% Text title : sArtha gAyatrI mantra % File name : sArthagAyatrI.itx % Category : deities\_misc, stotra, vidyAraNya % Location : doc\_deities\_misc % Author : Sw. Vidyaranya (circa 13 cent. A.D.) % Transliterated by : Sunder Hattangadi % Proofread by : Sunder Hattangadi % Description-comments : Advaita meaning of Gayatri mantra % Latest update : May 4, 2010 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Gayatri Mantra ..}## \itxtitle{.. sArtha gAyatrI mantrArthaH ..}##\endtitles ## atha सर्वदेवात्मनः सर्वशक्तेः सर्वावभासकतेजोमयस्य परमात्मनः सर्वात्मकत्वद्योतनार्थं सर्वात्मकत्वप्रतिपादक\- गायत्रीमहामन्त्रस्योपासनप्रकारः प्रकाश्यते . तत्र गायत्रीं प्रणवादिसप्तव्याहृत्युपेतां शिरःसमेतां सर्ववेदसारमिति वदन्ति\, एवंविशिष्टा गायत्री प्राणायामैरुपास्या . सप्रणव\- व्याहृतित्रयोपेता प्रणवान्ता गायत्री जपादिभिरुपास्या . तत्र शुद्धगायत्री प्रत्यग्ब्रह्मैक्यबोधिका . धियो यो नः प्रचोदयादिति \-\-\-नः अस्माकं धियः बुद्धिः यः प्रचोदयात् प्रेरयेत् इति सर्वबुद्धि\- संज्ञान्तःकरणप्रकाशकः सर्वसाक्षी प्रत्यगात्मा उच्यते . तस्य प्रचोदयाच्छब्दनिर्दिष्टस्यात्मनः स्वरूपभूतं परं ब्रह्म\-\-\- तत्सवितुरित्यादिपदैर्निर्दिश्यते . तत्र ##'## OM तत्सदिति निर्देशो ब्रह्मणस्त्रिविधःस्मृतः ##'## इति तच्छब्देन प्रत्यग्भूतं स्वतःसिद्धं परं ब्रह्मोच्यते . सवितुरिति सृष्टिस्थितिलय\- लक्षणकस्य सर्वप्रपञ्चस्य समस्तद्वैतविभ्रमस्याधिष्ठानं लक्ष्यते . वरेण्यमिति सर्ववरणीयं निरतिशयानन्दरूपम् . भर्ग इत्यविद्यादि\- दोषभर्जनात्मकज्ञानैकविषयम् . देवस्येति सर्वद्योतनात्मकाखण्ड\- चिदेकरसम् . सवितुर्देवस्येत्यत्र षष्ठ्यर्थो राहोः शिर इतिवदौपचारिकः बुद्ध्यादिसर्वदृश्यसाक्षिलक्षणं यन्मे स्वरूपं तत्सर्वाधिष्ठानभूतं परमानन्दं निरस्तसमस्तानर्थरूपं स्वप्रकाशचिदात्मकं ब्रह्मेत्येवं धीमहि ध्यायेम . एवं सति सह ब्रह्मणा स्वविवर्तजडप्रपञ्चस्य रज्जुसर्पन्यायेन अपवाद\- सामानाधिकरण्यरूपमेकत्वं\, सोऽयमिति न्यायेन सर्वसाक्षिप्रत्यगात्मनो ब्रह्मणा सह तादात्म्यरूपमेकत्वं भवतीति सर्वात्मकब्रह्मबोधकोऽयं गायत्रीमन्त्रः सम्पद्यते . सप्तव्याहृतिनामयमर्थः\-\-\-भूरिति सन्मात्रमुच्यते भुव इति सर्वं भावयति प्रकाशयतीति व्युत्पत्त्या चिद्रूपमुच्यते . सुव्रियत इति व्युत्पत्त्या सुष्ठु सर्वैर्व्रियमाणसुखस्वरूपमुच्यते . मह इति महीयते पूज्यत इति व्युत्पत्त्या सर्वातिशयत्वमुच्यते \, जन इति\-\-\-जनयतीति जनः\, सकल\- कारणत्वमुच्यते . तप इति सर्वतेजोरूपत्वम् . सत्यमिति सर्वबाधरहितम् . एतदुक्तं भवति\-\-\-यल्लोके सद्रूपं तदोंकारवाच्यं ब्रह्मैव\, आत्मनोऽस्य सच्चिद्रूपस्वभावादिति . अथ भूरादयः सर्वलोका ओंकारावाच्य\- ब्रह्मात्मकाः\, न तद्व्यतिरिक्तं किंचिदस्तीति व्याहृतयोऽपि सर्वात्मक\- ब्रह्मबोधिकाः . गायत्री\-शिरसोऽप्ययमेवार्थः\-\-\- आप इत्याप्नोतीति व्युत्पत्त्या व्यापित्वमुच्यते ज्योतिरिति प्रकाशरूपत्वम् . रस इति सर्वातिशयत्वम् . अमृतमिति मरणादि संसारनिर्मुक्तत्वम् . सर्वव्यापिसर्वप्रकाशकसर्वोत्कृष्टनित्यमुक्तमात्मरूपं सच्चिदात्मकं यदोंकारवाच्ग्यं ब्रह्म तदहमस्मि . इति गायत्रीमन्त्रस्यार्थः . गुहाशयब्रह्महुताशनोऽहं कर्त्रेदमंशाख्य हविर्हुतं सत्. विलीयते नेदमहं भवानी\- त्येष प्रकारस्तु विभिद्यतेऽत्र .. यदस्ति यद्भाति तदात्मरूपं नान्यत्ततो भाति न चान्यदस्ति . स्वभावसंवित्प्रविभाति केवला ग्राह्यं ग्रहीतेति मृषैव कल्पना .. ## Encoded and proofread by Sunder Hattangadi Meaning of Gayatri mantra by Swami Vidyaranya (circa 13 cent. A.D.) \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}