श्रीप्रणवाष्टकस्तोत्रम्

श्रीप्रणवाष्टकस्तोत्रम्

अचतुराननमुस्वभुवं हरिं महरमेव सुनादमहेश्वरम् । परममुज्वलबिन्दुसदाशिवम् ॥ प्रणवकारमहं प्रणमामितम् ॥ १॥ अरचनाख्यकलामुसुपाकलां मकृतिनाशकलां लयनादगाम् । परमबिन्दुरनुग्रहगां कलां प्रणवकारमहं प्रणमामितम् ॥ २॥ अगणनाथमुकारजनार्दनं मरविमेव सुनादपराम्विकाम् । परमबिन्दुशिवं परमेश्वरं प्रणवकारमहं प्रणमामि तम् ॥ ३॥ अपृथिवीमुजलं मकृशानुजं परमनादमयं परबिन्दुखम् । भुवनबीजमहापरमेश्वरं प्रणवकारमहं प्रणमामि तम् ॥ ४॥ अनिनदं क्षितिचक्रसमुद्भवं हृदयचक्रजमुध्वनिमुज्वलम् । मखमेवसहस्रदले गतं प्रणवकारमहं प्रणमामि तम् ॥ ५॥ पुनरमातृमयं तदुमानगं शुभममेयमयं त्रिगुणात्मकम् । परमनादपरां परबैन्दवं प्रणवकारमहं प्रणमामि तम् ॥ ६॥ त्रिपुरधाममयं परमात्मकं परमहंसमयं लयमोक्षदम् । सुनिगमागमतत्वयुतं प्रभुं प्रणवकारमहं प्रणमामि तम् ॥ ७॥ ॐकारं परमात्मकं त्रिगुणकं चाम्बाम्बिकाम्बालिका- रूपं नादमनादिशक्तिविभवाविद्यासुविद्यायुतम् । बिन्दुं ब्रह्ममयं तदन्तरगतां श्रीसुन्दरीं चिन्मयीं साक्षाच्छ्रीप्रणवं परं च धनशंशेरः सदा नौम्यहम् ॥ ८॥ इति श्रीधनशंशेर जङ्गवर्म्मणाविरचितं वीरेन्द्रकेसरिन् शर्म्मणा संशोधितं श्रीप्रणवाष्टकम्तोत्रम् ॥ Proofread by Mohan Chettoor
% Text title            : Pranava Ashtaka Stotram
% File name             : praNavAShTakastotram.itx
% itxtitle              : praNavAShTakastotram
% engtitle              : praNavAShTakastotram
% Category              : deities_misc, aShTaka
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Mohan Chettoor
% Indexextra            : (Scan)
% Latest update         : January 9, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org