% Text title : Shri Ramakrishna Stotram % File name : rAmakRRiShNastotram3.itx % Category : deities\_misc, gurudev, rAmakRiShNa, stotra % Location : doc\_deities\_misc % Author : Swami Abhedananda % Proofread by : Aruna Narayanan % Description-comments : rAmakRiShNastotramAlA, stavanAnjali % Acknowledge-Permission: Ramakrishna Shivananda Mission, Varasat % Latest update : June 12, 2023 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Ramakrishna Stotram ..}## \itxtitle{.. shrIrAmakR^iShNastotram ..}##\endtitles ## OM namo bhagavate रामकृष्णाय लोकनाथश्चिदाकारो राजमानः स्वधामनि कलिकल्मषमग्नानामुत्तारण\-चिकिर्षया । मायाशक्तिं समाश्रित्य योऽवतीर्णो महीतले नमोऽस्तु रामकृष्णाय तस्मै श्रीगुरवे नमः ॥ 1॥ सद्ब्राह्मणकुले जातो दिव्यदेहं समाश्रितः बाल्ये यो दिव्यभावेन वयस्यैः सह मोदयन् । विरक्तो यौवने तीव्रं मायापाश\-विवर्जितः नित्यमुक्त\-स्वभावोऽपि लोकानुग्रहकामतः ॥ 2॥ लोकानामेव शिक्षार्थं तपस्तप्त्वा सुदुस्तरम् । निद्राशनं परित्यज्य वर्षाणां द्व्यधिकान् दश ॥ स्वस्वरूपं समाधाय सच्चिदानन्द\-विग्रहम् दयामूर्तिः सदानन्दो जिज्ञासूनुपदिष्टवान् । तेषामज्ञाननाशाय लाभाय च परात्मनः नमोऽस्तु रामकृष्णाय तस्मै श्रीगुरवे नमः ॥ 3॥ सत्यबोधतया साङ्गान् सर्वधर्मान् समाचरन् । धर्ममात्रन्तु सत्यं वै येन सम्यक् सुनिश्चितम् । नमोऽस्तु रामकृष्णाय तस्मै श्रीगुरवे नमः ॥ 4॥ यो भक्तान् भक्तिमार्गे तु निनाय लोकनायकः आकृष्य मानसं तेषां भक्तिसिञ्चितया गिरा । दर्शयित्वा महाभावं परमानन्ददायकम् नमोऽस्तु रामकृष्णाय तस्मै श्रीगुरवे नमः ॥ 5॥ ज्ञानिनो ज्ञानमार्गे च येन सम्यक् प्रवर्तिताः । नमोऽस्तु रामकृष्णाय तस्मै श्रीगुरवे नमः ॥ 6॥ यैर्मतैर्धार्मिका यस्मिन् धर्ममार्गे व्यवस्थिताः तेषां तन्मतमादृत्य भक्तिस्तत्र dR^i.DhaIkR^itA | प्रोत्साहिता यथान्यायं येन तत्साधनेष्वपि नमोऽस्तु रामकृष्णाय तस्मै श्रीगुरवे नमः ॥ 7॥ पूजिता येन वै शश्वत् सर्वेऽपि साम्प्रदायिकाः । सम्प्रदायविहीनो यः सम्प्रदायं न निन्दति । नमोऽस्तु रामकृष्णाय तस्मै श्रीगुरवे नमः ॥ 8॥ शश्वल्लीला\-विलासेन येन सर्वमिदं ततम् । लीलारूपं सदानन्दं रामकृष्णं नमाम्यहम् ॥ 9॥ सर्वधर्मप्रणेतारं धर्मग्लानिविनाशकम् । साधुमित्रं शिवं शान्तं रामकृष्णं नमाम्यहम् ॥ 10॥ अज्ञानतिमिरे यस्तु ज्ञानालोकप्रदीपकः । विमलानन्ददानाय प्रादुरासीन्महीतले । नमोऽस्तु रामकृष्णाय तस्मै श्रीगुरवे नमः ॥ 11॥ संसारार्णवघोरे यः कर्णधारस्वरूपकः । नमोऽस्तु रामकृष्णाय तस्मै श्रीगुरवे नमः ॥ 12॥ त्वं हि विष्णुर्विरिञ्चिस्त्वं त्वं च देवो महेश्वरः त्वं चैव शक्तिरूपोऽसि निर्गुणस्त्वं सनातनः । त्वां स्तोतुं कोऽत्र शक्तः स्याद् भावातीतमनामयम् भगवन् सर्वभूतात्मन् रामकृष्ण नमोऽस्तुते ॥ 13॥ सर्वाय सर्वपाराय सर्वभावस्वरूपिणे । सर्वभावविहीनाय रामकृष्णाय ते नमः ॥ 14॥ महामायास्वरूपाय महामोहविनाशिने । मायातीताय शान्ताय रामकृष्णाय ते नमः ॥ 15॥ निरञ्जनं नित्यमनन्तरूपं भक्तानुकम्पाद्धृतविग्रहं वै । ईशावतारं परमेशमीड्यं तं रामकृष्णं शिरसा नमामः ॥ 16॥ इति श्रीअभेदानन्दस्वामिना विरचितं जगद्गुरु श्रीरामकृष्णस्तोत्रमिदं सम्पूर्णम् । ## Proofread by Aruna Narayanan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}