% Text title : Guru Raghavendra Sahasranamastotram % File name : rAghavendrasahasranAmastotram.itx % Category : deities\_misc, stotra, gurudev, sahasranAma % Location : doc\_deities\_misc % Author : sondura Shrikrishna Avadhoota % Transliterated by : Gopalakrishnan, Aruna Narayanan % Proofread by : Aruna Narayanan, Gopalakrishnan, PSA Easwaran % Description/comments : See corresponding nAmAvaliH. From Raghavendra Tantram % Latest update : September 22, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrIrAghavendrasahasranAmastotram ..}## \itxtitle{.. श्रीराघवेन्द्रसहस्रनामस्तोत्रम् अकारादि क्षकारान्त ..}##\endtitles ## सोन्दूर श्रीकृष्ण अवधूतविरचितं श्रीराघवेन्द्रसहस्रनामस्तोत्रम् ॥ श्रीराघवेन्द्र गुरुभ्यो नमः । अथ श्रीराघवेन्द्रार्य नामानां साहस्रमुत्तमम् । प्रवक्ष्याम्यवधूतोऽहं सद्यः प्रीतिकरं गुरो ॥ 1॥ अकारादि क्षकारान्त वर्णानुक्रमयोगतः । क्वचिद्रूढ्या च योगेन क्वचिल्लक्षणया क्वचित् ॥ 2॥ अन्तर्यामी हरिप्राणाधिष्ठानातिशयत्वतः । प्रह्लादावतारत्वाच्च घटतेऽत्र न संशयः ॥ 3॥ छन्दस्सु \- द्विरावृत्तैर्मन्त्रपदैरङ्गं छन्दोऽप्यनुष्टुभः । श्री मनो राघवेन्द्राय बीजं शक्तिश्च कीलकम् ॥ 4॥ ध्यानम्\- भव्याकारो भावितेष्ठार्थदाता वामे चासौ वामहस्तं दधानः ॥ 5॥ ज्ञानाभीती ज्ञानवान् दक्षहस्तेरन्ता चित्ते राघवेन्द्रो मम स्यात् ॥ 6॥ OM अथातो ब्रह्मजिज्ञासेत्यादि सूत्रार्थयोजनाम् । यस्तन्त्रदीपिकां चक्रे तं नौम्यज्ञानभञ्जनम् ॥ 7॥ अणिमाद्यष्टसिद्धिदमनणुज्ञानसम्पदम् । अमोघशक्तिमनघमपरोक्षीकृताच्युतम् ॥ 8॥ अखिलाभीष्टदं चात्मविदमायुःप्रवर्धनम् । आनन्दतीर्थसच्छास्त्रटीकाभावप्रकाशकम् ॥ 9॥ आनन्दसान्द्रमारब्धकार्यान्तगमनक्षमम् । आकुलीकृतदुर्वादिवृन्दमाकारबन्धुरम् ॥ 10॥ आशुप्रसन्नमासन्नभक्तकामसुरद्रुमम् । आध्यात्मरतमाचार्यमासमुद्रैकसद्गुरुम् ॥ 11॥ आत्मारामार्चनासक्तमार्यमाप्ततमं मम । इन्द्रियोत्पन्नदोषघ्नमिन्द्रवत्त्यागभोगिनम् ॥ 12॥ प्रमाणमिष्टदातारमीषणात्रयवर्जितम् । उग्ररक्षःपिशाचघ्नमुन्मादहरमुत्तमम् ॥ 13॥ उदारचित्तमुद्धारकमुत्पातहारकम् । उपेक्षितकुवादीन्द्रमुपकारपरायणम् ॥ 14॥ ऊरुदघ्नीकृतापारभवसागरमूर्जितम् । ऊष्महर्तारमृक्षाधिपतिशीतलदर्शनम् ॥ 15॥ ऋजुस्वभावमृद्धोरुमाहात्म्यमृजुमासम् । एडमूकसुवाग्दात्रे नमस्ते चैकभाषिणे ॥ 16॥ एकान्तभक्तायैश्वर्यदात्रे चैक्यमतच्छिदे । ओतत्वेत्याद्यनुव्याख्यासुधाभावार्थदर्शिने ॥ 17॥ ओङ्कारजपशीलाय सदोमात्मेत्युपासिने । औषधोक्त्यापि भक्तानामामयाधिकहारिणे ॥ 18॥ अंसात्ततुलसीमालमंहोनाशकदर्शनम् । अस्तङ्गतारिषड्वर्गमर्थिमन्दारकं भजे ॥ 19॥ कलिदोषविनाशाय कलौ सद्यः फलप्रदः । कमलापतिभक्ताय कुण्ठकुण्ठत्वभञ्जिने ॥ 20॥ करालनरसिंहोग्रक्रोधशामकमूर्तये । कपोलशङ्खचक्राङ्कशालिन् कपटवर्जित ॥ 21॥ कल्पभूरुहरूपाय कलभौधाभकीर्तये । नमः कमण्डलुं धर्त्रे करे दण्डधराय ते । कामेषूणामलक्ष्यश्च कामिनीकामनोज्झितः ॥ 22॥ कामारिश्लाघ्यसद्वृत्तः कामदः कामरूपधृत् । कानीनभाववेत्ता च कालज्ञः कालसाधकः ॥ 23॥ कापालिकमतध्वंसी काशिकाकाशमानवाक् । कान्तारभीतिहा कान्तिकान्तः कापथवर्जितः ॥ 24॥ काषायाम्बरधारी च काश्मीरद्रवचर्चितः । किरातभीतिसंहर्ता किलासित्वविनाशकः ॥ 25॥ कीनाशभयहा कीटभयहा कीर्तिमण्डितः । कुकूलाभः पिशाचानां कुष्ठरोगनिवारणः ॥ 26॥ कुशासनस्थितः कुक्षिपूरकश्च कुतूहली । कुत्सिताचाररहितः कुमारसुखवर्धनः ॥ 27॥ कुशलश्च कुलीनश्च कुशासनविवर्जितः । कुम्भघोणकृतावासः कुतोऽपि भयभञ्जनः ॥ 28॥ कूपपातकपापघ्नः कूर्मासनपरिग्रहः । कूष्माण्डादि प्रतिभयः कीर्तिदः कीर्तनप्रियः ॥ 29॥ केशवाराधकः केतुदोषघ्नः केवलेष्टदः । केतकीकुसुमासक्तः केसरद्रवलोलुपः ॥ 30॥ कैवल्यदाता कैङ्कर्यतुष्टश्रीशश्च कोशदः । कालानुसारदाता च कोशी कोशातकीप्रियः ॥ 31॥ कोलाहलविरोधी च कौपीनपटलाञ्छनः । कम्बुध्वनिप्रियः कम्बुग्रीवः कम्पविवर्जितः ॥ 32॥ कृपीटयोनिवर्चस्थः कृतभक्तार्तिनाशनः । कृत्यासनः कृतज्ञश्च कृत्याचेष्टकभञ्जनः ॥ 33॥ कृपामहोदधिः कृष्णध्यानासक्तः कृशप्रियः । कस्तूरीतिलकासक्तः कृत्तसंसारसाध्वसः ॥ 34॥ (त्वमेव शरणं भूया नान्यः कश्चनविद्यते)॥ 35॥ खगेशवाहभक्ताय खरपातकहारिणे । खदोषहर्त्रा खपुरप्रियाय खलमारिणे ॥ 36॥ खाद्यप्रियाय मे भूयात् खलप्वा भवता गतिः । खिलहीनः खेदहन्ता खिन्नचित्तप्रमोददः । खेदहा खुरणोघ्नश्च खञ्जदुःखनिवारणः ॥ 37॥ खोडत्वनाशको भूयादस्मदिष्टार्थसिद्धये ॥ 38॥ गरघ्नाद्गणनम्याङ्घ्रेर्गरुत्मद्वाहसेवकात् । गुरोरन्यत्र मे चित्तं न गच्छतु गुणार्णवात् ॥ 39॥ गलात्ततुलसीमालो गर्भदो गर्भदुःखहा । गर्तहारी गजगतिर्गतदोषो गतिप्रदः ॥ 40॥ गदाधरो गदहरो गर्वहा गरिमालयः । गभस्तिमान् गह्वरस्थो गतभीर्गलिताहितः ॥ 41॥ गताघो गर्जितारातिर्गदयित्नुर्गवां प्रियः । ग्रस्तारिर्ग्रहदोषघ्नो ग्रहोच्चाटनतत्परः ॥ 42॥ गीष्पत्याभश्च गायत्रीजापको गायनप्रियः । ग्रामणीः ग्राहको ग्राही ग्रावग्रीवमतच्छिदः ॥ 43॥ ग्रामक्षेमकरो ग्राम्यभयहा ग्राहभीतिहा । गात्रक्षेमकरो गामी गिरिसारनिभाङ्गकः ॥ 44॥ गतभाविजनिर्गम्यो गीर्वाणावासमूलभूः । गुणी गुणप्रियो गुण्यो गुहावासो गुरुप्रियः ॥ 45॥ गुडप्रियो गुच्छकण्ठो गुल्मच्छेत्ता गुणादरः । गुप्तगुह्यो गूढकर्मा गुरुराजश्च गूहितः ॥ 46॥ गेहदाता गेयकीर्तिर्गैरिकारञ्जिताम्बरः । गृह्यक्षेमकरो गृह्यो गृहगो गृहवर्धनः ॥ 47॥ गोदावरीस्नानरतो गोपबालकपूजकः । गोष्पदीकृतसंसारवार्धिर्गोपुररक्षकः ॥ 48॥ गोप्यमन्त्रजपो गोमान् गोकर्णी गोचराखिलः । गोग्रासदो गोत्ररत्नं गोस्तनीनिभभाषणः ॥ 49॥ गोप्ता गौतमशास्त्रज्ञो गौरवी गौरवप्रदः । गन्ता गञ्जितशत्रुश्च गन्धर्वो गन्धवर्धनः ॥ 50॥ गन्धी गन्धवतीसूनुग्रन्थविद्गन्धवाहवित् । गन्धर्वाभो ग्रन्थिभेदी ग्रन्थकृद्ग्रन्थपाठकः ॥ 51॥ गण्डशैलप्रियो गण्डमालभिद्गण्डकीरतिः । गङ्गास्नायी च गाङ्गेयप्रदो गाण्डीविमित्रवित् ॥ 52॥ घटनाननुरूपस्याप्यर्थस्य घटको घनः । घर्महर्ता घनप्रीतिर्घनाघननिभाङ्गभाः ॥ 53॥ घनसारद्रवासिक्तकायो घर्घरिकाङ्कनः । घ्राणतर्पणचार्वङ्गो घृणावान् घुसृणप्रियः ॥ 54॥ घृतप्रियो घातितारिर्घोषयित्नुश्च घोषदः । घोण्टाफलास्थिद्वयजपमालाकराम्बुजः ॥ 55॥ घोरामयपरीहर्ता घण्टापथगतिप्रियः । घण्टानादप्रियश्चाथ गणद्वाद्यविनोदनः ॥ 56॥ चक्रशङ्खाङ्कितभुजश्चमूमदविभञ्जनः । चराचरक्षेमकर्ता चतुरश्चरणारुणः ॥ 57॥ चतुष्पदीस्तुत्यमानश्चतुर्मुखपितृप्रियः । चतुस्सागरविख्यातः चर्मासनसमाधिमान् ॥ 58॥ चत्वरस्थः चकोराक्षः चञ्चलत्वनिवारकः । चतुर्वेदविशेषज्ञः चलाचलकृतप्रियः ॥ 59॥ चतुरङ्गबलध्वंसी चतुरोपायशिक्षितः । चारुरूपः चारसेव्यः चामरद्वयशोभितः ॥ 60॥ चित्तप्रसादजननः चित्रभानुप्रभोज्ज्वलः । चिरजीवी चित्तहरः चित्रभाषी चितिप्रदः ॥ 61॥ चित्रगुप्तभयत्राता चिरञ्जीजनसेवितः । चिन्तामणिः स्वभक्तानां चिन्तितार्थप्रदायकः ॥ 62॥ चिन्ताहर्ता चित्तवासी चीरकौपीनधृक् तथा । (चीरकौपीनधारिणः) चिपिटत्यागकृत् चुल्लकक्षिदः चुल्लवर्धनः ॥ 63॥ चूडामणिः वैष्णवानां चूर्णीकृतमहाभयः । चूडाला यशसा चूडप्राग्वादविनोदनः ॥ 64॥ चूडाकर्मादि कर्तॄणां सन्निधौ सर्वदोषहा । चेष्टकः चेष्टकध्वंसी चैत्रोत्सवमुदम्भरः ॥ 65॥ चोद्यहर्ता चौरनाशी चितिमांश्चित्तरञ्जनः । चिन्त्यः चेतनदाता मे चिन्तां हरतु सन्ततम् ॥ 66॥ चन्द्रहासः चन्द्रकान्तः चन्द्रः चण्डीशपूजकः । चक्षुःप्रीतिकरः चन्द्रचन्दनद्रवसेवनः ॥ 67॥ छद्महीनः छत्रभोगी छलहा छदलोचनः । छन्नज्ञानः छन्नकर्मा छविमान् छात्रसेवितः ॥ 68॥ छात्रप्रियश्छात्ररक्षी छागयागातिशास्त्रवित् । छत्रचामरधाता छत्रचामरशोभितः ॥ 69॥ छिद्रहारी छिन्नरोगश्छन्दश्शास्त्रविशारदः । छेदको भवदुःखानां भवतात् छिन्नसाध्वसः ॥ 70॥ जराहर्ता जगत्पूज्यो जयन्तीव्रततत्परः । जयदो जयकर्ता च जगत्क्षेमकरो जयी ॥ 71॥ जराहीनो जनैः सेव्यो जनानन्दकरो जवी । जनप्रियो जघन्यघ्नो जपासक्तो जगद्गुरुः ॥ 72॥ जरायुबन्धसंहर्ता जलगुल्मनिवारणः । जाड्यहा जानकीशार्ची जाह्नवीजलपावनः ॥ 73॥ जातमात्रशिशुक्षेमी ज्यायान् जाल्मत्ववर्जितः । जिष्णुर्जिनमतध्वंसी जिगीषुर्जिह्मवर्जितः ॥ 74॥ जगदुद्धृतये जातो जितक्रोधो जितेन्द्रियः । जितारिवर्गो जितदुर्वादी जितमनोभवः ॥ 75॥ जीवातुर्जीविका जीवदाता जीमूतवत् स्थिरः । जीवितेशभयत्राता जीर्णज्वरविनाशनः ॥ 76॥ जुष्टश्रीनाथपादाब्जो जूर्तिबाधाविनाशनः । जेता ज्येष्ठो ज्येष्ठवृत्तिः जैवात्रकसमः सताम् ॥ 77॥ ज्योत्स्नानिभयशा जम्भहन्ता जम्बूफलप्रियः । झल्लरीवादनप्रीतः झषकेतोरुपेक्षकः ॥ 78॥ झलाप्रियो झूणिहन्ता झञ्झावातभयापहा । ज्ञानवान् ज्ञानदाता च ज्ञानानन्दप्रकाशवान् । टट्टरीरहितः टीकातात्पर्यार्थप्रबोधकः ॥ 79॥ टङ्कारकरचारित्रः टङ्काभो दुरितशमनः । टक्प्रत्ययविकारज्ञः टीकृतान्यबुधोक्तिकः ॥ 80॥ डमरुध्वनिकृन्मित्रं डाकिनीभयभञ्जनः । डिम्भसौख्यप्रदो डोलाविहारोत्सवलोलुपः ॥ 81॥ ढक्कावाद्यप्रियो ढौकमानो णत्वार्थकोविदः । तपस्वी तप्तमुद्राङ्कः तप्तमुद्राङ्कनप्रदः ॥ 82॥ तपोधनाश्रयः तप्ततापहर्ता तपोधनः । तमोहर्ता त्वरितदः तरुणर्स्तकपण्डितः ॥ 83॥ त्रासहर्ता तामसहा तातस्तापससेवितः । तारकस्त्राणदस्त्राता तप्तकाञ्चनसन्निभः ॥ 84॥ त्रिवर्गफलदः तीव्रफलदाता त्रिदोषहा । तिरस्कृतपरस्त्यागी त्रिलोकीमान्यसत्तमः ॥ 85॥ तीक्ष्णरूपः पिशाचानां तीर्णसंसारसागरः । तुरुष्कसेवितस्तुल्यहीनस्तुरगवाहनः ॥ 86॥ (तुरुष्कपूजित\.\.) (तृप्तस्तृप्तिप्रदस्तृष्णाहर्ता तुङ्गातटाश्रयः) तूलायितीकृताघौघस्तुष्टिदः तुङ्गविग्रहः । तेजस्वी तैलविद्वेषी तोकानां सुखवर्धनः ॥ 87॥ तन्द्रीहरस्तण्डुलदस्तञ्जापुरकृतादरः । स्थलदः स्थापकः स्थाता स्थिरः स्थूलकलेवरः ॥ 88॥ स्थेयान् स्थैर्यप्रदः स्थेमा स्थौरी च स्थण्डिलेशयः । दशावान् दक्षिणो दत्तदृष्टिर्दाक्षिण्यपूरितः ॥ 89॥ दक्षो दयालुर्दमवान् द्रवच्चित्तो दधिप्रियः । द्रव्यदो दर्शनादेव प्रीतो दलितपातकः ॥ 90॥ दत्ताभीष्टो दस्युहन्ता दान्तो दारुणदुःखहा । द्वासप्ततिसहस्राणां नाडीनां रूपभेदवित् ॥ 91॥ दारिद्र्यनाशको दाता दासो दासप्रमोदकृत् । दिवौकःसदृशो दिष्टवर्धनो दिव्यविग्रहः ॥ 92॥ दीर्घायुः दीर्णदुरितो दीनानाथगतिप्रदः । दीर्घायुष्यप्रदो दीर्घवर्जितो दीप्तमूर्तिमान् ॥ 93॥ दुर्धरो दुर्लभो दुष्टहन्ता दुष्कीर्तिभञ्जनः । दुःस्वप्नदोषहा दुःखध्वंसी द्रुमसमाश्रयः ॥ 94॥ दूष्यत्यागी दूरदर्शी दूतानां सुखवर्धनः । दृष्टान्तहीनो दृष्टार्थो दृढाङ्गो दृप्तदर्पहृत् ॥ 95॥ दृढप्रज्ञो दृढभक्तिर्दुर्विधानां धनप्रदः । देवस्वभावो देहीति याचनाशब्दमूलभित् ॥ 96॥ (याचनाशब्दगूढहा) दूनप्रसादकृत् दुःखविनाशी दुर्नयोज्झितः । दैत्यारिपूजको दैवशाली दैन्यविवर्जितः ॥ 97॥ दोषाद्रिकुलिशो दोष्मान् दोग्धा दौर्भिक्ष्यदोषहा । दण्डधारी दम्भहीनो दन्तशूकशयप्रियः ॥ 98॥ धनदो धनिकाराध्यो धन्यो धर्मविवर्धनः । धारको धान्यदो धाता धिषणावान् धिनोतु माम् ॥ 99॥ धीरो धीमान् धीप्रदाता धूतारिष्टो ध्रुवाश्रयः । धृतभक्ताभयो धृष्टो धृतिमान् धूतदूषणः ॥ 100॥ धूर्तभङ्गकरो धेनुरूपो धैर्यप्रवर्धनः । धूपप्रियो धोरणीभृत् धूमकेतुभयापहः ॥ 101॥ धौतवस्त्रपरीधानो धावायत्वहितं मम । नमस्ते नलिनाक्षाय नवग्रहभयच्छिदे ॥ 102॥ नवधाभक्तिभेदज्ञो नरेन्द्रो नरसेवितः । नामस्मरणसन्तुष्टो नारायणपदाश्रयः ॥ 103॥ नाडीस्थैर्यप्रदो नानाजातिजन्तुजनार्चितः । नारीदूरो नायकश्च नागाद्यैश्वर्यदायकः ॥ 104॥ निर्वाणदो निर्मलात्मा निष्कासितपिशाचकः । निःश्रेयसकरो निन्दावर्जितो निगमार्थवित् ॥ 105॥ निराकृतकुवादीन्द्रो निर्जराप्तो निरामयः । नियामको नियतिदो निग्रहानुग्रहक्षमः ॥ 106॥ निष्कृष्टवाक्यो निर्मुक्तबन्धनो नित्यसौख्यभुक् । निदानं सम्पदां निष्ठानिष्णातो निर्वृतिप्रदः ॥ 107॥ निर्मोहो निरहङ्कारो नित्यनीराजनप्रियः । (निर्ममो) निजप्रदक्षिणेनैव सर्वयात्राफलप्रदः ॥ 108॥ नीतिमान् नुतपादाब्जो न्यूनपूर्णत्ववर्जितः । निद्रात्यागी निस्पृहश्च निद्रादोषनिवारणः ॥ 109॥ नूतनांशुकधारी च नृपपूजितपादुकः । नृणां सुखप्रदो नेता नेत्रानन्दकराकृतिः ॥ 110॥ नियमी नैगमाद्यैश्च भक्तिभावेन सेवितः । नेदिष्ठो भजतां भक्त्या नौका भक्तभवाम्बुधेः ॥ 111॥ नन्दात्मजप्रियो नाथो नन्दनो नन्दनद्रुमः । प्रसन्नः परितापघ्नः प्रसिद्धः परतापहृत् ॥ 112॥ प्रथमः प्रतिपन्नार्थः प्रसाधितमहातपाः । पराक्रमजितारातिः प्रतिमानविवर्जितः ॥ 113॥ प्रवरः प्रक्रमज्ञश्च परवादिजयप्रदः प्रमुखः प्रबलः प्रज्ञाशाली प्रत्यूहनाशकः ॥ 114॥ प्रपञ्जसुखदाता च प्रकृतिस्थः प्रवृत्तिकृत् । प्रभूतसम्पत् पत्रोर्णधारी प्रणवतत्परः ॥ 115॥ प्रचण्डः प्रदरध्वंसी प्रतिग्रहविवर्जितः । प्रत्यक्षफलदाता च प्रसादाभिमुखः परः ॥ 116॥ पाठकः पावनः पाता प्राणदाता प्रसादकृत् । प्राप्तसिद्धिः पारिजातदर्पहा पाकसाधनः ॥ 117॥ पाटीरपादुकः पार्श्ववर्ती परायणप्रियः । पिण्याकीकृतदुर्वादी पिता पीडाविनाशकः ॥ 118॥ प्रीतिमान् पीतवसनः पीयूषं पीवराङ्गकः । प्रियंवदः पीडिताघः पुलकी पुष्टिवर्धनः ॥ 119॥ पुत्रवत्पाल्यभक्तौघः पुण्यकीर्तिः पुरस्कृतः । पुष्टप्रियः पुण्ड्रधारी पुरस्थः पुण्यवर्धनः ॥ 120॥ पूर्णकामः पूर्वभाषी पृथुः पृथुकवर्धनः । पृष्टप्रश्नपरीहर्ता पृथिवीक्षेमकारकः ॥ 121॥ पेशलः प्रेतभीतिघ्नः पेयपादोदकप्रभुः । प्रेङ्खद्वाणीविलासश्च प्रेरकः प्रेमवर्धनः ॥ 122॥ पैशुन्यरहितः प्रोतसुखदः पोषकाग्रणीः । प्रोतधर्मा पौरुषदः पूरकः पङ्क्तिपावनः ॥ 123॥ पण्डितः पङ्कहा पम्पावासी पङ्गुत्ववारकः । फलोदयकरः भालदुरक्षरमदापहृत् ॥ 124॥ फुल्लनेत्रोऽथ फलिततपस्यः फर्फरीकवाक् । फूत्कारोच्चाटितानेकतापत्रयपिशाचकः ॥ 125॥ फाण्टानेकेतरासाध्यकार्यो रक्षतु मां सदा । बलवान् बहुदाता च बदरीफललोलुपः ॥ 126॥ बालप्रियो ब्राह्मणाग्र्यो बाधाहन्ता च बाहुदः । बुद्धिदाता बुधो बुद्धमतघाती बुधप्रियः ॥ 127॥ वृन्दावनस्थतोयोन सर्वतीर्थफलप्रदः । वैराग्योल्लासकर्ता च वृन्दावनसमाश्रयः ॥ 128॥ बिल्वपत्रार्चनप्रीतो बन्धुरोक्तिश्च बन्धहा । बन्धुर्बधिरताहर्ता बन्धुविद्वेषवारणः ॥ 129॥ वन्ध्यापुत्रप्रदत्वाद्यैः यथायोगेन सृष्टिकृत् । बहुप्रजापालकश्च वेतालादिलयप्रदः ॥ 130॥ भक्तानां जयसिद्ध्यर्थं वाद्यज्ञानप्रदः स्वयम् । भगवद्भक्तविद्वेष्टुः सद्यः प्रत्यक्षबन्धकृत् ॥ 131॥ भक्तिदो भव्यदाता च भगन्दरनिवारणः । भवसौख्यप्रदः भर्मपीठो भस्मीकृताशुभः ॥ 132॥ भवभीतिहरो भग्नदारिद्र्यो भजनप्रियः । भावज्ञो भास्करप्रख्यो भामत्यागी च भाग्यदः ॥ 133॥ भाव्यर्थसूचको भार्यासक्तानामपि सौख्यदः । भक्तभारधरो भक्ताधारो भोगप्रियः सदा ॥ 134॥ भिक्षुर्भीमपदासक्तो भुक्तिमुक्तिफलप्रदः । भूतप्रेतपिशाचादि भयपीडानिवारणः ॥ 135॥ भूमा भूतिप्रदो भूरिदाता भूपतिवन्दितः । भ्रूणकर्ता भृत्यभर्ता भक्तवश्यश्च भेषजम् ॥ 136॥ भैरवो भवरोगस्य भोक्ता भोजनदायकः । भौरिको भौतिकारिष्टहर्ता भौमजदोषहा ॥ 137॥ भङ्गप्रदोऽरिमोदस्य भ्रान्तिहीनोऽवतात् स माम् । मल्लिकाकुसुमासक्तो मथितान्यमतो महान् ॥ 138॥ मसृणत्वङ् मरुत्प्रख्यो महान्धनयनप्रदः । महोदयो मन्युहीनो महावीरपदार्चकः ॥ 139॥ मलीमसमलध्वंसी मुकुरः शास्त्रसंविदाम् । महिषीक्षेत्रगो मध्वमतदुग्धाब्धिचन्द्रमा ॥ 140॥ (मैहीक्षेत्रगो) मनःप्रमोदजननो मत्तानां मदभञ्जनः । महायशा महात्यागी महाभोगी महामनाः ॥ 141॥ मारिकाभयहर्ता च मात्सर्यरहितान्तरः । मायाहर्ता मानदाता माता मार्गप्रदर्शकः ॥ 142॥ मार्गणेष्टप्रदाता च मालतीकुसुमप्रियः । मुख्यो मुख्यगुरुर्मुख्यपालको मितभाषणः ॥ 143॥ मीलतारिर्मुमूर्षुश्च मूकानां दिव्यवाक्प्रदः । मूर्धाभिषिक्तो मूढत्वहारी मूर्छनरोगहा ॥ 144॥ मृषावचनहीनश्च मृत्युहर्ता मृदुक्रमः । मृदङ्गवादनरुचिर्मृग्यो मृष्टान्नदायकः ॥ 145॥ मृत्तिकासेवनेनैव सर्वरोगनिवारणः । मेधावी मेहरोगघ्नो मेध्यरूपश्च मेदुरः ॥ 146॥ मेघगम्भीरनिनदो मैथिलीवल्लभार्चकः । मोदकृन्मोदकासक्तो मोहहा मोक्षदायकः ॥ 147॥ मौनव्रतप्रियो मौनी मन्त्रालयकृतालयः । माङ्गल्यबीजमहिमामण्डितो मङ्गलप्रदः ॥ 148॥ यष्टिधारी यमासक्तो याचकामरभूरुहः । यातयामपरित्यागी याप्यत्यागी यतीश्वरः ॥ 149॥ युक्तिमान् यक्षभीतिघ्नो योगी यन्ता च यन्त्रवित् । यौक्तिको योग्यफलदो योषित्सङ्गविवर्जितः ॥ 150॥ योगीन्द्रतीर्थवन्द्याङ्घ्रिर्यानाद्यैश्वर्यभोगवान् । रसिकाग्रेसरो रम्यो राष्ट्रक्षेमविधायकः ॥ 151॥ राजाधिराजो रक्षोघ्नो रागद्वेषविवर्जितः । राजराजायितो राघवेन्द्रतीर्थो जयत्यलम् ॥ 152॥ रिक्तप्रियो रीतिमांश्च रुक्मदो रूक्षवर्जितः । रेवास्नायी रैक्वखण्डव्याख्याता रोमहर्षणः ॥ 153॥ रोगहा रौरवाघघ्नो रन्ता रक्षणतत्परः । लक्ष्मणो लाभदो लिप्तगन्धो लीलायतित्वधृत् ॥ 154॥ लुप्तारिगर्वो लूनाघमूलो लेखर्षभायितः । लोकप्रियो लौल्यहीनो लङ्कारातिपदार्चकः ॥ 155॥ व्यतीपातादि दोषघ्नो व्यवहारजयप्रदः । वाचम्यमो वर्धमानो विवेकी वित्तदो विभुः ॥ 156॥ व्यङ्गस्वङ्गप्रदो व्याघ्रभयहा वज्रभीतिहृत् । वक्ता वदान्यो विनयी वमिहा व्याधिहारकः ॥ 157॥ विनीतो विदिताशेषो विपत्तिपरिहारकः । विशारदो व्यसनहा विप्रलापविवर्जितः ॥ 158॥ विषघ्नो विस्मयकरो विनुताङ्घ्रिर्विकल्पहृत् । विनेता विक्रमश्लाघ्यो विलासी विमलाशयः ॥ 159॥ वितण्डावर्जितो व्याप्तो व्रीहिदो वीतकल्मषः । व्यष्टिदो वृष्टिदो वृत्तिदाता वेदान्तपारगः ॥ 160॥ वैद्यो वैभवदाता च वैतालिकवरस्तुतः । वैकुण्ठभजनासक्तो वोढा वंशाभिवृद्धिकृत् ॥ 161॥ वञ्चनारहितो वन्ध्यावत्सदो वरदाग्रणी । शरणं शमसम्पन्नः शर्करामधुभाषणः ॥ 162॥ शरीरक्षेमकारी च शक्तिमान् शशिसुन्दरः । शापानुग्रहशक्तश्च शास्ता शास्त्रविशारदः ॥ 163॥ शान्तः शिरःशूलहर्ता शिवः शिखरिणीप्रियः । शिवदः शिशिरः श्लाघ्यः श्रद्धालुः श्रीप्रदायकः ॥ 164॥ शीघ्रप्रसादः शीतघ्नः शुद्धिकृत् शुभवर्धनः । श्रुतवान् शून्यहा शूरः श्रेष्ठः शुश्रूषिसौख्यदः ॥ 165॥ श्वेतवस्त्रप्रियः शैलवासी शैवप्रभञ्जनः । शोकहर्ता शोभनाङ्गः शौर्यौदार्यगुणान्वितः ॥ 166॥ श्लेष्महर्ता शङ्करश्च शृङ्खलाबन्धमोचकः । शृङ्गारप्रीतिजनकः शङ्काहारी च शंसितः ॥ 167॥ षण्ढपुंस्त्वप्रदः षोढा षड्वैरिरहितः सदा । भूयात् षोडशमाङ्गल्यप्रदाता षट्प्रयोगवित् ॥ 168॥ सत्यसन्धः समाधिस्थः सरलः सत्तमः सुखी । समर्थः सज्जनः साधुः साधीयान् सम्प्रदायदः ॥ 169॥ सात्त्विकः साहसी स्वामी सार्वभौमत्वसारवित् । (सार्वभौमश्च सारवित्) सर्वावगुणहीनश्च सदाचारानुमोदकः ॥ 170॥ सर्वभूतदयाशाली सत्यधर्मरतः समः । स्वनामकीर्तनाद्वेदशास्त्रार्थज्ञानसिद्धिदः ॥ 171॥ (स्वनमस्कारमात्रेण सर्वकाम्यार्थसिद्धिदः) स्वभक्तानां दुराचारसहनः सुस्मिताननः । सर्वतन्त्रस्वतन्त्रश्च सुधीन्द्रकरकञ्जजः ॥ 172॥ सिद्धिदः सिद्धसङ्कल्पः सिद्धार्थः सिद्धिसाधनः । स्वप्नवक्ता स्वादुवृत्तिः स्वस्तिदाता सभाजयी ॥ 173॥ सीमावान् सुरभिः सूनुदाता सूनृतभाषणः । सुग्रीवः सुमनाः स्निग्धः सूचकः सेवकेष्टदः ॥ 174॥ सेतुः स्थैर्यचरः सौम्यसौम्यः सौभाग्यदायकः । (सेतुः स्वैरचरः) सोमभाः सम्मतः सन्धिकर्ता संसारसौख्यदः ॥ 175॥ सङ्ख्यावान् सङ्गरहितः सङ्ग्रही सन्ततिप्रदः । स्मृतिमात्रेण सन्तुष्टः सर्वविद्याविशारदः ॥ 176॥ सुकुलः सुकुमाराङ्गः सिंहसंहननस्तथा । हरिसेवापरो हारमण्डितो हठवर्जितः ॥ 177॥ हितो हुताग्निर्हेतुश्च हेमदो हैमपीठगः । हृदयालुर्हर्षमाणो होता हंसश्च हेयहा ॥ 178॥ ललितो लब्धनिर्वाणो लक्ष्मीर्लावण्यलक्षितः । क्षमाशीलः क्षामहरः क्षितिस्थः क्षीणपातकः ॥ 179॥ क्षुद्रबाधापहर्ता च क्षेत्रज्ञः क्षेमदः क्षमः । क्षोदहन्ता क्षौद्रदृष्टिः क्षन्ता भक्तकृतागसाम् ॥ 180॥ इति श्रीराघवेन्द्रार्यगुरुराजस्य योगिनः । चतुर्विंशति संयुक्तं नाम्नां साहस्रमीरितम् ॥ 181॥ इति सोन्दूर श्रीकृष्ण अवधूतविरचितं श्रीराघवेन्द्रसहस्रनामस्तोत्रं सम्पूर्णम् । श्रीकृष्णार्पणमस्तु । ## Proofread by Aruna Narayanan, Gopalakrishnan, PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}