% Text title : Shri RamakrishnaparamahamsopadeshAvaliH 1 % File name : rAmakRiShNopadesha1.itx % Category : deities\_misc, gurudev % Location : doc\_deities\_misc % Author : Sw. Ramakrishnananda (1863-1911) % Transliterated by : Sunder Hattangadi sunderh at hotmail.com % Proofread by : Sunder Hattangadi sunderh at hotmail.com % Description-comments : English and Hindi translations in the source book % Source : ShriRamKrishna UpadeshSahasri by Swami Apurvananda % Latest update : July 10, 2016 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Ramakrishnopadeshavalih 1 ..}## \itxtitle{.. श्रीरामकृष्णपरमहंसोपदेशावलिः 1 ..}##\endtitles ## वियत्तले सूर्यविभाप्रभावाद् यथा दिवा खे न विभान्ति भानि । विभुन्तथा मोहबलाद्दृष्ट्वा निरीश्वरं केऽपि वदन्ति विश्वम् ॥ 1॥ अप्यब्धिनीरं लवणेन पूर्णं नास्वादनात् प्रागवगम्यते कैः । इदं जगत् पूर्णमपीशशक्त्या कस्तां विजानाति विना सुचेष्टाम् ॥ 2॥ उड्डीयमानो वियतीह गृध्रो दृष्टिं यथायं कुणपेषु धत्ते । दृष्टिस्तथा यात्यपि पण्डितानां निरर्थकेष्वर्थयशःसु नित्यम् ॥ 3॥ यतोऽभ्यासात् स्वभावोऽयं स्त्रीपुंसां जायते ध्रुवम् । यतः सर्वः सदैवेह स्वभावमनुवर्तते । कदभ्यासं ततः सर्वो विहाय सत्स्वभावतः । सद्भावान् समनुष्ठाय विमलानन्दभाग् भवेत् ॥ 4॥ कृपणेषु यथार्थेषु स्पृहास्ति बलवत्तमा । तथैव तव लोभोऽस्तु श्रीहरेः पादसेवने ॥ 1॥ फलोदये क्षयं यान्ति यथा पुष्पदलानि वै । ज्ञानोदये तथा ह्यत्र मानमोहमदान्धताः ॥ 2॥ हृदाकाशमिदं यावद् वासनातमसावृतम् । ब्रह्मसूर्योदयस्यास्मिन् तावद् वै सम्भवः कुतः \? ॥ 3॥ तावद् गुञ्जति भृङ्गोऽयं यावत् पुष्पं न गच्छति । पुष्पालिङ्गनमासाद्य निःशब्दो मधुपः सदा ॥ 4॥ तथायं पण्डितस्तावद् वादतर्कपरायणः । पाण्डित्यघोषणायोच्चैः शास्त्रार्थकथनोत्सुकः ॥ 5॥ शास्त्राणां प्रतिपाद्यस्य सर्वेषामीश्वरस्य तु । यावन्न लभते भक्तिं पादपङ्कजयुग्मयोः ॥ 6॥ यदा तु तत्कृपालेशात् तद्भक्तिं लभते पराम् । तदालोकननिर्वृत्या निश्चेष्टो जायते तदा ॥ 7॥ चित्ते मायापरिच्छिन्ने विभुर्नैव विकाशते । रूपं मलसमाच्छन्ने दर्पणे किं प्रकाशते \? ॥ 8॥ यथा घनघटाकाशे सूर्यमावृत्य तिष्ठति । महामाया तथैवेह विभुमावृत्य वर्तते ॥ 9॥ मायायां विगतायान्तु विभुः सर्वत्र भाष्यते । जलदेऽपगते सूर्यो यथा सर्वत्र दीप्यते ॥ 10॥ तरङ्गसङ्कुलेऽम्भोधौ चन्द्रबिम्बानि खण्डशः । खेलन्तीव यथा चन्द्रं संविभज्य सहस्रशः ॥ 11॥ तथा सुचञ्चले चित्ते संसाराबद्धचेतसाम् । पवित्रेऽपि ब्रह्मभावाः क्षणमायान्ति यान्ति च ॥ 12॥ सहस्रवत्सरव्यापि\-तमःपूर्णगृहोदरम् । सर्वत्र द्युतिमद्भाति दीपयोगाद्यथाञ्जसा ॥ 13॥ मनोमलं किल्बिषाख्यं सहस्रजन्मसञ्चितम् । श्रीहरेः करुणालेशात् तथा तूर्णं पलायते ॥ 14॥ त्यजन्ति सात्त्विकाः सर्वं कथं गोविन्दमानसाः । धनं धान्यं यशोमानं पुत्रदारगृहादिकम् \? ॥ 15॥ विस्मृत्य निखिलान् भोगान् विहाय जीवितस्पृहा । पतङ्गोऽयं यथा याति प्रदीप्तज्वलनं प्रति ॥ 16॥ यथापि मक्षिका तूर्णं तुच्छीकृत्य स्वजीवितम् । परमानन्दमास्थाय मधुभाण्डे निमज्जति ॥ 17॥ तथेतररसान् सर्वान् विस्मृत्य संविहाय च । श्रीविष्णुमुपगच्छन्ति भगवत्परमायणाः ॥ 18॥ जलं यथा भिन्ननामभिः ब्रुवते जनाः । \ldq{}ओवाटरिति\rdq{} वा केचिद् \ldq{}आकोवा\rdq{} इति वा परे ॥ 19॥ \ldq{}पानीति\rdq{} वा वदन्त्येके त्वभिन्नं सलिलं भुवि । तथैवं सच्चिदानन्दं नामभिर्बहुभिः पृथक् । वदन्ति भिन्नपुरुषा \ldq{}अल्ला\rdq{} \ldq{}gA.cD\rdq{} \ldq{}जिहोवे\rdq{}\-ति वा ॥ 20॥ \ldq{}अधुनैव मया दृष्टः कृकलासो मनोहरः । वृक्षशाखाग्र\-भागेऽस्मिन् रक्तवर्णः समुज्ज्वलः ॥ 21॥ पत्रान्तरं प्रविष्टोऽसौ इदानीन्तु न दृश्यते । किं भ्रातः स त्वया दृष्टः सरटो भृशमद्भतः\rdq{} || 22|| भ्रातर्मयापि दृष्टोऽसौ नूनं पीतो न रक्तभाक् । तस्य तद्वचनं श्रुत्वाऽब्रवीत्तं प्रथमोऽध्वगः ॥ 23॥ \ldq{}किं कामलरुजा भ्रातर्दृष्टिस्ते कलुषीकृता । कथं त्वं मन्यसे पीतममुं कोकनदच्छविम्\rdq{} || 24|| परिहासमिमं श्रुत्वा तमुवाच ततोऽपरः । \ldq{}नाहं कामलवानस्मि न मे दृष्टिर्भ्रमात्मिका\rdq{} || 25|| \ldq{}पीतं द्रक्ष्यामि शोनं चेद् यास्यामि दुष्टदृष्टिताम् । पीतान् सरटनिवहान् विधाता सृष्टवान् पुरा ॥ 26॥ रक्तोऽसौ सरटो नूनं नवसृष्टिस्तवाधुना ।\rdq{} इत्थं विवदमानौ तौ तृतीयः प्राप्तवान् पथि । साग्रहं समकालञ्च तं प्राप्य पृच्छतः स्म तौ ॥ 27॥ भ्रातर्यदि विजानासि सत्यं नु वद साम्प्रतम् । \ldq{}किंवर्णः सरटो भाति पीतः किमुत लोहितः \rdq{}|| 28|| तयोस्तद्वचनं श्रुत्वा सस्मितं तावुवाच नः । \ldq{}युवयोर्वचने सत्यं बहुरूपः स एव हि ॥ 29॥ पत्रान्तरेऽसौ हरितोऽपि भूत्वा चापेक्षते कालवशात् प्रनेयान् । आहार्यकीटानतितीक्ष्णदृष्टिः स्वपत्रवर्णाच्च सुगुप्तदेहः ॥ 30॥ आहार्यमाहर्तुमनेकरूपं प्रयोजनस्यानुमतं स धत्ते । स्वभावमित्यस्य निरीक्ष्य धीरा इमञ्च नित्यं बहुरूपमाहुः ॥ 31॥ अनन्तभावस्य च विश्वमूर्तेर्दभ्रान् विभिन्नानधिगम्य भावान् । परस्परं मूढमनुष्यसङ्घाः इत्थं पृथिव्यां विवदन्त एव ॥ 32॥ युवां ततो नार्हथ एवमेव चित्ते निधातुं खलु दीनभावम् । नान्यस्य धर्मे कुरुतञ्च निन्दां सर्वे विवादा हि तमःप्रसूताः ॥ 33॥ iti । ## Encoded and proofread by Sunder Hattangadi sunderh at hotmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}