श्रीराघवेन्द्रसन्तोषप्रदस्तोत्रम्

श्रीराघवेन्द्रसन्तोषप्रदस्तोत्रम्

श्रीधामनि नरिमाधावय मम बोधातिरहितचित्तं बाधापहरदसाधारणगुण मेधाविवर विना त्वाम् । राजानसि गुरुराजामरवर भूजायित शरणं मे तोषं दिश दिश दोषं परिहर जोषं किमसि दयाळो ॥ १॥ रामाकटितटसोमाननकुचसीमारुचिमनुभोक्तुं हेमाभरणकसामादिभिरपि मामाप्तमवधुनीते । राजानसि गुरुराजामरवर भूजायित शरणं मे तोषं दिश दिश दोषं परिहर जोषं किमसि दयाळो ॥ २॥ घर्मापरहणशर्मावह तव धर्माभिकलितपादू नर्मानतजनकर्माहितमपि धर्माययसि महात्मन् । राजानसि गुरुराजामरवर भूजायित शरणं मे तोषं दिश दिश दोषं परिहर जोषं किमसि दयाळो ॥ ३॥ वेलावनमतिमेलाब्धैसलिलमालामनुभविता चेत् कीलालधिमणि जालाकृतियशसो लाघवमुदधेः स्यात् । राजानसि गुरुराजामरवर भूजायित शरणं मे तोषं दिश दिश दोषं परिहर जोषं किमसि दयाळो ॥ ४॥ द्रागागतसुजनागार तुरगनागादि वविधसम्पत् त्यागादर करुणागार बहुलभोगापकपदपद्म । राजानसि गुरुराजामरवर भूजायित शरणं मे तोषं दिश दिश दोषं परिहर जोषं किमसि दयाळो ॥ ५॥ यं कामयति कलङ्कावह बहुपङ्काकृतिरपि यत्त्वं तं काममिममशङ्काकलितमलं कारयसि हि तेन । राजानसि गुरुराजामरवर भूजायित शरणं मे तोषं दिश दिश दोषं परिहर जोषं किमसि दयाळो ॥ ६॥ नारीति गदित मारीग्रहगति घोरीकृत भववार्धेः (दूरीकृत भववार्धेः) तारी भव मयि चारी भवति हि का रीतिरियमुपेक्षा । राजानसि गुरुराजामरवर भूजायित शरणं मे तोषं दिश दिश दोषं परिहर जोषं किमसि दयाळो ॥ ७॥ मन्दाशयमपि वृन्दारक कुरुवृन्दाभयसि तथान्धं (गुरुविन्दापयसि) शन्दाशु वितर कन्दासिततनुनन्दात्मजपदभक्तिम् । राजानसि गुराजामवरव भूजायित शरणं मे तोषं दश दिश दोषं परिहर जोषं किमसि दयाळो ॥ ८॥ कृष्णाभिदकविरष्टार्णकमनु पुष्टां नुतिमवधूतः कष्टार्जितामतिरिष्टार्थद तव शिष्टार्पयति विरच्य । राजानसि गुरुराजामरवर भूजायित शरणं मे तोषं दिश दिश दोष परिहर जोषं किमसि दयालो ॥ ८॥ इति श्रीकृष्णावधूतविरचिते श्रीराघवेन्द्रतन्त्रे नवमपटले सन्तोषप्रदस्तोत्रं नाम नामाष्टमोऽध्यायः सम्पूर्णः । Proofread by Gopalakrishnan, PSA Easwaran
% Text title            : Shri Raghavendra Santoshaprada Stotram
% File name             : rAghavendrasantoShapradastotram.itx
% itxtitle              : rAghavendrasantoShapradastotram (kRiShNa avadhUtapaNDitavirachitam)
% engtitle              : rAghavendrasantoShapradastotram
% Category              : deities_misc, gurudev, stotra
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Krishna Avadhutapandita Vedavyasacharya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Gopalakrishnan, PSA Easwaran
% Description/comments  : from Raghavendra Tantram
% Indexextra            : (Kannada 1, 2, Author, Video)
% Latest update         : December 18, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org