% Text title : Shri Raghavendra Gururajastavaraja % File name : rAghavendragururAjastavarAjaH.itx % Category : deities\_misc, gurudev, stavarAja % Location : doc\_deities\_misc % Author : Krishna Avadhutapandita Vedavyasacharya % Proofread by : Gopalakrishnan, PSA Easwaran % Description/comments : from Raghavendra Tantram % Latest update : December 18, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Raghavendra Gururajastavaraja ..}## \itxtitle{.. shrIrAghavendragururAjastavarAjaH ..}##\endtitles ## atha कृष्णावधूतोऽहं गुरुराजप्रियः सुतः । वक्ष्ये मयि पितुस्तस्य कृपां सर्वातिशायिनीम् ॥ 1॥ यद्यप्येतन्न प्रकाश्यं रहस्यं विस्मयप्रदम् । तथापि वक्ष्ये ग्रन्धेऽस्मिन् प्रत्ययार्थं तदाज्ञया ॥ 2॥ कदाचिद्बन्धु\-दारिद्र्य\-ऋण\-राजादि पीडितः । भृशं शोचन् गुरुं ध्यायन् न स्वाप्स्वं कलुषाशयः ॥ 3॥ ततः सूर्योदये काले स्वप्ने कोऽपि यतीश्वरः । आकटीर्जानुपर्यन्तं ऋद्धकाषायवस्त्रवान् ॥ 4॥ तुलसी मणि मालाभ्यां शोभितेन विवाससा । विशालवक्षसा तैलस्निग्धश्यामलवर्चसा ॥ 5॥ अप्रावृतेन शिरसा पादुकाभ्यां च राजतः । शिष्येणानुगतः पश्चात् जलपात्रधरेण च ॥ 6॥ वेगादागत्य मां हस्ते गृहीत्वान्तरुपागतः । शिष्यस्तु द्वार एवासीदुपाविशदसौ गुरुः ॥ 7॥ अथ मां प्राणिनं सन्तं वत्सेत्यामन्त्र्य सोऽब्रवीत् । प्रदर्शयंस्ताम्रपत्रं लिखितं नागराक्षरैः ॥ 8॥ आत्मेत्येव परं देवमुपास्व हरिमव्ययम् । प्राणस्येदं वशे सर्वं प्राणः परवशे स्थितः ॥ 9॥ विष्वक्सेनः वायुपुत्रः प्रह्लादः प्रथमो मतः । विभीषणोऽथ बाह्लीको व्यासोऽहं सत्यसन्धकः ॥ 10 ॥ संहतप्रहतौ सन्धिप्रसन्धी सोमिकोर्मिकौ । अप्पणाचार्यकृष्णौ च सेवकौ मे युगक्रमात् ॥ 11॥ मय्यधिष्ठाय ते भारं समन्मन्त्राद्युपासनम् । ग्रन्थं कमपि कर्तुं त्वं प्रारभस्व भयं न ते ॥ 12॥ योग्यतामनुसृत्याहमयोग्येच्छां निवारयन् । विपत्तीः परिहृत्या ते सुखं दास्यामि पुत्रक ॥ 13॥ ओमित्युक्त्वा यतिस्तच्च ताम्रपत्रं तथाक्षतान् । दत्वा मह्यमदृश्योऽभूत् प्रबुद्धोऽहं ततः क्षणात् ॥ 14॥ अपश्यं शिरसः स्थाने साक्षतां ताम्रपत्रिकाम् । शान्तः शोकस्तदा मेऽभूदासारैः पादपो यथा ॥ 15॥ चित्तं प्रसन्नमभवद्यथाम्भः कुम्भजोदयात् । ततः श्रीराघवेन्द्रार्यगुरुं मोदादपूजयम् ॥ 16॥ आरिरम्भयिषुर्ग्रन्थं राघवेन्द्रार्यतन्त्रकम् । अस्तौषं स्तवराजेन भक्त्युन्मादभ्रमन्मनाः ॥ 17॥ श्रीराघवेन्द्रार्य पिता त्वमेव त्वमेव मे सद्गतिहेतुभूतः । इमं च शोकं मम नाशयाशु क्षमस्व मे सर्वमहापराधम् ॥ 18॥ कल्यावेशेन कलुषं विषयासक्तचेतसम् । स्नानसन्ध्यादिभिर्हीनं भक्तिहीनं हरौ गुरौ ॥ 19॥ साधूनां सङ्गरहितं दुष्टानां सङ्गते स्थितम् । दुर्मार्गे सर्वदा सन्तं राघवेन्द्रार्य रक्ष माम् ॥ 20॥ रक्षणीयमरक्षन्तं रक्षणानर्हरक्षकम् । दाक्षिण्यादर्थलोभाद्वा दुर्व्यापारं सुवञ्चकम् ॥ 21॥ यन्त्रबद्धपशुप्रायं भ्रममाणं कुयोनिषु । अनालम्बनमत्यार्तं राघवेन्द्रार्य रक्ष माम् ॥ 22॥ जन्ममृत्युजराव्याधिपीडितश्च स्वकर्मभुक् । दारिद्र्यमतितीर्षश्च संसारव्यसनातुरः ॥ 23॥ दातुं भोक्तुं महालुब्धी वैभवेऽपि कदन्नभुक् । परान्नपरितुष्टोऽहं राघवेन्द्रार्य रक्ष माम् ॥ 24॥ क्षणशः कणशोऽप्यर्थं सङ्गृह्य च पिशाचवत् । रक्षन्नदाता चाभोक्ता दुर्मुखो दुरहङ्कृतिः॥ 25॥ पुत्रपत्नीगृहाद्येषु सक्तोऽहं भर्त्सितोऽपि तैः । कर्मज्ञानेन्द्रियैः पापी गुरुराजानुरक्ष माम् ॥ 26॥ गुरुवार्ये पुराणादावनादरणशालिनः । त्वद्भक्तान् विष्णुभक्तांश्चाप्यवज्ञातुश्च सज्जनान् ॥ 27॥ स्वमाहात्म्यप्रकाशार्थमत्यन्तानृतभाषिणः । गुरुब्राह्मणदेवानां पूजां दम्भेन कुर्वतः ॥ 28॥ अपराधाननेकान् मे क्षमस्व मयि वत्सलः पञ्चयज्ञाद्यकरणादतिथीनामुपेक्षणात् ॥ 29॥ श्रौतस्मार्ताग्निराहित्याद् अमाश्राद्धाद्वभावतः । हव्यकव्यादि लोपाच्च पङ्क्तिभेदाच्च पातकात् ॥ 30॥ अभक्ष्यभक्षणाच्छादि पात्रापात्राविवेचनात् । वर्णोक्ताचारराहित्याद्राघवेन्द्रार्य रक्ष माम् ॥ 31॥ नीचसेवालेख्यवृत्ति माढापत्यादि जीवनात् । असत्सु पक्षपाताच्च पौरोहित्यात् दुरन्नतः ॥ 32॥ दिवा\-सन्ध्यारजः श्राद्ध\-पर्वादिषु वधूरतेःल् ऋतौ पत्न्यनुगमनात् पातकाद्रक्ष मां गुरो ॥ 33॥ कन्यागोऽजादिमहिषीघृततैलादि विक्रयात् । एकादश्यन्ननिघसाद्द्वादश्युल्लङ्घनादपि ॥ 34॥ दिवास्वापात्परस्त्रीणां विधवानां च सङ्गतः । पत्नीसुतादिनिर्व्यजत्यागात् ताताव मां गुरो ॥ 35॥ परस्त्रीगणिकादीनां पुरुषस्यानुकूलनात् । हिंसनाद्गोद्विजस्त्रीणां जारगर्भनिपातनात् ॥ 36॥ नरस्तुतिर्द्यूतचौर्याद्भार्यापण्येन जीवनात् । जारजानां स्वपुत्राणां लालनाच्चाव मां गुरो ॥ 37॥ विषाग्निशस्त्रपाषाणगलबन्धाभिचारकैः । हिंसनोच्चाटनाद्बन्धुमातापित्रादिवर्जनात् ॥ 38॥ स्वस्रादिदूषणात् पत्नीपतिविद्वेषवश्यतः । मित्रभित् कूटसाक्षित्वाद्राघवेन्द्रार्य रक्ष माम् ॥ 39॥ ज्ञात्वापि जारिणीं पत्नीं तया सङ्गम्य लोभतः । वंशाधःपातनात् तस्यामपत्योत्पादनादपि ॥ 40॥ परस्व\-परपत्नीनां बलादनुभवादपि । ऋणापहरणाच्चापि मामुद्धर कृपानिधे ॥ 41॥ इत्यादि बहुपापौघात् ज्ञात्वाऽज्ञात्वा कृतादपि । तात श्रीराघवेन्द्रार्य परिपालय मां सुतम् ॥ 42॥ पापिनामग्रगण्योऽहं दयालूनां त्वमग्रणीः । त्वां विना न हि जानेऽन्यं ममाद्योद्धारकारणम् ॥ 43॥ श्रीराघवेन्द्र गुरुराज कृपासमुद्र कारुण्यपूर्णकरुणाजलधे कृपाब्धे । भक्तानुकम्पितमनो दयापयोधे\- .अनुक्रोशसान्द्र करुणालय मां प्रपाहि ॥ 44॥ इति कृष्णावधूतेन गुरुपादानुजीविना । स्तवराजमिमं प्रोक्तं रहस्यं पापनाशकम् ॥ 45॥ पठतां सर्वपापानि नश्यन्त्येव न संशयः । इदं दत्तवरस्तोत्रं गुरुराजेन सादृतम् ॥ 46॥ प्रगोप्तव्यं प्रयत्नेन दद्याच्छ्रद्धालवे गुरौ । अभक्ताय न दातव्यं कलिदोषनिवारकम् ॥ 47॥ दिनं वा सकृदप्येतत् पठतां योग्यतामनु अनाचाररतानां वा वर्तते पितृवद्गुरुः ॥ 48॥ बालोऽसत्यं वदति पितरं स्वापराधेऽपि धार्ष्ट्या तात त्वं मेऽवद इदमतोऽकार्षमेतत्तथेति ॥ 49॥ श्रुत्वा तातस्तनयवचनं प्रेमतो मोदते हि । त्वं मोदेथाः शिशुवचसि मे राघवेन्द्रार्य तात ॥ 50॥ गुरुराज पिता मे कृपावानिति निश्चित्य मयोद्धतं व्यचारि । त्वदनन्यगतीर्ममापराधान् सुतवात्सल्यमुपागतः क्षमस्व ॥ 51॥ इति श्रीकृष्णावधूतविरचिते श्रीराघवेन्द्रतन्त्रे प्रत्यक्षसिद्धिप्रदे रहस्योपाख्याने गुरुराजस्तवराजो नाम पञ्चदशपटलः । ## Proofread by Gopalakrishnan, PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}