% Text title : sarpasUktam 1 % File name : sarpasUktam.itx % Category : deities\_misc, sUkta, svara % Location : doc\_deities\_misc % Proofread by : PSA Easwaran % Description/comments : In the video chanting, the first verses are chanted in the end. Rigveda Khilas (3) adhyAya 2, khilAni 14 % Latest update : May 31, 2021 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Sarpa Suktam 1 ..}## \itxtitle{.. sarpasUktam 1 ..}##\endtitles ## namo.astu sarpebhyo ye ke cha pR^ithivimanu | ye antarikShe ye divi tebhyaH sarpebhyo namaH || 1|| ye.ado rochane divo ye vA sUryasya rashmiShu | yeShAmapsUShadaH kR^itaM tebhyaH sarpebhyo namaH || 2|| yA iShavo yAtudhAnAnAM ye vA vanaspatI\{m+} ranu | ye vA.avaTeShu sherate tebhyaH sarpebhyo namaH || 3|| R^igveda khilAni (2\.14) svapnassvapnAdhikaraNe sarvaM niShvApayA janam | A sUryamanyAMstvApayAvyuShaM jAgriyAmaham || 4|| ajagaronAma sarpaH sarpiraviSho mahAn | tasminhi sarpassudhitastenatvA svApayAmasi || 5|| sarpassarpo ajagarasarpiraviSho mahAn | tasya sarpAtsindhavastasya gAdhamashImahi || 6|| kAliko nAma sarpo navanAgasahasrabalaH | yamunAhradehaso jAto yo nArAyaNa vAhanaH || 7|| yadi kAlikadUtasya yadi kAH kAlikAt bhayAt | janmabhUmimatikrAnto nirviSho yAti kAlikaH || 8|| AyAhIndra pathibhirIlitebhiryaj~namimanno bhAgadeya~njuShasva | tR^iptAM juhurmAtulasye vayoShA bhAgasthe paitR^iShvaseyIvapAmiva || 9|| yashaskaraM balavantaM prabhutvaM tameva rAjAdhipatirbabhUva | sa~NkIrNanAgAshvapatirnarANAM suma~NgalyaM satataM dIrghamAyuH || 10|| karkoTako nAma sarpo yodvaShTI viSha uchyate | tasya sarpasya sarpatvaM tasmai sarpa namo.astute || 11|| sarpagAyatrI \- bhuja~NgeshAya vidmahe sarparAjAya dhImahi | tanno nAgaH prachodayAt || 12|| namo\' astu sa\`rpebhyo\` ye ke cha\' pR^ithi\`vImanu\' | ye a\`ntari\'kShe\` ye di\`vi tebhyaH\' sa\`rpebhyo\` namaH\' || ye\'.ado ro\'cha\`ne di\`vo ye vA\` sUrya\'sya ra\`shmiShu\' | yeShA\'ma\`psu sadaH\' kR^i\`taM tebhyaH\' sa\`rpebhyo\` namaH\' || yA iSha\'vo yAtu\`dhAnA\'nAM\` ye vA\` vana\`spatI\`{\m+}\`ranu\' | ye vA\' va\`TeShu\` shera\'te\` tebhyaH\' sa\`rpebhyo\` namaH\' || 4| 2| 8|| taittirIyasaMhitA ## First three are from Taittiriya Samhita 4.2.8 Number 4-11 are from Rigveda Khilas AdhyAya 2 14 related to Mandala 7##-##3 Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}