% Text title : Shri Raghavendra Mantravidhivarnanam % File name : rAghavendramantravidhivarNanam.itx % Category : deities\_misc, gurudev, mantra % Location : doc\_deities\_misc % Author : Krishna Avadhutapandita Vedavyasacharya % Proofread by : Gopalakrishnan, PSA Easwaran % Description/comments : from Raghavendra Tantram % Latest update : December 18, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Raghavendra Mantravidhivarnanam ..}## \itxtitle{.. shrIrAghavendramantravidhivarNanam ..}##\endtitles ## atha मन्त्रविधिं वक्ष्ये राघवेन्द्रार्यसद्गुरोः । जपेन यस्य मन्त्रस्य गुरुरिष्टं प्रयच्छसि ॥ 1॥ हरौ रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन । गुरौ तुष्टे हरिस्तुष्टो गुरुद्वारा विमुक्तिदः ॥ 2॥ उत्तमादुत्तमा सिद्धिः धर्ममोक्षादिषु स्फुटम् । तत्तस्मादुत्तमाचार्ये लब्धे नाऽतोऽवरं व्रजेत् ॥ 3॥ एकस्य शिष्यतां प्राप्य न तदाज्ञां विना समम् । अवरं वा व्रजेदुच्चगुणश्चेन्नैव दुष्यति ॥ 4॥ नराणां स्थूलदृष्टीनां शास्त्रज्ञानाधिकाः स्वतः । तदनुग्रहाच्च या विद्या स्वरूपोद्धारिणी भवेत् ॥ 5॥ गुरुप्रसादो बलवान् प्रसादात् श्रीहरेरपि । अपासितोऽपि भगवान् प्रसन्नो येन मुक्तिदः ॥ 6॥ यस्तारतम्यवेत्ता स्याद्गुरूणां देवतास्वपि । भक्तिमान् गुरदेवेषु तद्भक्तेषु च सिध्यति ॥ 7॥ अवज्ञाता गुरूणां च देवतानां न सिध्यति । प्रयाति च तमो घोरमित्यादिबहुवाक्यतः ॥ 8॥ गुरोरनुग्रहं मुख्यं सम्प्राप्य सुखवान् भवेत् । अतो भूलोकमध्येऽस्मिन् प्रत्यक्षफलदायिनः ॥ 9॥ राघवेन्द्रगुरोः स्तोत्रं मन्त्रं कवचमुच्यते । अप्पण्णार्येण कथितं लोकानुग्रहकाङ्क्षया ॥ 10॥ लक्ष्मीः सदीर्घाग्निघर्म साधरोष्ठाम्बरामृतम् । दत्तो वायुश्च हृदयं मनुरष्टाक्षरो गुरोः ॥ 11॥ षडङ्गन्यासः \- विना तु हृदयं षड्भिः वर्णैरङ्गमुदाहृतम् । द्विरावृत्तैः मन्त्रपदैः षडङ्गान्यथवा विदुः ॥ 12॥ तैरेव तु द्विरावृत्तैः क्रमवत्क्रमतोऽथवा । तप्तकाञ्चनसङ्काशमक्षमालां कमण्डलुम् ॥ 13॥ दोर्ध्यां दधानं काषायवसनं राममानसम् । योगीन्द्रतीर्थवन्द्याङ्घ्रिं तुलसीदामवक्षसम् ॥ 14॥ ज्ञानभक्तितपःपूर्णं ध्यायेत् सर्वार्थसिद्धये । मन्त्रेणैव प्रकर्तव्यं दिशां बन्धश्च मोचनम् ॥ 15॥ लक्षाण्यष्टौ द्वादश वा पुरश्चर्यापरो जपेत् । अन्यो वाऽष्टोत्तरशतं सहस्रं प्रत्यहं जपेत् ॥ 16॥ कृताकृतं च होमादि परस्त्रीविमुखो भवेत् । ब्राह्मणाराधनं मुख्यं यथाशक्ति ऋणं विना ॥ 17॥ अङ्गन्यासे द्वितीये तु ध्यानं वक्ष्यामि सद्गुरोः । श्रीराघवेन्द्रोपरिपादकञ्जनिषेवणाल्लब्धसमस्तसम्पत् ॥ 18॥ देवस्वभावो दिविजद्रुमोऽयमिष्टप्रदो मे सततं स भूयात् । न्यासे तृतीये ध्यानं तु पूजापटल उच्यते ॥ 19॥ अग्निः सुदीर्घबिन्दुश्चेन्मनुरेकाक्षरोऽपरः । षड्दीर्घस्वरयुक्तेन तेनैव स्यात् षडङ्गकम् । निचृद्गायत्रीकानुष्टुप् छन्दसी एतदाद्ययोः ॥ 20॥ श्रीराघवेन्द्रः सकलप्रदाता स्वपादकञ्जद्वयभक्तिमद्ध्यः । अघाद्रिसम्भेदनदृष्टिवज्रक्षमा सुरेन्द्रोऽवतु मां सदाऽयम् ॥ 21॥ द्वे लक्षे वाऽष्टलक्षाणि पुरश्चरा जपो मतः । इमौ मन्त्रौ मन्त्रराजौ मुख्यमापन्निवारकौ ॥ 22॥ जयप्रदौ च वाक्सिद्धिप्रदौ पुत्रादिकप्रदौ । कलौ प्रत्यक्षफलदौ शीघ्रमेव धनप्रदौ ॥ 23॥ ऋणापहारको राजचोरपीडादिशामकौ । जनानुरागी लोकैश्च पूज्यो भवति जापकः ॥ 24॥ ज्ञानवान् वाक्पटुर्दैवशाली दीर्घायुरुत्तमः । क्षेमवान् कविताशास्त्रगोष्ठीषु च विचक्षणः ॥ 25॥ बलवान् रूपसम्पन्नो निर्मलात्मा सुभक्तिमान् । कलत्रपुत्रबन्धूनामानुकूल्यं च विन्दति ॥ 26॥ शत्रुवश्यं भवेत्तस्य सर्वसौभाग्यवर्धनम् । वेदान्तपारगः कीर्तिसम्पन्नः सुदयान्वितः ॥ 27॥ शान्तक्रोधो निर्मलात्मा सर्वदेवप्रियो भवेत् । वैराग्यवान् महात्यागी भोगी धर्मविचक्षणः । कन्यां लक्षणसम्पन्नां प्राप्नोति श्रियमुत्तमाम् ॥ 28॥ किमत्र बहुनोक्तेन गुरुराजकृपाबलात् । स भवेत् सिद्धसङ्कल्पः सर्वरोगविवर्जितः ॥ 29॥ भगवत् ज्ञानभक्तिभ्यां भुक्तिं मुक्तिं च विन्दति । स्नात्वा नित्याह्निकं कृत्वा वृन्दावन गतं गुरुम् ॥ 30 ॥ अथवा पादुकायां च यन्त्रे वाऽवाहयन् जले । अप्पणार्यकृतस्तुत्या स्नापयित्वा शुचिः स्थिरः ॥ 31॥ जपेत् पश्चात् अप्पणार्यनाममन्त्रं जपेद्यथा । श्री अप्पणार्याय नम इत्थमष्टाक्षरो मनुः ॥ 32॥ योगीन्द्रतीर्थवन्द्यानि तुलसीदामवक्षसम् । ज्ञानभक्तिः तपः पूर्णं ध्यायेत् सर्वार्थसिद्धये ॥ 33॥ श्रीराघवेन्द्रगुर्वत्रिसंसक्तधिषणाग्रणीः । अप्पण्णार्यगुरुर्भूयादस्मदिष्टार्थसिद्धये ॥ 34॥ अङ्गन्यासादिनास्यास्ति शतं वा दश वा जपेत् । मालादिगासनादीनि प्रसिद्धान्येव लोकतः ॥ 35॥ अनेन गुरुराजस्य मन्त्रः शीघ्रेण सिध्यति । रां बीजं विलिखेत् पूर्वं त्रिकोणं त्वेकरेखया ॥ 36॥ वर्तुलं वेष्टयित्वाऽथ पद्ममष्टदलं लिखेत् । तद्दलेषु क्रमान्मन्त्रवर्णानि विलिखेद्बुधः ॥ 37॥ रेखाभ्यां भूपुरं द्वाभ्यामष्टदिक्षु श्रियं लिखेत् । त्रिभिरावरणैर्युक्तं पूजायन्त्रमिदं गुरोः ॥ 38॥ साध्यार्णान् विलिखेत् धार्ये त्रिकोणे बीजसम्पुटे । एवं मन्त्रेण यन्त्रेण गुरुराजप्रसादजैः ॥ 39॥ मनोरथैः समृद्धः स्यादनेके सन्ति साक्षिणः । स्वानुभूतं चाह साक्षादवधूतो गुरोः सुतः ॥ 40 ॥ सततविमलगात्रं सद्गुणानाममन्त्रं दुरिततृणलवित्रं दुर्मतध्वान्तमित्रम् । भज कभरबहित्रं मामकप्राणमित्रं गुरुमतुलचरित्रं नौमि मां पातु पुत्रम् ॥ 41॥ इति श्रीमत्कृष्णावधूतपण्डितकृतौ श्रीराघवेन्द्रतन्त्रे श्रीराघवेन्द्रमन्त्रविधिवर्णनं नाम द्वितीयपटलः सम्पूर्णः । ## Proofread by Gopalakrishnan, PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}