% Text title : Ratnatraya ParikshA % File name : ratnatrayaparIkShA.itx % Category : deities\_misc, aShTaka, appayya-dIkShita, % Location : doc\_deities\_misc % Description/comments : Examining the trinity Brahma-Vishnu-Shiva % Latest update : February 5, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Ratnatrayapariksha ..}## \itxtitle{.. ratnatrayaparIkShA ..}##\endtitles ## नित्यं निर्दोषगन्धं निरतिशयसुखं ब्रह्मचैतन्यमेकं धर्मोधर्मोतिरूपद्वयमयति पृथग्भूय मायावशेन । धर्मस्तत्रानुभूतस्सकलविषयिणी सर्वकार्यानुकूला शक्तिश्चेच्छादिरूपा भवति गुणगणश्चाश्रयस्त्वेक एव ॥ 1॥ वेदज्ञा धर्ममेतं प्रविततमखिलाधारमाकाशमाहः किञ्चानन्दं मनोवागविषयमधिकं धर्मिणो वर्णयन्ति । सत्तास्फूर्तिस्सुखं च त्रयमपि जगतां सङ्गिरन्ते तदशां प्राणाकाशाद्युपास्तीः कतिचिदपि तदालम्बनास्ते वदन्ति ॥ 2॥ कर्तुत्वं तस्य धर्मो कलयनि जगतां पञ्चके सृष्टिपूर्वे धर्मः पुंरुपमाप्त्वा सकलजगदुपादानभावं बिभर्ति । स्त्रीरूपं प्राप्यदिव्या भवति च महिषी स्वाश्रयस्यादिकर्तुः प्रोक्तो धर्मप्रभेदावपि नितमविदां धर्मिवत् ब्रह्मकोटी ॥ 3॥ यौऽसौधर्मी स शम्भुस्स शिव इति परब्रह्म चेति प्रसिद्धो या चोक्ता धर्मिणोऽस्याविधटितमहिषी साम्बिकोमेति वित्ता । यश्चोपादानभूतः पर इह पुरुषश्चैष नारायणोक्त्या ख्यात; श्रीकूर्मवाक्यैरधिगदितमिदं नारदस्यापि वाक्यैः ॥ 4॥ तस्यैवाद्यस्य पुंसः परिणतिरखलोप्यम्बरादिविकारः तस्यैवांशो विरिञ्चावधिरिह सकलोप्येष संसारिवर्गः । प्राप्यं कृत्वैव तस्य प्रपतनममृतस्याद्यमानन्दमूर्तिः स्थानं भर्गस्य जुष्टं तदमृततनयः देवदेवैः पुराणैः ॥ ख्याताः कोट्यो नवाष्टादश नपरिमिताः स्थाणुवैकुण्ठवेधः शक्तीनां यत्कलांशा त्रिभुवनविषयाश्शङ्करस्यैव भोग्याः । या विख्याता कृपाधिश्श्रुतिशिरसिपरब्रह्मविद्याप्रदात्री साहित्यं सा भवानी भजति नियमतश्शङ्करोपासनासु ॥ श्रीमत्कूर्मेण याऽत्याश्रमरतविषया भावनोक्ता तृतीया दिव्यस्थानप्रदात्री सगुणविषयिणी शङ्करालम्बना सा । ये त्वन्ये भावने ते सरसिजनयनेनादिश्क्त्या च युक्ते प्रापिण्यौ ते तु तस्याः क्रमिकफलयुते भौतिकं साङ्ख्यमाप्ते ॥ 7॥ विद्वांसः शङ्करस्य श्रुतिमतिमहितोपासनावासनाभिः लब्धस्वान्तप्रतिष्ठास्सुदृढमभिदया तं विलोक्यात्मनैव । गोलोकस्योर्ध्वभागादपि परमपदाद्वैष्णवस्योर्ध्वदेशे भास्वत्कोटिप्रभं यान्त्यपुनरपगमस्थानमानन्दरूपम् ॥ 8॥ अमथ्य भाष्य दुग्दाब्धेः आप्तं रत्नत्रयं ततः । शम्भुर्गौरी हरिश्चेति तच्च सम्यक्परीक्षितम् ॥ 9॥ इति श्रीमदप्पय्यदीक्षितविरचिता रत्नत्रयपरीक्षा समाप्ता । ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}