श्रीरमणाष्टोत्तरशतननामावली

श्रीरमणाष्टोत्तरशतननामावली

ॐ महासेनमहोंशेनजाताय नमः । ॐ श्रीरमणाय नमः । ॐ गुरवे नमः । ॐ अखण्डसंविदाकाराय नमः । ॐ महौजसे नमः । ॐ कारणोद्भवाय नमः । ॐ जगद्धितावताराय नमः । ॐ श्री भूमिनाथस्थलोत्थिताय नमः । ॐ पराशरकुलोत्तंसाय नमः । ॐ सुन्दरार्यतपःफलाय नमः । १० ॐ कमनीयसुचारित्राय नमः । ॐ सहायाम्बासहायवते नमः । ॐ शोणाचलमहोलीनमानसाय नमः । ॐ स्वर्णहस्तकाय नमः । ॐ श्रीमद्द्वादशान्तमहास्थले लब्धविद्योदयाय नमः । ॐ महाशक्तिनिपातेनप्रबुद्धाय नमः । ॐ परमार्थविदे नमः । ॐ तीव्राय नमः । ॐ पितृपदान्वेषिणे नमः । ॐ इन्दुमौलिनापितृमते नमः । २० ॐ पितुरादेशतः शोणशैलम्प्राप्ताय नमः । ॐ तपोमयाय नमः । ॐ उदासीनाय नमः । ॐ महायोगिने नमः । ॐ महोन्त्साहाय नमः । ॐ कुशाग्रधिये नमः । ॐ शान्तसङ्कल्पसंरम्भाय नमः । ॐ सुसन्दृशे नमः । ॐ सवित्रे नमः । ॐ स्थिराय नमः । ३० ॐ तपःक्षपितसर्वाङ्गाय नमः । ॐ फुल्लाम्बुजविलोचनाय नमः । ॐ चन्द्रिकासितहासश्रीमण्डितानन मण्डलाय नमः । ॐ चूतवाट्यांसमासीनाय नमः । ॐ चूर्णिताखिलविभ्रमाय नमः । ॐ वेदवेदान्ततत्त्वज्ञाय नमः । ॐ चिन्मुद्रिणे नमः । ॐ त्रिगुणातिगाय नमः । ॐ विरूपाक्षगुहावासाय नमः । ॐ विराजदचलाकृतये नमः । ४० ॐ उद्दीप्तनयनाय नमः । ॐ पूर्णाय नमः । ॐ रचिताचलताण्डवाय नमः । ॐ गम्भीराय नमः । ॐ परमाचार्याय नमः । ॐ सुप्रसन्नाय नमः । ॐ अभयप्रदाय नमः । ॐ दक्षिणास्यनिभाय नमः । ॐ धीराय नमः । ॐ दक्षिणाभिमुखाय नमः । ५० ॐ स्वराजे नमः । ॐ महर्षये नमः । ॐ भगवते नमः । ॐ ईड्याय नमः । ॐ भूमविद्याविशारदाय नमः । ॐ विमलाय नमः । ॐ दीर्घदर्शिने नमः । ॐ आप्ताय नमः । ॐ ऋजुमार्गप्रदर्शकाय नमः । ॐ समदृशे नमः । ६० ॐ सत्यदृशे नमः । ॐ सत्याय नमः । ॐ प्रशान्ताय नमः । ॐ अमितविक्रमाय नमः । ॐ सुकुमाराय नमः । ॐ सदानन्दाय नमः । ॐ मृदुभाषिणे नमः । ॐ दयार्णवाय नमः । ॐ श्रीशोणाचलहृद्भूतस्कन्दाश्रम निकेतनाय नमः । ॐ सद्दर्शनोपदेष्ट्रे नमः । ७० ॐ सद्भक्तवृन्दपरीवृताय नमः । ॐ गणेशमुनिभृङ्गेनसेविताङ्घ्रिसरोरुहाय नमः । ॐ गीतोपदेशसारादिग्रन्थसंछिन्नसंशयाय नमः । ॐ वर्णाश्रममतातीताय नमः । ॐ रसज्ञाय नमः । ॐ सौम्याय नमः । ॐ आत्मवते नमः । ॐ सर्वावनिमतस्थानमाराध्याय नमः । ॐ सर्वसद्गुणिने नमः । ॐ आत्मारामाय नमः । ८० ॐ महाभागाय नमः । ॐ मातृमुक्तिविधायकाय नमः । ॐ विनताय नमः । ॐ विनुताय नमः । ॐ विप्राय नमः । ॐ मुनीन्द्राय नमः । ॐ पावकोज्ज्वलाय नमः । ॐ दर्शनादघसंहारिणे नमः । ॐ मौनेन स्वात्मबोधकाय नमः । ॐ हृच्छान्तिकरसान्निध्याय नमः । ९० ॐ स्मरणाद्बन्धमोचकाय नमः । ॐ अन्तस्तिमिरचण्डांशवे नमः । ॐ संसारार्णवतारकाय नमः । ॐ शोणाद्रीशस्तुतिद्रष्ट्रे नमः । ॐ हार्दविद्याप्रकाशकाय नमः । ॐ अविच्युतनिजप्रज्ञाय नमः । ॐ नैसर्गिकमहातपसे नमः । ॐ कमण्डलुधराय नमः । ॐ शुभ्रकौपीनवसनाय नमः । ॐ गुहाय नमः । १०० ॐ दण्डपाणये नमः । ॐ कृपापूर्णाय नमः । ॐ भवरोगभिषग्वराय नमः । ॐ स्कन्दाय नमः । ॐ देवतमाय नमः । ॐ अमर्त्याय नमः । ॐ सेनान्ये नमः । ॐ पुरुषोत्तमाय नमः । १०८ इति श्रीविश्वनाथस्वामीरचितं श्रीरमणाष्टोत्तरशतनामावली समाप्ता ।
Encoded Arthur Coucouvitis web.apprentice at arunachala.org Proofread by Sunder Hattangadi The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.
% Text title            : ramaNAShTottarashatanAmAvalI
% File name             : ramaNAShTottarashatanAmAvalI.itx
% itxtitle              : ramaNAShTottarashatanAmAvalI
% engtitle              : Shri Ramana Ashtottarashatanamavali
% Category              : aShTottarashatanAmAvalI, deities_misc, nAmAvalI, gurudev
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Texttype              : nAmAvalI
% Author                : Shri Vishwanatha Swami
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Arthur Coucouvitis web.apprentice at  arunachala.org
% Proofread by          : Sunder Hattangadi
% Description-comments  : http://www.arunachala.org/
% Acknowledge-Permission: Sri V.S. Ramanan, President, Sri Ramanasramam sriramanamaharshi.org
% Latest update         : October 1, 2014
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org