श्रीराघवेन्द्रदुःखहरणस्तोत्रम्

श्रीराघवेन्द्रदुःखहरणस्तोत्रम्

श्रीपतिबोधविबोधक बाधकसाधितसाधन भोः । राघवेन्द्रगुरुराज भवोद्भवदुःखमिदं मे परिहर भोः ॥ १॥ राजमुखीरतिसम्भ्रमलोलुपचित्ततया व्यचरं बहु भोः । राघवेन्द्रगुरुराज भवोद्भवदुःखमिदं मे परिहर भोः ॥ २॥ घटतां मे कथमस्य दुराचरणं चरतो हितकृद्भुवि भोः । राघवेन्द्रगुरुराज भवोद्भवदुःखमिदं मे परिहर भोः ॥ ३॥ वेदपुराणविरुद्धकृतो मे नान्यः त्वत्तः पाता भोः । राघवेन्द्रगुरुराज भवोद्भवदुःखमिदं मे परिहर भोः ॥ ४॥ द्रागिष्टं दास्यसि भक्तेभ्यस्त्वमिति श्रुत्वा त्वापं भोः । राघवेन्द्रगुरुराज भवोद्भवदुःखमिदं परिहर भोः ॥ ५॥ यद्यपि दयालुरिति विख्यातस्तर्हि दृक्षं मामुद्धर भोः । यद्यसि दयालुरिति राघवेन्द्रगुरुराज भवोद्भवदुःखमिदं मे परिहर भोः ॥ ६॥ न ममोद्धर्ता चेत् त्वं भुवि ते दिविजद्रुम इति सुयशः किं भोः । राघवेन्द्रगुरुराज भवोद्भवदुःखमिदं मे परिहर भोः ॥ ७॥ मायापाशविबद्धो नाहं जाने विवेकलवमपि भोः । राघवेन्द्रगुरुराज भवोद्भवदुःखमिदं मे परिहर भोः ॥ ८॥ कृष्णावधूतविरचितमष्टकमेतत् पठतां सकलं भोः । राघवेन्द्रगुरुराज भवोद्भवदुःखमिदं परिहर भोः ॥ ९॥ इति श्रीकृष्णावधूतविरचिते श्रीराघवेन्द्रतन्त्रे नवमपटले दुःखहरणस्तोत्रं नाम तृतीयोऽध्यायः सम्पूर्णः । Proofread by Gopalakrishnan, PSA Easwaran
% Text title            : Shri Raghavendra Duhkhaharana Stotram
% File name             : rAghavendraduHkhaharaNastotram.itx
% itxtitle              : rAghavendraduHkhaharaNastotram (kRiShNa avadhUtapaNDitavirachitam)
% engtitle              : rAghavendraduHkhaharaNastotram
% Category              : deities_misc, gurudev, stotra
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Krishna Avadhutapandita Vedavyasacharya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Gopalakrishnan, PSA Easwaran
% Description/comments  : from Raghavendra Tantram
% Indexextra            : (Kannada 1, 2, Author, Video)
% Latest update         : December 18, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org