नमः । ॐ कृष्णक्रीडारताय नमः । ॐ नित्यं दययैतत्कथाप्रदाय नमः । ॐ कमलाधव भक्त्यर्थ-सर्वनामोपदेशकाय नमः । ॐ कर्माचारोपदेष्ट्रे नमः । ५० ॐ भक्तिमार्ग प्रवर्त्तकाय नमः । ॐ विश्वेन्द्राय नमः । ॐ धर्मकर्त्त्रे नमः । ॐ धर्मकालाय नमः । ॐ द्विजेश्वराय नमः । ॐ सर्वानन्दाय नमः । ॐ सर्वकामाय नमः । ॐ कालभानवे नमः । ॐ मुनीश्वराय नमः । ॐ गोपिकायशविस्तारवक्त्रे नमः । ६० ॐ तत्परसाधनाय नमः । ॐ जीवाचारोपदेशार्थभक्ति-ग्रन्थनिरूपकाय नमः । ॐ शान्ताय नमः । ॐ जितारिषड्वर्गाय नमः । ॐ यशोदाप्रियचेष्टिताय नमः । ॐ स्वशिष्यार्थ कृताभ्यासाय नमः । ॐ सर्वविद्याविशारदाय नमः । ॐ हरिभक्तिस्वभावाय नमः । ॐ कृपासागर यत्नवते नमः । ॐ व्रजे संस्थापितप्राणाय नमः । ७० ॐ व्रजपालाय नमः । ॐ व्रजाधिपाय नमः । ॐ दयालवे नमः । ॐ भेदभर्त्त्रे नमः । ॐ भेदवादे सहायवते नमः । ॐ तमालश्यामलाङ्गाय नमः । ॐ सिंहग्रीवाय नमः । ॐ महाभुजाय नमः । ॐ उपासनादिकर्त्त्रे नमः । ॐ मुग्धमोहविनाशकाय नमः । ८० ॐ वाजपेय-सोमयज्ञ-चातुर्मास्यानुभूतिकृते नमः । ॐ बकारिपदसेवोपदेष्ट्रे नमः । ॐ श्री गोपिकाप्रियाय नमः । ॐ सुलक्षणनिकुञ्जस्थाय नमः । ॐ गोपीश-रस-पूरिताय नमः । ॐ भक्तगम्याय नमः । ॐ हितप्रियाय नमः । ॐ विस्मृतान्याय नमः । ॐ जनार्दनाय नमः । ॐ जनार्दनस्थितये नमः । ९० ॐ शुद्धलीलाकर्त्त्रे नमः । ॐ गतस्मयाय नमः । ॐ गोपीनाथप्रियाय नमः । ॐ गोप्यै नमः । ॐ ज्ञानदात्रे नमः । ॐ विमोहनाय नमः । ॐ रामेषुप्राणाक्षरोक्त्या सद्य पतित पावनाय नमः । ॐ हरिभक्त्योक्त सुहृदाय नमः । ॐ स्वदयाम्बुज विष्टराय नमः । ॐ गदिने नमः । १०० ॐ पद्मिने नमः । ॐ सुयज्ञज्ञाय नमः । ॐ दैत्यशत्रुविमुक्तिदाय नमः । ॐ लीलामृतरसास्वादकृपा-जनशरीरभृते नमः । ॐ गोवर्द्धनकृतोत्साहाय नमः । ॐ तल्लीलाप्रेममन्दिराय नमः । ॐ मोक्षकर्त्त्रे नमः । ॐ मोक्षभोक्त्रे नमः । ॐ चतुर्वेद विशारदाय नमः । ॐ सत्यस्वभावाय नमः । ११० ॐ त्रिगुणातीताय नमः । ॐ सुनयकोविदाय नमः । ॐ स्वकीर्त्तिगीताभाष्येन्दवे नमः । ॐ वेदभाष्य प्रदर्शकाय नमः । ॐ मायावादाख्यतूलाग्नये नमः । ॐ कृष्णवाक्यनिरूपकाय नमः । ॐ अनन्त-भक्त-संराध्य-चरणाम्बुज कोशभुवे नमः । ११७ अनेन नमन-समर्पण-कर्मणा भगवन् श्रीनिम्बार्काचार्यः प्रीयताम् । श्रद्धाविदोषबुद्धियो जपत्यनुदिनं बुधम् । चरणैकमनाः शुद्धमुक्तिं प्राप्नोत्यसंशयः ॥ यो जपेत्प्रातरुत्थाय निम्बार्कस्य महात्मनः । श्रद्धया पूरितः प्रोक्तं भक्तिविघ्नविनाशनम् ॥ प्रेमभक्तिर्भवेत्तस्य केशवे नात्र संशयः । अपारकष्टयुक्तोऽपि मुच्यते कष्टसकटात् ॥ सदानन्देन भट्टेन विष्णु-भक्ति-यशोऽर्थिना । प्रियावल्लभदासेन कृतं निम्बार्क-संस्तवम् ॥ स्वान्तान्धकारहन्तारं कर्त्तारं शुभकर्मणाम् । अभीष्ट-फलदातारं श्रीनिम्बार्कमहं भजे ॥ ॥ इति श्रीसदानन्दभट्टप्रणीता श्रीनिम्बार्काष्टोत्तरशतनामावलिः समाप्ता ॥ Proofread by Chandrasekhar Karumuri
% Text title            : Nimbarka Ashtottarashata Namavalih
% File name             : nimbArkAShTottarashatanAmAvaliH.itx
% itxtitle              : nimbArkAShTottarashatanAmAvaliH (sadAnandabhaTTapraNItA)
% engtitle              : nimbArkAShTottarashatanAmAvaliH
% Category              : deities_misc, gurudev, nimbArkAchArya, aShTottarashatanAma
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : sadAnandabhaTTa
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Chandrasekhar Karumuri
% Description/comments  : See corresponding stotram
% Indexextra            : (Scan, stotram)
% Acknowledge-Permission: Jagadguru Nimbarkacharyapitham, Shrinimbarkatirtha, Kishangadh, Ajmer, Rajasthan
% Latest update         : January 23, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org