% Text title : Shri Raghavendra Ashtottarashata Nama Stotram % File name : rAghavendrAShTottarashatanAmastotram.itx % Category : deities\_misc, gurudev, aShTottarashatanAma, stotra % Location : doc\_deities\_misc % Author : Krishna Avadhutapandita Vedavyasacharya % Proofread by : Gopalakrishnan, PSA Easwaran % Description/comments : from Raghavendra Tantram % Latest update : December 18, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Raghavendra Ashtottarashata Nama Stotram ..}## \itxtitle{.. श्रीराघवेन्द्राष्टोत्तरशतनामस्तोत्रम् ..}##\endtitles ## सङ्कल्पद क्रमः \- OM अस्य श्रीराघवेन्द्रगुरुमन्त्रराजात्मक अष्टोत्तरशतनामामृतस्तोत्रस्य श्रीकृष्णावधूतो ऋषिः, अनुष्टुप्छन्दः, श्रीराघवेन्द्रगुर्वन्तर्गतमनुनामक\- भारतीरमणमुख्यप्राणान्तर्गत सीतापतिश्रीरामचन्द्रो देवता । श्रीं बीजं, नमः शक्तिः, राघवेन्द्राय इति कीलकम् । अथ करन्यासः 1) OM श्रीं अङ्गुष्ठाभ्यां नमः, 2) OM राघवेन्द्राय तर्जनीभ्यान्नमः 3) OM नमः मध्यमाभ्यां नमः, 4) OM श्रीं अनामिकाभ्यान्नमः, 5) OM राघवेन्द्राय कनिष्ठिकाभ्यां नमः, 6) OM नमः करतलकरपृष्ठाभ्यां नमः । अथ अङ्गन्यासः 1) OM श्रीं हृदयायनमः, 2) OM राघवेन्द्राय शिरसे स्वाहा, 3) OM नमः शिखाय्क् वषट्, 4) OM श्रीं कवचाय हुं, 5) OM राघवेन्द्राय नेत्राभ्यां वौषट्, 6) OM नमः अस्त्राय फट् । अथ ध्यानम् । भव्याकारो भावितेष्टार्थदाता वामे जानौ वामहस्तं दधानः! ज्ञानाभीतीज्ञानवान् दक्षहस्तीरन्ता चित्ते राघवेन्द्रो मम स्यात् ॥ श्रीराघवेन्द्रगुर्वन्तर्गत मनुनामक भारतीरमण मुख्यप्राणान्तर्गत सीतापति श्रीरामचन्द्रप्रेरणया श्रीरामचन्द्रप्रीत्यर्थं गुरुमन्त्रराजात्मक अष्टोत्तरशतनामस्तोत्रपारायणं करिष्ये । ओमित्येकाक्षरं ब्रह्म यद्ग्रन्थे सम्प्रकाशितम् । तस्मै श्रीराघवेन्द्रार्य गुरवेऽस्तु नमो मम ॥ 1॥ नमस्ते श्रीरामचन्द्राङ्घ्रिपूजासम्पादिते शतम् । घनाभाङ्गाय वेदार्थप्रकाशोद्योगशालिने ॥ 2॥ द्रागभीष्टप्रदात्रे च यतिवर्याय ते नमः । नाना दुःखविनाशाय नमो मानधनप्रिय ॥ 3॥ श्रीप्रदात्रे नमस्तुभ्यं राजवर्यादिसेवित । घनसंसारसौख्याय वेपितप्रतिवादिने ॥ 4॥ द्राक्षामधुरभाषाय नमस्तुभ्यं यशःप्रद । नमतां सौख्यदात्रे च मानदाय नमो नमः ॥ 5॥ श्रीपतिप्रेष्ठभक्ताय नमस्ते राजपूजित । घनरोगविनाशाय वेङ्कटेशार्चिने नमः ॥ 6॥ द्रावितानेकभूताय यशोदातनयार्चक । नादरूपपरब्रह्मोपासिने मानिने नमः ॥ 7॥ श्रीनाथचरणाम्भोजबम्भारायितमानस । राष्ट्रागतजनस्तोम समीहितफलप्रद ॥ 8॥ घनरोगतृणध्वंसदवानलपदामृत । वेदशास्त्रसुधाम्भोधि मन्थनज्ञानमन्दर ॥ 9॥ द्राघिमाभावितीभूतभक्तसेवेष्टदायिने । नमस्ते याचकव्रातचातकामृततेजसे ॥ 10॥ नरनारीकदम्बोग्रविपत्तिविनिवारिणे । महादयारसासारसागराय नमो नमः ॥ 11॥ श्रीमद्भिः सेव्यमानाय राष्ट्रक्षेमकराय च । घनाघनाङ्गलोलाय वेदव्याख्याविनेदिने ॥ 12॥ द्राविताऽनेकपापाय यानाद्यैश्वर्यशालिने । नागारिवाहभक्ताय मानदात्रे नमो नमः ॥ 13॥ श्रीरामार्च्यापूजकाय रामानासक्तचेतसे । घनापत्परिहाराय वेपितारातये नमः ॥ 14॥ द्राक्षामधुकटाक्षाय यदुनाथपदार्चिने । नमज्जनाघनाशाय मान्यमान्याय ते नमः ॥ 15॥ श्रीव्यासराजरूपेण कृष्णार्चार्चक ते नमः । राशीकृताऽघतूलाग्निनिभदर्शन ते नमः ॥ 16॥ घातुकानां घातुकाय वेदविद्याविशारद । द्राघीयः करुणापाङ्गैर्नमस्ते भक्ततोषिणे ॥ 17॥ यथाशक्त्यप्पणार्योक्तस्तोत्रपाठप्रमोदिने । नरनारीनृपेड्याय महादारिद्र्यनाशिने ॥ 18॥ श्रीसुधीन्द्रकरम्भोजसञ्जातवरसूनवे । रावितानेकदुर्वादिद्वीपिने घनचेतसे ॥ 19॥ वेश्मत्रय निवासाय द्राक् प्रसन्नाय ते नमः । यमिने नरसिंहाङ्घ्रिनिरताय ममताजुषे ॥ 20 ॥ श्रीप्रह्लादावताराय राजद्वाणीविलासिने । घटनाननुरूपस्याप्यर्थस्य घटकाय ते ॥ 21॥ वेदवेदाङ्गवित्ताय द्रावयन्मायिवादिने । यानारोहणसन्तप्तमुद्रास्थापनकारिणे ॥ 22॥ नमो नम्यपदाब्जाय मायाविमदहारिणे । श्रीतुङ्गातीरवासाय तुभ्यं राजनताय च ॥ 23॥ घनसाररजोरक्तभद्रश्रीरससेविने । वेतालभयनाशाय द्रागनुग्रहकारिणे ॥ 24॥ यक्ष्मकुष्ठादिहरणपादतीर्थाय ते नमः । नामसङ्कीर्तनादेव पुरःसन्निहिताय च ॥ 25॥ महाजनशिरःस्थानसमालालितपादुक । श्रीसर्वतन्त्रस्वातन्त्र्यशालिने राजलक्ष्मणे ॥ 26॥ घनविघ्नविनाशाय बद्धकङ्कण ते नमः । वेगेन भक्तकार्याणां साधकाय नमोऽस्तु ते ॥ 27॥ द्रावयद्वादिजिह्वाय यशोव्याप्तदिशे नमः । नानाजातिजनस्तोमस्तूयमानपदाम्बुज ॥ 28॥ नमो मार महावीर मार्गणामृग्यचेतसे । श्रीमध्वशास्त्रसट्टीकाव्याख्याकौशल्यशालिने ॥ 29॥ राजच्छ्रीकाय धर्माभितप्ततापापहारिणे । वेलां वेलामुपागम्य भक्तानां कार्यसाधक ॥ 30॥ द्राक्षापाकेन सकलग्रन्थव्याकृतिकारिणे । यथेष्टधनधान्यादिदात्रे नयविशारद ॥ 31॥ मन्त्रालयमहाक्षेत्रवृन्दावननिवासिने । श्रीसत्यसन्धरूपेण श्रीसीताप्रतिमार्चक ॥ 32॥ राजत्तुङ्गातटभ्राजन्महिषीक्षेत्रवासिने । धर्मद्युतिनवज्योतिद्योतिताम्बरधारिणे ॥ 33॥ वेतण्डमत्तमायीन्द्र मृगेन्द्रद्रापितापहन् । यक्षरक्षोभयध्वंसिन् नमो नारायणप्रिय ॥ 34॥ मायामोहितचित्तानां भक्तानां ज्ञानदायिने । नमः श्रीहनुमद्भीम मध्वात्मकहरिप्रिय ॥ 35॥ राजपूजितपाटीरपादुकाय घनाकृते । वेशन्तीकृतसद्भक्तसंसाराम्बुधये नमः ॥ 36॥ द्राविताखिलभक्तौघनानादुःखाय ते नमः । यमदूतभयत्रात्रे नानाभयविनाशिने ॥ 37॥ मातृतः पितृतोप्युच्चैः भक्तकामदुघे नमः । इति श्रीराघवेन्द्रार्यगुरुराजमहात्मनः ॥ 38॥ नाम्नामषाटोत्तरशतं सचतुष्टयमुत्तमम् । अष्टाक्षरमहामन्त्रवर्णानुक्रमवर्णितम् ॥ 39॥ गुरुराजात्मभूकृष्णावधूत कविनोदितम् । गुरुराजेन कृपया सप्रसादं पुरस्कृतम् ॥ 40 ॥ पठतां जपतां सर्वकामदं गुर्वनुग्रहात् । नश्यन्ति ज्वरमोहाद्याः चतुर्दशदिनावधि ॥ 41॥ इति श्रीमत्कृष्णावधूतपण्डितकृतौ श्रीराघवेन्द्रतन्त्रे सप्तमपटले अष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् । ## Proofread by Gopalakrishnan, PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}