% Text title : Shri Raghavendra Pujavidhanam % File name : rAghavendrapUjAvidhAnam.itx % Category : deities\_misc, gurudev, pUjA % Location : doc\_deities\_misc % Author : Krishna Avadhutapandita Vedavyasacharya % Proofread by : Gopalakrishnan, PSA Easwaran % Description/comments : from Raghavendra Tantram % Latest update : December 18, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Raghavendra Pujavidhanam ..}## \itxtitle{.. shrIrAghavendrapUjAvidhAnam ..}##\endtitles ## atha पूजाविधिं वक्ष्ये राघवेन्द्रार्यसद्गुरोः । यतस्तुष्टेन गुरुणा हरौ रुष्टोऽपि रक्ष्यते ॥ 1॥ कृतनित्याह्निकः शुद्धः स्वस्थचित्तः सुखासनः । आदौ पूजाङ्गभूतं च जपं कुर्यात् गुरोन्मनोः ॥ 2॥ प्राणानायम्य मन्त्रेण संस्मरेन्मूर्ध्नि तं गुरुम् । ऋषिछन्दो देवबीजशक्तिकीलान्यथोच्चरेत् ॥ 3॥ न्यासं ध्यानं जपं कृत्वा गुरुपादे समर्पयेत् ॥ 4॥ राघवेन्द्रगुरं ध्यायेत् काषायाम्बरधारिणम् । नीलाम्बुदसमाभासं भव्याङ्गं दीर्घबाहुकम् ॥ 5॥ रक्तराजीवपत्राक्षं ऊर्ध्वद्वादशपुण्ड्रकम् । बद्धपद्मासनं देवस्वभावं दण्डधारिणम् ॥ 6॥ आनाभिलम्बितस्वच्छतुलसीदलमालिकम् । ज्ञानमुद्राऽभयकरं प्रणतेष्टसुरद्रुमम् ॥ 7॥ (इति मन्त्रजपे ध्यानम्) ध्यायामि गुरुमब्जाक्षं महासाम्राज्यशोभिनम् । प्रसन्नमप्पणाचार्ययोगीन्द्राद्यैः परीवृतम् ॥ 7॥ (इति ध्यानम्) आवाहयामि त्वामत्र सर्वदेवैरधिष्ठितम् । शिष्यसङ्घैः परिवृतमिष्टदानोद्यतं प्रभुम् ॥ 8॥ (इत्यावाहनम्) गुरुराज महाराज द्विजराजादि सेवितः । स्वर्णपीठासनं तुभ्यं ददामि स्वीकुरु प्रभो ॥ 9॥ (इत्यासनम्) आगच्छ श्रीमहाराज सार्वभौम गुरूत्तम । यावत्पूजां करोम्यत्र तावत्सन्निहितो भव ॥ 10॥ (इति सन्निधापनम्) श्रीगुरो राघवेन्द्रार्य भक्तवत्सल भूसुर । त्वदीयैस्सकलैः साकमत्रस्थः सुस्थिरो भव ॥ 11॥ (इति स्थिरीकरणम्) जय श्रीगुरुराजेन्द्र राघवेन्द्र यतीश्वर । पूजां गृहीतुं भक्तस्य त्वं ममाभिमुखो भव ॥ 12॥ (इत्यभिमुखीकरणम्) स्मृतिमात्रेण सन्तुष्ट प्रसिद्ध करुणानिधे । प्रसन्नो भव ते पूजां यथाशक्ति करोम्यहम् ॥ 13॥ (इति प्रसन्नीकरणम्) अभिव्यक्तस्वस्वरूपज्ञानानन्द गरूत्तम । मया दत्तं गृहाणार्घ्यं नमः सात्विक सात्विक ॥ 14॥ (इत्यर्घ्यम्) भूलोकपावनार्थाय कृतावतरण प्रभो । पाद्यं गृहाण राजर्षे पवित्रं कुरु मां प्रभो ॥ 15॥ (इति पाद्यम्) सदा साक्षात्कृतश्रीश केशवादिकरूपिणे । नमस्तुभ्यं मया दत्तं गृहाणाचमनं गुरो ॥ 16॥ (इत्याचमनम्) प्रह्लादस्यावताराय कल्याणोन्मुखरूपिणे । मधुपर्कं गृहाणेदं राजराजाय ते नमः ॥ 17॥ (इति मधुपर्कम्) गुरुराज महोदार स्नाने पाने च सर्वदा । क्षीरप्रियस्य ते गव्यपयसा स्नापयाम्यहम् ॥ 18॥ (इति क्षीरस्नानम्) गुरुराघवराजेन्द्र त्वां दध्ना स्नापयाम्यहम् । सदा मे त्वत्प्रसादेन शान्ताः स्युर्दुरुपद्रवाः ॥ 19॥ (इति दधिस्नानम्) महाबलिमहाप्राज्ञ गुरुराज घृतप्रिय । घृतेन स्नापयामि त्वां पुष्टिर्मे वर्धतां बलम् ॥ 20॥ (इति घृतस्नानम्) मधुरं मधुरावारं मधुवाचं मधुव्रतम् । मधुना स्नापयामि त्वां लोके मां मधुरं कुरु ॥ 21॥ (इति मधुस्नानम्) शर्वरीश मनोहारिन् विषदोषनिवारण । शर्कराभ स्नापये त्वां शर्कराभं कुरुष्व माम् ॥ 22॥ (इति शर्करास्नानम्) बदरी कदली चूतफलैस्त्वां स्नापयाम्यहम् । सफलं कुरु मे सर्वं तारकस्त्वं गुरुप्रभो ॥ 23॥ (इति फलस्नानम्) शुद्धैः शुद्धिप्रदैः शान्तशीतलैः सुखदर्शन । शुद्धस्नानं कारयिष्ये शुद्धं मां कुरु ते गुरो ॥ 24॥ (इति शुद्धोदकस्नानम्) विधिबद्धसुतैलेन चम्पकाद्यैः सुगन्धिना । कारये मङ्गलं स्नानं कुरु त्वं मम मङ्गलम् ॥ 25॥ (इति मङ्गलस्नानम्) भूलोकमध्यसंसिद्धतीर्थपावनरूपिणम् । स्नापयामि सुतीर्थोत्थैः जलैर्मां पावय प्रभो ॥ 26॥ (इति तीर्थस्नानम्) स्वर्णप्रख्यं शशिप्रख्यं रविप्रख्यं सदम्बरम् । कौपीनं यतिराजेन्द्र सव्यानं च गृहाण भोः ॥ 27॥ (इति वस्त्रम्) ऊर्मिका मौक्तिकादि स्रक्कुण्डलादि सुभूषणम् । गृहाण गुरुराजेन्द्र कुरु मां लोकभूषणम् ॥ 28॥ (इति आभरणम्) द्वादशाप्यूर्ध्वपुण्ड्राणि गोपीचन्दनगन्धतः । विष्णुपादोदकं दास्ये साकं श्रीतुलसीदलैः । गृहाण विष्णुभक्तानां सम्प्रदायप्रवर्तक ॥ 29॥ (इति ऊर्ध्वपुण्ड्रादिकम्) गन्धकक्कोलकस्तूरी कर्पूरागरुकुङ्कुमैः । मिश्रितं चन्दनं तुभ्यं दास्यामि स्वीकुरु प्रभो ॥ 30॥ (इति गन्धम्) कस्तूरितिलकं चूर्णहरिद्रातण्डुलैर्युतान् । गृहाण गुरुवर्य त्वमलङ्कारार्थमक्षतान् ॥ 31॥ (इति अक्षतान्) मल्लिकामालतीमालां तुलसीदलमालिकाम् । केतकादीनि पुष्पाणि गृह्णीष्व गुरुसत्तम ॥ 32॥ (इति पुष्पाणि) वनस्पतिरसोत्पन्नं सुरभिं सुरभिप्रिय । महाभोगिन्निमं धूपं गृहाण प्रीतिमान् भव ॥ 33॥ (इति धूपम्) वर्तिद्वययुतं साज्यं दीपद्वन्द्वं तमोऽपहम् । निरन्तरप्रकाशोऽपि गृहाण कृपया मयि ॥ 34॥ (इति दीपम्) मयाऽऽनीतं यथाशक्ति यथाकालं यथाधनम् । भक्ष्योपदंशदध्याज्यक्षीराद्यन्वितमोदनम् ॥ 35॥ शुण्ठीरामठ जम्बीरलवणादिसमन्वितम् । तक्रं च चन्दनोशीर कर्पूर घुसृणान्वितम् ॥ 36॥ पानीयं च हरौ वायौ निवेद्य त्वं गुरूत्तम । भुक्त्वा परिजनैः साकं तुष्टो भव पितर्मम ॥ 37॥ (इति नैवेद्यं \-35,36,37) श्रीतेत्यादिदशस्तोत्रपठनं ते करोम्यहम् । साङ्गभोजनसाफल्यसिद्ध्यै स्वीकुरु सद्गुरो ॥ 38॥ (इति दशस्तोत्रपाठम्) वरदौ भक्तलोकस्य गरदौ सकलापदाम् । उदकेन करौ पादौ प्रक्षालय यतीश्वर ॥ 39॥ (इति हस्तप्रक्षालनम्) कुरुष्वाचमनं स्वामिन् मङ्गलार्थं मयाकृतम् । त्वन्त्रस्तवराजेन सहितं स्वीकुरु प्रभो ॥ कुरुष्वाचमनं स्वामिन् विष्णुपादोदकं पिब । गृहाण तुलसीपत्रं गुरुराज प्रसीद मे ॥ 40॥ (इति पुनराचमनम्) अपरोक्षीकृतश्रीश विधिबन्धविवर्जित । कामचार मयाऽऽनीतं ताम्बूलं प्रतिगृह्यताम् ॥ 41॥ (इति ताम्बूलम्) नीराजनाष्टकं स्वामिन् मङ्गलार्थं मयाकृतम् । त्वन्मन्त्रस्तवराजेन सहितं स्वीकुरु प्रभो ॥ 42॥ राघवेन्द्रगुरुं राजसार्वभौमपदस्थितम् । रामचन्द्रप्रियं वन्दे रां बीजप्रतिपादितम् ॥ 43॥ (इति प्रथमनीराजनम्) रामचन्द्रमहाभक्तं पापाटव्यग्निरूपिणम् । राघवेन्द्रगुरुं वन्दे द्वितीयाक्षरवेदितम् ॥ 44॥ (इति द्वितीयनीराजनम्) घनाघनाभनीलाङ्गं घनरोगनिवारणम् । घोरतापत्रयहरं तृतीयावेदितं भजे ॥ 45॥ (इति तृतीय नीराजनं) वेदान्त सारसर्वज्ञं वेदव्यासपदार्चकम् । प्रह्लादस्यांशसम्भूतं तुरीयार्णवगतं भजे ॥ 46॥ (इति चतुर्थनीराजनं) द्रावयन्तं पिशाचादीन् द्राघिमामयहारकम् । द्राग्भक्तेष्टप्रदं वन्दे पञ्चमाक्षर वेदितम् ॥ 47॥ (इति पञ्चमनीराजनम्) यथाशक्ति यथाभक्ति सेवकानां फलप्रदम् । यवनाद्यैश्च संसेव्यं वन्दे षष्ठप्रपञ्चितम् ॥ 48॥ (इति षष्ठनीराजनम्) नन्दतीर्थकृतानेकग्रन्थभावप्रकाशकम् । अघविद्रावकं वन्दे सप्तमाक्षरवेदितम् ॥ 49॥ (इति सप्तमनीराजनम्) मानदं मध्वभक्तानां शठानां मानहानिदम् । मान्यं विरोधिनां चापि वन्दे वसुनिरूपितम् ॥ 50॥ (इत्यष्टमनीराजनं) इति श्रीराघवेन्द्राष्टाक्षरमन्त्रात्मकस्तवम् । नीराजनेषु पठतां राघवेन्द्रः प्रसीदति ॥ 51॥ सुवर्णरत्नखचितं पुष्पं पुष्पाञ्जलिं तव । श्रीराघवेन्द्रगुरुराट् ददामि स्वीकुरु प्रभो ॥ 52॥ (इति पुष्पाञ्जलिः) जयशब्दैः पाहिशब्दैः गद्यैः पद्यैः प्रदक्षिणाम् । करोमि राघवेन्द्रार्य सन्तुष्टो भव सर्वदा ॥ 53॥ (इति प्रदक्षिणा) गुरुराड्राघवेन्द्रस्य एकैकस्मिन् प्रदक्षिणे । सप्तद्वीपमहीयात्राफलं विन्दति मानवः ॥ 54॥ बाहुभ्यामथ जानुभ्यां शिरसा मनसा हृदा । पञ्चाङ्गकं प्रणामं ते कुर्वेऽभीष्टार्थदायिने ॥ 55॥ (इति नमस्कारान्) तव सेवारतान् कांश्चिद्भक्तान् प्रेषय मां प्रति । तेषां मरोरथं तात मया पुत्रेण पूरय ॥ 56॥ अथवा करुणासिन्धो मयि सन्निहितः सदा । पुत्रस्य मम वाक्येन सर्वसर्वेष्टदो भव ॥ 57॥ येन केनाप्युपायेन दूने दुर्यशसा भुवि । माहात्म्यं मयि विन्यस्य कुरुं मां लोकपूजितम् ॥ 58॥ युक्ताऽयुक्तमजानानो याचे त्वां बालवद्गुरो । दाता त्राता दयालुस्त्वं यथेच्छसि तथा कुरु ॥ 59॥ सर्वज्ञाय स्वतन्त्राय भक्तक्लेशविनाशिने । उदारचेतसे किं ते वदे मद्भारवाहिने ॥ 60॥ ब्राह्मे मुहूर्ते चोत्थाय शयनावधि यत्कृतम् । मनोवाक्कायजनितं कर्म यद्वा शुभाशुभम् । तत्सर्वं प्रीतये भूयात् पादयोस्ते समर्पये ॥ 61॥ (इति समर्पणम्) क्षणे क्षणेऽपराधांस्तान् मत्कृतान् वै सहस्रशः । क्षमस्व गुरुराजेन्द्र प्रसीद तनये मयि ॥ 62॥ (इति क्षमापणम्) एवं यः कुरुते पूजां सकृद्वाऽपि बहिर्हृदि । गुरुराजप्रसादेन भुक्तिं मुक्तिं च विन्दति ॥ 63॥ दिने दिने प्रकुर्वीत गुरुवारे विशेषतः । पूजाकालेऽथवा भक्त्या गुरुराजस्य सन्निधौ ॥ 64॥ इदं च पूजापटलं पठतां सकलापदः । नश्यन्ति साङ्गपूजायाः फलं प्राप्नोत्यसंशयः ॥ 65॥ इति श्रीमत्कृष्णावधूतपण्डितकृत श्रीमद्राघवेन्द्रतन्त्रे प्रत्यक्षसिद्धिप्रदे गुरुपूजाविधानं नाम चतुर्थः पटलः ॥ ## Proofread by Gopalakrishnan, PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}