श्रीरामकृष्णस्तुतिः

श्रीरामकृष्णस्तुतिः

नमः श्रीरामकृष्णाय रामकृष्ण-स्वरूपिणे । नरान् भवाम्बुधेः पारं नेतुं नौरिव यः स्थितः ॥ १॥ सर्वगः सर्वसाक्षी यः सर्वधर्ममयः प्रभुः । स्वभावतः कृपासिन्धुरिन्दुश्चिन्तानलोष्मणः ॥ २॥ ससन्तोषोऽकिञ्चनत्वे समहेमाश्ममृत्तिकः । मातुराराधनासक्तो विहितेश्वरदर्शनः ॥ ३॥ निष्कामलोकसत्कार्यपरः परमतत्त्ववित् । कृतकृत्यो नरेन्द्रोऽभूद्यस्य सङ्गतिमात्रतः ॥ ४॥ वितृष्णः संसृतौ रामकृष्णस्तु भगवान् स्वयम् । सर्वदेवमयः पूर्णः सर्वज्ञो विश्वपूजितः ॥ ५॥ मानवस्य स्वरूपं हि नित्यं शुद्धं तथामलम् । विश्वस्य शान्तये सर्वनरैकत्वमतोऽब्रवीत् ॥ ६॥ सद्वस्तुनः प्रकाशेन सर्वधर्मसमन्वयात् । यत्कीर्तिर्देशमर्यादामतिक्रम्याभितो ययौ ॥ ७॥ इति साहित्याचार्य श्रीभण्डारकरोपाह्वेन त्र्यम्बकशर्मणा विरचिता ``श्रीरामकृष्णस्तुतिः'' समाप्ता । Proofread by Aruna Narayanan
% Text title            : Shri Ramakrishna Stutih
% File name             : rAmakRRiShNastutiH1.itx
% itxtitle              : rAmakRiShNastutiH 1 (bhaNDArakaratryambakasharmaNAvirachitam namaH shrIrAmakRiShNAya)
% engtitle              : rAmakRiShNastutiH 1
% Category              : deities_misc, gurudev, rAmakRiShNa, stuti
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Bhandarakara Tryambakasharmana
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Description-comments  : rAmakRiShNastotramAlA, stavanAnjali
% Indexextra            : (stotramAlA, stavanjaliH, Info 1, 2)
% Acknowledge-Permission: Ramakrishna Shivananda Mission, Varasat
% Latest update         : June 12, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org