% Text title : Shri Ramakrishna Suprabhatam % File name : rAmakRRiShNasuprabhAtam2.itx % Category : deities\_misc, gurudev, rAmakRiShNa, suprabhAta % Location : doc\_deities\_misc % Author : Otturaunninammutirippada % Proofread by : Aruna Narayanan % Description-comments : rAmakRiShNastotramAlA, stavanAnjali % Acknowledge-Permission: Ramakrishna Shivananda Mission, Varasat % Latest update : June 12, 2023 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Ramakrishna Suprabhatam ..}## \itxtitle{.. shrIrAmakR^iShNasuprabhAtam ..}##\endtitles ## लीला मनुष्यो भगवन् क्षुदिराम सूनो श्री शारदारमण, चन्द्रमणी तनूज । सर्वावतार तिलकायित\-पुण्यकीर्ते श्रीरामकृष्ण भवतस्तव\-सुप्रभातम् ॥ 1॥ कालीपदाम्बुज समर्चनलालसस्य तद्विप्रयोग कठिनव्यसनातुरस्य । निःशेष रोमविवरशृतरक्तबिन्दो\- र्मूर्छामिभूतमनसस्तव\-सुप्रभातम् ॥ 2॥ त्यक्तान्नपानशयनादि शरीर धर्मान्, शश्वद्धरातललुण्ठन\-कमनीयमूर्ते । अम्बाभिधान मुखरीकृत पुण्यकण्ठ त्रैलोक्य पावनविभो, तव सुप्रभातम् ॥ 3॥ खड्गेण कण्ठदलनाय समुद्यतस्य सद्योविलोकित जगज्जननीमुखस्य । तत्कान्तिवीचि कवलीकृत विग्रहस्य सम्मूर्च्छया प्रपततस्तव सुप्रभातम् ॥ 4॥ कालीनिरन्तरनिरीक्षणानन्दितस्य वातात्मजेन परमैक्यमुपागतस्य । कामोपधावन परस्य साक्षात्\- कारानुरञ्जितधियस्तव सुप्रभातम् ॥ 5॥ निष्कामलोभमदमत्सरमानसस्य सत् शिक्षणार्थकृतदारपरिग्रहस्य । वैतृष्ण्य विस्मृत विवाहकथस्य साधोः श्रीशारदामणिपतेस्तव सुप्रभातम् ॥ 6॥ सर्वाङ्गदाहशमनार्थ मुदप्लुतस्य श्रीभैरवी विहित भेषज निर्वृतस्य । तन्त्रोक्तसाधन सहस्रनिषेवकस्य सर्वेषु सिद्धिमयतस्तव सुप्रभातम् ॥ 7॥ स्वस्याङ्गतः सुकृतपातकरूप पुंसो\- निर्वाणमुत्कटपरस्परमल्लयुद्धम् । पुण्येन पापहननं च निशाम्य साक्षा\- च्छान्तज्वरस्य सुखिनस्तव सुप्रभातम् ॥ 8॥ स्वर्णे तृणे मलयते विषतुल्यदृष्टे\- र्जीवे शवे नृषु मृगेषु समानबुद्धेः । भिक्षौ गृहिण्य विषमं प्रसमीक्ष्यमाण स्यान्तर्बहिः समदृशस्तव सुप्रभातम् ॥ 9॥ भोगेषु योगविभवेषु विरागशालिन् क्षेत्रेषु वेशभवनेषु परार्थदर्शिन् । शिष्टेषु दुष्टनिकरेषु कृपाभिवर्षिण त्रैलोक्यपावनयशस्तव सुप्रभातम् ॥ 10॥ अन्तर्बहिश्च भुवनत्रितयं समस्तं सर्वेश्वरस्य महसातिमितं ततं च । आलक्ष्य हर्षजवधर्षित मानसस्य मत्तप्रणर्तन कृतस्तव सुप्रभातम् ॥ 11॥ आलोक्य लोकजननी प्रतिमान् प्रदीपा\- नाराधनोपकरणानि समर्चकांश्च । देवालयं च सकलानि चिदात्मकानि विश्वक्सुमानिकिरतस्तव सुप्रभातम् ॥ 12॥ राधाप्रविष्टहृदयस्य, तदात्मकस्य माधुर्यभावमधुपान मदोत्कटस्य । प्रेयावियोगद्रवतप्तकलेवरस्य निर्जीवसाम्यमयतस्तव सुप्रभातम् ॥ 13॥ गोपालनन्दननिरीक्षणविज्वरस्य तन्नित्ययोगपरमोत्सवनिर्वृतस्य । सर्वत्रतत्तनुविलोकनविस्मितस्य तत्सात्मताङ्गतवतस्तव सुप्रभातम् ॥ 14॥ भक्तोत्तमो महित भागवतं पुराणं तत्संश्रयश्च भगवानिति कीर्तितस्य । वस्तुत्रयैक्य परमैक्य महारहस्यं साक्षाद्विलोकितवतस्तव सुप्रभातम् ॥ 15॥ अन्यादृशात्मतपसामनुभावहेतो\- रेकैक रोमविवरात् स्वतनोर्गलन्तीम् । आलोक्य कान्तिमभिनन्दितुमक्षमस्य तन्नष्टयेस्पृहयतस्तव सुप्रभातम् ॥ 16॥ अस्तेयसत्यकरुणादियमैर्युतस्य कार्त्स्नेन साधनचतुष्टय पुष्कलस्य । अज्ञानतोऽपि कनकादिसमस्तलोह\- स्पर्शाक्षमस्य भगवन्स्तव सुप्रभातम् ॥ 17॥ पूगादियत् किमपि वस्तुकरारविन्दे सङ्गृह्यते यदि कदापि निजोपयुक्त्यै । तर्ह्यजसा kurUTatAmatimU.DhatAM च सम्प्राप्य कश्मलभुजस्तव सुप्रभातम् ॥ 18॥ santA.Danasya परकायनिपातितस्य सुस्पष्टचिह्नमखिलात्मतया स्वदेहे । सङ्क्रान्तमद्भुतविमोहित मानुषाणां नेत्रस्य गोचरयतस्तव सुप्रभातम् ॥ 19॥ तोतापुरीचरणभक्त, ततोगृहीत संन्यासदीक्ष विदितस्वपरात्मभाव । मासान् षडुज्झित विकल्पमहासमाधौ निर्मज्य संस्थित विभो, तव सुप्रभातम् ॥ 20॥ आचारपूतकरणस्य शुभाशयस्य बद्धासनस्य विजितानिलपञ्चकस्य । प्रत्याहृतेन्द्रियगणस्य, समाहितस्य ब्रह्मामृतं रसयतस्तव सुप्रभातम् ॥ 21॥ स्वेच्छागृहीत मधुरप्रमदामयस्य वर्षार्धभुक्तबहुदुःसहयातनस्य । इत्थं shanairja.DasamAdhi समुत्थितस्य, स्थानत्रयं गतवतस्तव सुप्रभातम् ॥ 22॥ इस्लामतोत्सुक मोहम्मदमूर्तिदर्शिन् ईशोर्निरीक्षक, विलोकित गौर कृष्ण । तेषामशेषवपुषां स्वतनोः प्रवेशं निवर्ण्य विस्मितमते, तव सुप्रभातम् ॥ 23॥ साक्षात्कृतेशगिरिजाच्युतरामराधा सीताञ्जनेयनविकृस्तुशचीतनूज । अन्यैरदृष्टचरयोगरहस्यवेदिन् सङ्क्षुण्ण सर्वसरणे तव सुप्रभातम् ॥ 24॥ त्यक्त्वा विकल्परहितां ja.DayoganidrA\- मम्बाज्ञया कुशलभावमुखस्थितस्य । लोकं महेश्वरमपि स्फुटमेककाले सम्पश्यतोऽखिल गुरोस्तव सुप्रभातम् ॥ 25॥ लीलासहायविरहव्यथितान्तरङ्ग तेषामुपागमनदर्शनसुप्रसन्न । तेषां पुरः प्रकटितात्ममहाप्रभाव स्वामिन् जगत्रयगुरो, तव सुप्रभातम् ॥ 26॥ सच्चिन्मूर्ते धृतनरतनोर्लीलया धर्मगुप्त्यै कृत्वा दीर्घं बहुविधतपां स्येषुसम्प्राप्यसिद्धिः । निक्षिप्यान्ते स्वयमुपचितं ज्ञानवित्तं स्वशिष्ये, ष्वन्तर्धातुं व्यवसितमतेरस्तु ते सुप्रभातम् ॥ 27॥ सच्चित्सौख्येकमूर्ते निजमहिमरतेर्भूरिकारुण्यराशे\- र्विप्राग्य्राल्लब्धजातेर्बहुविधतपसि व्यापृतस्वान्तवृत्तेः । प्राप्तब्रह्मानुभूतेः सहचरनिहित स्वीयतेजोविभूते\- रानाकव्यापिकीर्तेरखिलजनपतेरस्तु ते सुप्रभातम् ॥ 28॥ इति ओट्टुरौन्निनम्मूतिरिप्पाद विरचितं \ldq{}श्रीरामकृष्णसुप्रभातगीतम्\rdq{} सम्पूर्णम् । ## Proofread by Aruna Narayanan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}