पूर्वदिनचर्या

पूर्वदिनचर्या

श्रीदेवराजगुरुभिरनुगृहीता श्रीरस्तु । श्रीमते हयग्रीवाय नमः । श्रीमते रामानुजाय नमः ॥ सौम्यजामातृयोगीन्द्रचरणाम्बुजषट्पदम् । देवराजगुरुं वन्दे दिव्यज्ञानप्रदं शुभम् ॥ अङ्के कवेरकन्यायास्तुङ्गे भुवनमङ्गले । रङ्गे धाम्नि सुखासीनं वन्दे वरवरं मुनिम् ॥ १॥ मयि प्रविशति श्रीमन्मन्दिरं रङ्गशायिनः । पत्युः पदाम्बुजं द्रष्टुमायान्तमविदूरतः ॥ २॥ सुधानिधिमिव स्वैरस्वीकृतोदग्रविग्रहम् । प्रसन्नार्कप्रतीकाशप्रकाशपरिवेष्टितम् ॥ ३॥ पार्श्वतः पाणिपद्माभ्यां परिगृह्य भवत्प्रियौ । विन्यस्यन्तं शनैरङ्घ्री मृदुलौ मेदिनीतले ॥ ४॥ आम्लानकोमलाकारमाताम्रविमलाम्बरम् । आपीनविपुलोरस्कमाजानुभुजभूषणम् ॥ ५॥ मृणालतन्तुसन्तानसंस्थानधवलत्विषा । शोभितं यज्ञसूत्रेण नाभिबिम्बसनाभिना ॥ ६॥ अम्भोजबीजमालाभिरभिजातभुजान्तरम् । ऊर्ध्वपुण्ड्रैरुपश्लिष्टमुचितस्थानलक्षणैः ॥ ७॥ काश्मीरकेसरस्तोमकडारस्निग्धरोचिषा । कौशेयेन समिन्धानं स्कन्धमूलावलम्बिना ॥ ८॥ मन्त्ररत्नानुसन्धानसन्ततस्फुरिताधरम् । तदर्थतत्वनिध्यानसन्नद्धपुलकोद्गमम् ॥ ९॥ स्मयमानमुखाम्भोजं दयमानदृगञ्चलम् । मयि प्रसादप्रवणं मधुरोदारभाषणम् ॥ १०॥ आत्मलाभात्परं किञ्चिदन्यन्नास्तीति निश्चयात् । अङ्गीकर्तुमिव प्राप्तमकिञ्चनमिमं जनम् ॥ ११॥ भवन्तमेव नीरन्ध्रं पश्यन्वश्येन चेतसा । मुने! वरवर! स्वामिन् मुहुस्त्वामेव कीर्तयन् ॥ १२॥ त्वदन्यविषयस्पर्शविमुखैरखिलेन्द्रियैः । भवेयं भवदुःखानामसह्यानामनास्पदम् ॥ १३॥ परेद्युः पश्चिमे यामे यामिन्यास्समुपस्थिते । प्रबुध्य शरणं गत्वा परां गुरुपरम्पराम् ॥ १४॥ ध्यात्वा रहस्यत्रितयं तत्त्वयाथात्म्यदर्पणम् । परव्यूहादिकान् पत्युः प्रकारान् प्रणिधाय च ॥ १५॥ ततः प्रत्युषसि स्नात्वा कृत्वा पौर्वाह्निकीः क्रियाः । यतीन्द्रचरणद्वन्द्वप्रवणेनैव चेतसा ॥ १६॥ अथ रङ्गनिधिं सम्यगभिगम्य निजं प्रभुम् । श्रीनिधानं शनैस्तस्य शोधयित्वा पदद्वयम् ॥ १७॥ ततस्तत्सन्निधिस्तम्भमूलभूतलभूषणम् । प्राङ्मुखं सुखमासीनं प्रसादमधुरस्मितम् ॥ १८॥ भृत्यैः प्रियहितैकाग्रैः प्रेमपूर्वमुपासितम् । तत्प्रार्थनानुसारेण संस्कारान् संविधाय मे ॥ १९॥ अनुकम्पापरीवाहैरभिषेचनपूर्वकम् । दिव्यं पदद्वयं दत्त्वा दीर्घं प्रणमतो मम ॥ २०॥ साक्षात्फलैकलक्ष्यत्वप्रतिपत्तिपवित्रितम् । मन्त्ररत्नं प्रयच्छन्तं वन्दे वरवरं मुनिम् ॥ २१॥ ततस्सार्धं विनिर्गत्य भृत्यैर्नित्यानपायिभिः । श्रीरङ्गमङ्गलं द्रष्टुं पुरुषं भुजगेशयम् ॥ २२॥ महतिं श्रीमति द्वारे गोपुरं चतुराननम् । प्रणिपत्य शनैरन्तः प्रविशन्तं भजामि तम् ॥ २३॥ देवी गोदा यतिपतिशठद्वेषिणौ रङ्गश‍ृङ्गं सेनानाथो विहगवृषभश्श्रीनिधिस्सिन्धुकन्या । भूमानिलागुरुजनवृतः पूरुषश्चेत्यमीषामग्रे नित्यं वरवरमुनेरङ्घ्रियुग्मं प्रपद्ये ॥ २४॥ मङ्गलाशासनं कृत्वा तत्रतत्र यथोचितम् । धाम्नस्तस्माद्विनिष्क्रम्य प्रविश्य स्वं निकेतनम् ॥ २५॥ अथ श्रीशैलनाथार्यनाम्नि श्रीमति मण्डपे । तदङ्घ्रिपङ्कजद्वन्द्वच्छायामध्यनिवासिनाम् ॥ २६॥ तत्त्वं दिव्यप्रबन्धानां सारं संसारवैरिणाम् । सरसं सरहस्यानां व्याचक्षाणं नमामि तम् ॥ २७॥ ततः स्वचरणाम्भोजस्पर्शसम्पन्नसौरभैः । पावनैरर्थिनस्तीर्थैर्भावयन्तं भजामि तम् ॥ २८॥ आराध्य श्रीनिधिं पश्चादनुयागं विधाय च । प्रसादपात्रं मां कृत्वा पश्यन्तं भावयामि तम् ॥ २९॥ ततश्चेतस्समाधाय पुरुषे पुष्करेक्षणे । उत्तंसितकरद्वन्द्वमुपविष्टमुपह्वरे ॥ ३०॥ अब्जासनस्थमवदातसुजातमूर्ति- मामीलिताक्षमनुसंहितमन्त्ररत्नम् । आनम्रमौलिभिरुपासितमन्तरङ्गै- र्नित्यं मुनिं वरवरं निभृतो भजामि ॥ ३१॥ ततश्शुभाश्रये तस्मिन्न्निमग्नं निभृतं मनः । यतीन्द्रप्रवणं कर्तुं यतमानं नमामि तम् ॥ ३२॥ इति पूर्वदिनचर्या समाप्ता । Proofread by Aruna Narayanan narayanan.aruna at gmail.com
% Text title            : Purvadinacharya
% File name             : pUrvadinacharyA.itx
% itxtitle              : pUrvadinacharyA
% engtitle              : pUrvadinacharyA
% Category              : deities_misc, gurudev
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan narayanan.aruna at gmail.com
% Description/comments  : Ramanuja Stotramala
% Indexextra            : (Scan)
% Latest update         : November 23, 2019, July 5, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org